________________ फल 1147 - अभिधानराजेन्द्रः - भाग 5 फलवड्डिय * फल नं० फल अच् / वृक्षाऽऽदीनां शस्ये, वाच०। फलानि ना लिकेर- उ० फलकवदुर्बलशरीरे, "अविहम्माणे फलगावतही।“फलकवदवदाडिमाऽऽदीनि / पञ्चा०८ विव० / 'फला एतट्टिया। ' तं०। प्रज्ञा०। कृष्टः यथा फलकमुभाभ्यामपि पावाभ्यां तष्ट घट्टितं सत्तनु भवति, फलं त्रापुष्याऽऽदीति। स्था०६ ठा०। विपा० उत्त०। सूत्रा०। (फलभेद- अरत्कद्विष्ट वा सभवत्येवमसावपि साधुः सबाह्याभ्यन्तरेण तपसा निरूपणाय फलसूत्रम् (253) / 'पुरिसजाय शब्दे अौव भागे 1018 निष्टप्तदेहस्तनुर्दुर्बलशरीरोऽरत्कद्विष्ट श्चेति। सूत्रा० 1 श्रु०७ अ०। पृष्ठे समुक्तम्।) लाभे० उद्देश्ये, जातीफले, त्रिफलायाम, कक्कोले, * फलकाऽऽपदर्थिन् पुं० फलं कर्मक्षयरूपं तदेव फलक, तेनाऽऽपदि वाणाग्रे, फाले, दाने, मुष्के, फलके, वाच०। काष्ठफलके, सूत्रा० 1 श्रु० संसारभ्रमणरूपायामर्थः प्रयोजनं फलकाऽऽपदर्थः, स विद्यते यस्यासौ 11 अ०। कार्य० बृ०१ उ०२ प्रक०। स०। सूत्रा०। आव० / साध्ये, फलकाऽऽपदर्थी। संसारभ्रमणरूपायामापदि कर्मक्षयरूपफलेनार्थिनि, पञ्चा० 8 विव०। प्रयोजने, सूत्रा०१ श्रु०१२ अ० / दर्श०। भ०। नि० आचा०१ श्रु०८ अ०६ उ०। चू० / विपा०। ज्ञा० / विशे०। वेगे चारयो वेगश्चेष्टाऽनुभवः फलमित्य- * फलकावस्थायिन् पुं० तक्ष्यमाणोऽपि दुर्वचनवास्यादिभिः कषायानर्थान्तरम्। आव०१ अ० / कुटजवृक्षे, पुं० / वाच०। (संवेगाऽऽदीना ऽभावतया फलकवदवतिष्ठते तच्छीलश्चेति फलकावस्थायी। वासीचफलानि संवेगाऽऽदिशब्देषु द्रष्टव्यानि) न्दनकल्पे, "समाहियचे फलगावतट्ठी।" आचा०१ श्रु०८ अ०६ उ०। फलग न० (फलक) फलमेव फलकम् / फलशब्दार्थे , आचा०१ श्रु०८ फलचारण पुं० (फलचारण) नानाद्रुमलतागुल्मपुष्पाण्युपादाय पुष्पसूक्ष्म अ०६ उ०। शयनोपयोगिन्येकपट्टाऽऽदिरुपे प्रतले आयते काष्ठानिर्मित जीवानविराधयन कुसुमतलदला वलम्बनसङ्गततया पुष्पचारणः / वस्तुनि, बृ० 3 उ० / आचा० / उत्त० / शयनं खट्वाफलकाऽऽदि।। चारणभेदे, ग०२ अधि०1 प्रव०। आचा०१ श्रु०१ अ०५ उ०। स्था० अवष्टम्भनार्थे काष्ठाविशेषे, औ०। फलप्परूवणा स्वी० (फलप्ररूपणा) फलं कार्ये तस्य प्ररुपणा प्रज्ञापना भ० / उपा०। प्रश्न० 1 "पीढफलग सेज्जासंथारएणं / ' रा०। ज्ञा० / फलप्ररूपणा / कार्यप्रज्ञापनायाम्,ध०१ अधि०। स्था०। 