________________ फलिआरी 1146 - अभिधानराजेन्द्रः - भाग 5 फणिय फलिआरी (देशी) दूर्वायाम्, दे० ना०६ वर्ग 83 गाथा। फलिणी स्त्री० (फलिनी) प्रियङ्गो, “फलिणी पियमा पियंगूय।' पाइ० ना० 14 गाथा। फलिह पुं० (परिघ) परि-हन्-क-निः। "पाटि-परुष-परिध-- परिस्रा-पनस-पारिभद्रे फः"॥८/११२३२।। इति प्राकृतसूत्रेण फः / प्रा०१ पाद। "हरिद्राऽऽदौलः" // 814254 / / इति प्राकृतसूत्रेण लः। प्रा०१ पाद। मार्गपरिहननात् परिघः। नगरद्वाराऽऽदिसम्बनिधन्यामर्गलायाम्, नं०। दश०! "असिवे णो फलिहा।" पाइ० ना० 240 गाथा। "अग्गला फलिहो।"पाइ० ना०२६७ गाथा। नि० चू०। औ०। रा०। प्रप्न। ज्ञा०। स्था०। अर्गलादण्डे च। औ०। * फलिक न० प्रहेणकाऽऽदौ, ''फलियं पहेणगाई।'' स्था०३ ठा०३ उ०। वमनीवृक्षे, तत्फले च। अनु०। * स्टफिक पुं० स्फटिव कायति, इवार्थे कन्। "पाटि-परुष-परिघपरिम्रा-पनस-पारिभद्रे फः"11८1१।२३२।। इति प्राकृतसूत्रोण पस्यफः। प्रा०१पाद।"निकष - स्फटिक-चिकुरे हः"॥८१ 1186 / / इति प्राकृतसूत्रेण कस्य हः // प्रा० 1 पाद। "स्फटिके लः"॥८1१1१६७॥इति प्राकृतसूत्रेण टस्य लः। प्रा०१पाद। स्वनामख्याते मणिभेदे, स्था० 10 ठा० / रा०। सूत्रा०। चं० प्र० / ज्ञा० / उत्त० / स्फटिकमये रत्नप्रभायाः पृथिव्या स्वनामख्याते काण्डे, स्था० 10 ठा०। स्फटिकमिव स्फटिकम् / अन्तःकरणे, सूत्रा०२ श्रु०२ अ०। स्फटिकमिव स्वच्छत्वात्। स्फतिकम्। आकाशे, भ०१६ श०३ उ०। फलिहकूड न० (स्फटिककूट) जम्बूद्वीपस्य गन्धमादनवक्ष स्कारपर्वतस्याधोलोकनिवासिन्या भोगंकराया दिक्कुमार्या निवासभूते स्फटिकरत्नमये स्वनामख्याते कूटे, स्था० 8 ठा० / जं० / कुण्डलवरद्वीपस्थस्य कुण्डलशैलस्योत्त रस्यां दिशि स्थिते स्मनामख्याते कूटे, द्वी०। राचक द्वीपस्थरुचकपर्वतस्य दक्षिणस्यां दिशि स्थिते स्वनाभख्याते कूटे च / द्वी०। फलिहगिरि पुं० (स्फटिकगिरि) कैलाशे, "फलिहगिरि केलासो।'' पाइ० ना० 178 गाथा। फलिहमल्लपुं० (स्फटिकमल्ल) भृगुकच्छादागते उज्जयिनी नगरस्थेना ऽट्टणमल्लेन सह कृतयुद्धे स्वनामख्याते मल्ले, आव० 4 अ०। फलिहा स्त्री० (परिखा) परितः खन्यते खन-डः / "पाटि-परुषपरिघ-परिखा-पनस-पारिभद्रे फः" ||811232 // इति / प्राकृतसूत्रोण फः। प्रा०१पाद। "हरिद्राऽऽदौलः"||१४२५४।। इति प्राकृतसूत्रेण लः।