________________ फासणा 1156 - अभिधानराजेन्द्रः - भाग 5 फासणाम धायइसंडे दीवे, कालोए समुद्दे, अभिंतरपुक्खरद्धे बाहिरपुक्खरखे एवं चेव, नवरं अद्धासमएणं नो फुडे,एवं० जाव सयंभूरमणसमुद्दे / एवं जम्बूद्वीपाऽऽदिविषयाण्यपि सूत्राणि भावनीयानि, नवरं बहिः पुष्करा‘चिन्तायाम (अद्धासमए ण नो फुडे इति) अद्धासमयो यः अर्द्धतृतीयसमुद्रान्तर्वती न बहिरेतच धर्म सड्ग्रहणिटीकायां भाक्ति, ततो बहिर्दीपसमुद्राणामद्धा समयस्पर्शनप्रतिषेधे जम्बूद्वीप लवणे गाहा - एसा परिवाडी इमाहि गाहाहि अणुगंतव्वा / तं जहा"जंबूदीवे लणे, धायइकालोयपुक्खरे वरुणे। खीरघयखोयनंदिय - अरुणवरे कुंडले रुयए॥१॥" सर्वद्वीपसमुद्राणामभ्यन्तवर्ती जबूद्वीपस्तत्परिकरो लवणसमुद्रः, तदनन्तरं धातकीखण्डाभिधानो द्वीपस्ततः कालोदः समुद्रस्तदनन्तरं पुष्करवरो द्वीपः, अत ऊर्द्ध द्वीपसदृशनामानः समुद्राः ततः पुष्करवसमुद्राः, तदनन्तरं वरुणवरो द्वीपो वरुणोदः समुद्र, क्षीरवरो द्वीपः क्षीरोदः समुद्रः घृतवरो द्वीपोघृतोदः समुद्रः, इक्षुवरो द्वीप इक्षुवरः समुद्रः नन्दीश्वरो द्वीपो नन्दीश्वरः समुद्रः / एतेऽष्टावपि च समुद्रा एकप्रत्यवतारा एकैकरुपा इति भावः / अत ऊस तु द्वीपाः समुद्राश्च त्रिप्रत्यवताराः। तद्यथा(अरुण इति) अरुणोऽरुणवरोऽरुणबरावभासः, कुण्डलः कुण्डलवरः कुण्डलवरावभासः, रुचको रुचकवरो रुचकवरावभास इत्यादि / एष चात्रा क्रमः-नन्दीश्वरसमुद्रानन्तरमरुणद्वीपोऽरुणसमुद्र स्ततोऽरुणवरो द्वीपोऽरुणवरः समुद्र इत्यादि। कियन्तः खलु नामग्राहद्वीपसमुद्रा वक्तुं शक्यन्ते, ततरतन्नाम संग्रहमाह"आभरणवत्थगंधे, उप्पतिलए य पउमनिहिवयणे / वासहरदहनईओ, विजयावक्खारकप्पिंदा // 2 // कुरुमंदिरआवास, कूडा नक्खत्तचंदसूरा य / देवे नागे जक्खे, भूए य सयंभुरमणे य / / 3 / / " एवं जहा बाहिरपुक्खरद्धे भणिए तहा० जाव सयं भूरमणे समुद्दे० जाव अद्धासमए णं णो फुडे / "आभरणवत्थेत्यादि'' गाथाद्वयन / यानि कानिचिदाभरणनामानि हाराऽर्द्धहारात्रावलि कनकावलिप्रभू, यानि च वस्त्रनामानि चीनाऽघंशुकप्रभृतीनि, यानि च गन्धनामानि कोष्टपुटाऽऽदीनि, यानि चोत्पलनामानि जलरुहचन्द्रो द्योगप्रमुखानि च, तिलकप्रभृतीनि वृक्षनामानि, यानि पद्मनामानि शतपत्रासहस्रपत्रप्रभृतीनि, यानि च पृथिवीनामानि पृथिवीशर्करावालुकेत्यादीनि यानि च नवानां निधानानां चतुर्दशाना चक्रवर्तिरत्नाना क्षुल्लहिमवदादीनां वर्षधर पर्वताऽऽदीनां पद्माऽऽदीनां गङ्गासिन्धुप्रभृतीनां नदीनां कच्छाऽऽदीनां विजयानां माल्यवदादीनां वक्षस्कारपर्वताना सौधर्माऽऽदीनां कल्पानां शक्राऽऽदीनामिन्द्राणां देवकुरुत्तकुरुमन्दराणामावासाना शक्राऽऽदिसम्बन्धिनां मेरुप्रत्यासन्नाऽऽदीनां कूटानां क्षुल्लहिमवदादिसम्बन्धिना नक्षत्राणां कृत्तिकाऽऽदीनां