________________ फलवड्डिय 1148 - अभिधानराजेन्द्रः - भाग 5 फलिअ एवं पइदिणं पिच्छतेण वंसिआ धंधलस्स। तेण चिं-तिअनूणं कोइ इत्थ लिंडयाइहाणवट्टमाणपासनाह पडिमाणं करिज जत्ता कया हवइ ति जक्खाइदेवयाविसेसो भविस्सइ भूमिमज्झडिओ। तओ गिहमागएण संपदायपुरिसाणं उवएसो। तेण सुहपसुत्तेण रत्तीए सुमिणओ उवलद्धो / जहा-एगेण पुरिसेण वुत्तं - "इअफलवद्धिपुरट्ठिअ-पासजिणिंदस्स कप्पमविअप्पं / इत्थ रयडए भवयं पासनाहो गब्भहरदेवलियामज्झे चिट्ठइ, सं बाहिं निसुताणं भव्या-ण होउ कल्लाणनिप्फत्ती॥१॥' निकासिऊण पूरहि। तओ धंधलेण पहाए बुद्धेण सिवंकरस्स निवेइयो "इत्याप्तजनस्य मुखात्, किमप्युपादाय संप्रदायलवम्। सुमिणवुत्तंतो। तओ दोहि पि कोऊलाउलियमाणसेहि वलिपूआविहा- ग्रथितं जिनप्रभसूरिभिः, कल्पं फलवर्द्धिपार्श्वविभोः॥ 2 // " णपुव्वं उद्देहि रयडभूमि खणावित्ता कडिओ गम्भहरदेउलियासहिस ती०५४ कल्प। तफणिफणामंडिओ भयवं पाससामी, पइदिअहं पूयंति महया इड्डीयते फलवाइण पुं० (फलवादिन) फलवदनशीले, "दुग्गई फलवाईणं। सूत्रा० दोवि। एवं पूइज्जते भुवणनाहे पुणो विअहिट्ठायगेहिं सुमिणे आइट्ठ तेसि। १श्रु०११ अ०॥ जहा-तत्थेव पएसे चेइअंकारावेह त्ति।तओ तेहिं पहिट्ठचित्तेहिं दोहिं वि फलविंटिय पु० (फलवृन्तिक) फलवृन्तोद्भवे त्रीन्द्रियजीवविशेषे, प्रज्ञा० निअविहवाणुसारेण चेइअंकारावेउमादत्त। पयट्टिआ सुत्तहारा कम्मट्ठा 1 पद / जी०। णेसुजाव अग्गमंडले निप्पन्ने, तेसिं अप्पट्टिअत्तेण दव्वेण निद्धणअसम फलविवाग पुं० (फलविपाक) फलरुपो विपाकः फलविपाकः। फलरुपत्थयाए नियत्तो कम्मट्ठाओ, तओ धणिय आवन्ना दो वि परमोदासया। विपाके, स०॥ तयणतरे रयणीए पुणो वि अहिट्टायगसुरेहिं सुमिणे भणियं, जहा से समासओ दुविहे पण्णत्ते। तं जहा दुहविवागे,सुह विवागे य। अइप्पभाए अलवतेसुकाएसु देवस्स अग्गओ दम्माणं सत्थि पइदिणं फलस्य कार्यस्य विपाको व्यत्क्रीकरणम्। फलस्य व्यत्क्रीकरणे, स० पिच्छस्सह,ते दम्मा केइ अकजे चइयत्त त्ति / तेहिं तहेव दिढे. ते दम्भे 55 सम०। फलामिव वृक्षसाध्यमिव विपाकः कर्मणामुदयः फलविपाकः / घित्तूण सेसकम्मट्ठायं कारवेउमाढतं जाव पडिपुण्णा पंच वि मंडवा य कर्मणामुदये, प्रश्न०१ आअ० द्वार०। फलस्येचाऽलावुकाऽऽदेः विपाको विपच्यमानता रसप्रकर्षावस्था फलवि पाकः / कर्मणां रसप्रकर्षालहुमंडवाय, तिहुयणजणचित्तच मुक्कारकारए बहुनिप्पन्नम्मि चैइअम्मि वस्थायाम, भ०६श०३२ उ०। तेसिं पुत्तेहिं चिंतिअंकतो एअंदवं संपञ्जइ, जं अविच्छेए कम्मट्ठायं फलविसेस पुं० (फलविशेष) भोगाऽऽदिके साध्यभेदे, ''भोगाइफलविउप्पस्सइत्ति? / अहएमि दिणे अइप्पहाए चेव