प्रा०१पाद। पुराऽऽदौ रिपुप्रभृतीना दुष्प्रवेशतासिद्धये गरीरुपायां वेष्टानाऽऽकारभूमौ, वाच० / परिखा, खातं, वलयमिति / ज्ञा० 1 श्रु० 13 अ० / सा चाध उपरि च समखातेति / औ० / रा०। उपरि विशाला अधः संकुचितेति। प्रज्ञा०२ पद। परिखोपरि विशाला अधः संकुचिता, खातेति तूभयत्रापि सममिति। जी०३ प्रतिक ३अधि०। आचा। फलिडोवहड न० (फलिकोपहृत) उपहृतमुपहितं भोजनस्थाने ढौकितं, भत्कमिति भावः / फलिक प्रहेणकाऽऽदि, तच तदुपहृतं चेति फलिकोपहृतम्। अवगृहीताभिधानपञ्च मपिण्डषणाविषयभूतं उपहृतभेदे, व्य०। यदाह व्यवहारभाष्येफलियं पहेणगाई, वंजणभक्खेहिँ वा विरहियं तु। भोत्तुमणस्सावहियं, पंचमापिंढे सण एसा!। व्य०२ उ०। फली (देशी) लिङ्गवृषयोः, दे० ना०६ वर्ग 86 गाथा। फलुस्सुक्क न० (फलौत्सुक्य) अभ्युदयाऽऽशंसायाम्, द्वा२१ द्वा०। फलोवागय पुं० (फलोपगत) फलान्युपगच्छतीतिफलोपगः फलोपगतो वा। 'फलोवगय' इत्येवं वाच्यम्। 'फलोवा' 'इति प्राकृतलक्षणवशात् / बहलफले वृक्षभेदे, स्था० 3 ठा० 1 उ०। 'फलोवागएसुवा।' आचा० 2 श्रु०२चू०३अ०। फलोवारुक्खसमाण पुं०(फलोपगतवृक्षसमान) 'फलोवगयरुक्खण समाण इति वाच्ये 'फलोवारुक्खसमाण' इति प्राकृतलक्षणवशात्। पुरुषभेदे, स्था० 4 ठा०३उ०। फल्ल न० (फल्य) / फलाय हितं यत् / पुष्पे, वाच० / फलाय हितः फल्यः / सौत्रिके वस्त्रे, बृ०१ उ०३ प्रक०। फव्वही (देशी) लाभे, 'फव्वीहामो कहम्हे। फव्वीहामो त्ति 'देशीपदत्वात् यद्दच्छया भक्तपानं लभामहे / बृ० 1 उ०३ प्रक०। फसल (देशी) सार - स्थासकयोः, दे० ना० 6 वर्ग 87 गाथा। (काबर चिा गुजराती) "फसलं सबलं सारं, किम्मीरं चित्तलं च बोगिल्ल।' पाइ० ना०६४ गाथा। फसलाणिअ (देशी) कृतविभूषे, दे० ना०६ वर्ग 83 गाथा। फसलिअ (देशी) कृतविभूषे, दे० ना०६वर्ग 83 गाथा। फसुल (देशी) मुक्ते , दे० ना०६ वर्ग 82 गाथा। फा स्वी० (फा) मृगमारीचे, फणायाम्, भषणे, निष्ठुरोत्कौ, कलायाम्, केकायाम्, उत्कण्ठायाम, तनौ च / 'फावतो मृगमारीचे, फा फणा भषणे च फा।" एका० अथवा स्त्रियाम्। "निष्ठुरोक्तिकलाकेकोत्कण्ठातनुषु कथ्यते।'' एका०। फाइ सी० (स्फाति) स्फाय-भावे त्किन् / वृद्धौ, वाच० / 'फातीए मुच्छाए। नि० चू०१ उ०। फाईकय त्रि० (स्फातीकृत) स्फीतिमुपनीते, "फाईकयमन्न-भन्नेसि / ' आ० म०१ अ०। फाणिय न० (फाणित) फण-णिच्क्तः / गुडविकारभेदे वाच० / फाणितो द्रवगुडः / ध०२ अधि० / प्रज्ञा०। औ०। दशः। फाणितं गुडपानकम्। पिं० / 'फाणयं वा' उदकेन द्रवीकृतो गुडः कथितो वा। आचा०२ धु०१ चू० 1 अ० 4 उ०। द्रविकः पिण्णुड एव पानीयेन द्रावितः, एतदुभयमपि फाणिलमुच्यते / बृ०२ उ० / "फाणियाणि दोन्नि / "द्रयगुडे, पिं०। 'फाणिओ गुडो भण्णति / सो दुविहो-दवगुडो, खंडगुडो था।" नि० चू०४ उ०। क्वा, "णिवप्फाणियाइ वा।' फाणितं काथ इति। प्रज्ञा० १७पद 4 उ०। पञ्चा०।