चन्द्राणां सूर्याणां च नामानि तानि सर्वाण्यपि द्वीपसमुद्राणां त्रिप्रत्यवताराणि वक्तव्यानि / तद्यथा-हारो दीपो, हार-समुद्रः हारवरावभासो द्वीपो, हारवरावभासः समुद्र इत्यादिना प्रकारेण त्रिप्रत्यवतारास्तावद्वक्तव्याः यावत्सूर्यो द्वीपः, सूर्यः समुद्रः, सूर्यवरो द्वीपः, सूर्यवरः, समुद्रः, सूर्यवरावभासाद्वीपः, सूर्यवरावभासः समुद्रः। उक्तञ्च जीवाभिगमचूर्णी"अराणाई दीवसमुद्दा तिपडायोरा / '' यावत्सूर्यवरावभासः समुद्रः, सूर्यवरावभासपरिक्षेपे देवो द्वीपः, ततो देवः समुद्रः, तदनन्तरं नागो द्वीपो नागः समुद्रः, ततो यक्षो द्वीपो, यक्षः समुद्रः, ततो भतो, द्वीपो भूतः समुद्र, स्वयंभूरप्रणो द्वीपः स्वयंभूरमणः समुद्रः, एते पञ्च देवाऽऽदयो द्वीपाः पञ्च देवाऽऽदयः समुद्राः एकरूपान पुनरेषां त्रिप्रत्यवतारः। उक्तं च जीवाभिगमचूर्णी-एतेपञ्चदीपाः पञ्चसमुद्रा एकप्रकारा इति। जीवाभिगमसूत्रेऽप्युक्लम्-"देवे नागे जक्खे, भूए य सयंभुरमणे या एकवे व भाणियव्वो तिण्हपडोयर नत्थि। 'इति। पूर्वमाकाराथिग्गलशब्देन लोकः पृष्टः, अधुना लोकशब्देनैवतं पिपृच्छिषुराहलोगे णं भंते! किण्णा फुडे कइहिं वा काएहिं जहा आगासथिग्गले / अलोएणं भंते! किण्णा फुडे कइहिं वा काएहिं पुच्छा? गोयमा ! नो धम्मत्थिकाएणं फुडे० जाव नो आगासस्थिकारणं फु डे, आगासत्थिकायस्स देसेणं फुडे, आगासत्थिकायस्स पदेसेहिं फुडे, नो पुढविकाएणं फुडे० जाव नो अद्धासमएणं पुढे एगे अजीवपदेसे अगुरुलहुए अणंतेहिं अगुरुलहुयगुणेहिं संजुत्ते सव्वागासे अणंतभागणे / / "लोएण भंते! किण्णा फुडे' इत्यादि पावसिद्धम्लोक सूत्रमपि पाठसिद्ध, नवरमङ्गे (अजीवदव्वदेसे इति) अलोक एकोऽजीवद्रव्यदेश आकाशास्तिकायस्स देश इत्यर्थः, परिपूर्णः त्वाकाशास्तिकायो न भवति, लोकाऽऽकाशेन हीनत्वात; अत एवागुरुलघुकोऽमूर्तत्वात्, अनन्तैर्गुरुलघुकगणैः संयुक्तः प्रतिप्रदेश स्वपरभेदभिन्न नामनन्तानामगुरुलघुपर्यायाणां भावात् / किं प्रमाणतो लोक इति चेदत आह - सर्वाकाशमनन्त भागोनलोकाऽऽकाभावः प्रज्ञा० 15 पद 1 उ० / पं० सं०। क० प्र०।औ०। (समुदघातगतानां देशतः स्पर्शा:ऽदि समुग्घाय' शब्दे वक्ष्यामि) फासणाम् न० (स्पर्शनामन) 'स्पृश' संस्पर्श / स्पृश्यते इति स्पर्शः।" अकर्तरि० // 3 / 3 / 16 // इतिघजप्रत्ययः / स च कर्कशमृदुलघुगुरुस्त्रिग्धरुक्षशीतोष्णभेदादष्टप्रकारः। तन्निबन्धनं नाम स्पर्शनाम। प्रज्ञा०२३ पद / पं० सं०। कर्म० / अनु० / स्पृश्यते इति स्पर्शः कर्कशाऽऽदिः, तद्धेतुत्वात कर्मापि स्पर्शनाम / कर्म०१ कर्म० / नामर्मभेदे, स० 42 सम० / प्रव० / श्रा०। फासनामे पुच्छा? गोयमा! अट्ठविहे पण्णते। तं जहाकक्खडफासनामे० जाव लुक्खफासणामे / / तत्रा यदुदयाजन्तु शरीरेषु कर्क शः स्पों भवति यथा