खंभाइअंतरिआ होऊण सेसा।' पञ्चा०६ विव०। निहुअंदकुमारद्धा, तम्मि दिवसे देवेहिं न पूरिअंदम्माण सत्थिअ, आसन्न फलविहि पुं० (फलविधि) फलप्रकारे, प्रश्न०२ आअ० द्वार। फलच मिच्छरजं नाऊण पयत्तेण आराहिया विअहिट्ठायगान पूरिसु दिव्वं वि विहिपरिमाणं करेइ।' उपा० 1 अ०। ("आणंद'' शब्दे द्वितीयभागे विउं तदवत्थो चेइयकम्मट्ठाओ एगारससएसु इक्कासीइसमहिएसु 1181 106 पृष्ठे सूत्राम्) विक्कमाइ (च) वरिसेसु अइकतेसु रायगच्छमंडणसिरीसीलभद्दसूरिपट्ट फलसाहण न० (फलसाधन) फलार्थमारम्भप्रवर्त्तने, आचा०१ श्रु०५ पइटिएहिं महावाइंदियवरगुणविंदविजयपत्तपइटेहिं सिरिधम्मघोससूरिहिं अ०१ उ०। पासनाहचेइअसिहरे चउव्विहसंघमसमक्खं पइट्ठा कआ। कालंतरेण फलसुरा स्त्री० (फलसुरा) तालफलद्राक्षाखजूरादिनिष्पन्ने सुराभेदे, वृ० कलिकाल माहप्पेण कलिप्पिआ वंतरा हवंति अत्थिरचित्ता य त्ति 2 उ०। पमायपरवसेसु अहिट्ठायगे सुसुरत्ताणसहाबुद्दाणेण दिन्नं फुरमाणं, जहा फलहि पुं० (फलधि) हलावयवभेदे, "एक्कणं हत्थेणं हलं बाहेइ, एक्केणं एअस्स देवभवणस्स केणावि भगो न कायव्वो त्ति, अन्नं च विवंकिर __ फलही उप्पाडेइ। उत्त०३ अ०। भयवओ अहिट्ठायगानसहति त्ति संघेण विवंतरं नठाविअं, विगलिअंगस्स फलही (देशी) काप्पासे, दे० ना०६ वर्ग 82 गाथा। भगवआ महयाइमाहप्पाइ उवलब्भात, पझ्वारस च पासबहुलदसमाए | फलाकि ट्ठि स्वी० (फलाऽऽकृष्टि)स्त्रीणां चतुष्षष्टि-कलास्वन्यतमे जम्मकल्लाण यदिणे चाउद्दिसाओ विसावयसंघा आगतूण नचीअन- | कलाभेदे, कल्प०१ अधि०७क्षण। हवा इअकुसुमाभरणरोहणइंदपयाईहिं मणहरजत्तामहिम कुणता फलावंचगजोग पुं० (फलावञ्चकयोग) "फलावञ्चकयोगस्तु. सद्भ्य संघपूआईहिं सासणं पभाविता निद्दलंति दूसमा समयविलसियाई वि एव नियोगतः। सानुबन्धफलावाप्तिधर्मासिद्धौ सतां मता // 1 // इत्युक्तठवंति गुरु सुकृतसंसारं, इत्थ य चेइए धरणिंदपउमावईखित्तवाला लक्षणे योगभेदे, षो०। अहिट्ठायगा संघस्स विग्धपदभार उवसामिति पणयओआणं मणोरहे अ फलावह त्रि० (फलाऽऽवह) फलसंयुक्ते, षो० 15 विव० / पूरिति, इव्वो विअथिप्पिरपईवहत्थं पुरिसं चेइअमज्झे संचरंतं पासंति, फलासव पुं० (फलाऽऽसव) मद्यभेदे, “फलासवेइ वा। प्रज्ञा० 17 पद समाहिश्रमणा इत्थ रतिं वुत्था भविअजणा एअम्मि महातित्थभूए 4 उ०। पासनाह दिट्टे कलिकुंडलकुछडेसरसिरिपव्व संखेसरभेरीसयमहुरा- | फलाहार पु० (फलाऽऽहार) तापसभेदे, नि०१ श्रु०३ वर्ग 3 अ०। पाणारसीअहिच्छत्ताथभंणवअजाहरपब्वय मनयरदेव पट्टण करहेड- | फलिअत्रि० (फलित) 'फुलिअफलिअंच दलिअं, उद्दलि।" पाइ० यनागइहरिसिरपुरसामिणि चारुपट्टीपुरी उल्लेणीसु सुद्धदंसतीहरिकिंखि | ना०१८१ गाथा।