'फलगं व तच्छंति कुहाडहत्था फलकमिव काष्ठशकलमि- / फलप्पहाण त्रि० (फलप्रधान) सफले, नं०। वेति / सूत्रा० 1 श्रु०५ अ० 1 उ०।" ते भिण्णदेहा फलगं व तट्ठा।" / फलभाव पुं० (फलभाव) कार्यभावे, "हेउफलभावओ हुति। “फलभावतः फलकमिवोभाभ्यां क्रकचाऽऽदिनाऽवतष्टाः / सूत्र० 1 श्रु०५ अ०१ कार्यभावेन। पं०व०१ द्वार। उ०। संपुटफलके, स्था०४ ठा०२ उ०। खेटके, छूतोपकरणविशेष, फलभोयण न० (फलभोजन) फलान्याम्राऽऽदीनि तेषां भोजनम् / फल प्रश्रे०१ आश्र० द्वार।फलकानिसपुटफलकानिखेटकानि वा अवष्टम्भ- अपुष्याऽऽदि, तस्य भोजनम् / भुज्यत इति भोजनमिति कृत्वा तदेव वा नानि वा द्यूतोपकरणानि वा। औ०। जं० / सोपानाङ्गभूते काष्ठाऽऽदि- भोजनम् / फलभोजनं फलस्य भक्षणे, फलरूपे भक्षणे च। स्था०६ ठा०। पट्टे, "सुवण्णरुप्पमया फलगा।"जी०३ प्रति०४ अधि०। आ० म०। / फलव त्रि० (फलवत्) साध्यसाधके, "सव्वं चिय फलवई भवइचेट्ठा।" पट्टिकायाम्, उत्त० 1 अ० / फलकं पट्टिका, यस्यां लिखित्वा पठ्यते / पञ्चा०४ विव०। समवसरणफलके च। ध०। तच्च कारणे अवष्टम्भार्थ भवति उत्सर्गतश्च फलवड्डिय न० (फलवर्द्धिक) मेतार्यनगरसमीपस्थे (सांप्रत फलोधीति साधूनामवष्टम्भो न युक्रः, प्रत्युपेक्षितेऽपि स्तम्भाऽऽदौ कुन्थुपिपीलिका- ख्याते) नगरभेदे, तत्रत्ये चैत्येच। तचैत्यस्थेपार्श्वनाथे, पुं०। फलवर्द्धिऽऽदिजन्तु संचारस्य दुर्वारत्वात्-यतः 'अव्वोच्छिन्ना तसा पाणा, कनगरस्थायां स्वनामख्यातायां देव्यां च / स्त्री०। ती०। पडिलेहा न सुज्झई। तम्हा हट्ठपहट्टस्स, अवठ्ठभो न कप्पई॥१॥" तद्वत्क्रव्यता यथाइति / ग्लान्यादिकारणे तु घनमसृणाऽऽदिगुणोपेते फलके पाषाणमये "सिरिफलवद्धि (ड) अचेझ्य-परिट्ठियं पणमिऊण पासजिणं। स्तम्भे सुधामृष्ट कुलये कुङ्यसंलग्नोपधिविण्टलिकाया वाऽवष्टभी-तेति। तस्सेव वेमि कप्पं, जहासुअंदलिअकलिदप्पं / / 1 / / " "अतरतस्स उपासंगा, जेणं दुक्खति तेणऽवट्ठभे, संजमपेट्टीथमे, सेले अस्थिसकलखीणदोसमेडत्तयनगरसमीवडिओ वीरभवणाइनाणाविउतह कुडविट्ठलिए।।१॥"ध०३अधि०। चर्ममये असप्रतिघातनि- हदेवालयाभिरामो फलवद्धीनामगामो, तत्थ फलवद्धीनामधिज्जाए देवीए वारके स्फुरके, पदार्थभेदे, वाच०।"भरिएहिं फलएहिं।" हस्तपाशितैः भवणमुतगसिहरं चिट्ठइ, सो अरिद्धिसमिद्धोविकालकमेण उवस्सयाओ स्फुरकैः / विपा० 1 श्रु०८ अ०1ज्ञा०। आचा०। संजाओ, तहा वि तत्थ कित्तिआवि वाणिअगा आगंतूण अवसिंसु तेसु फलगपट्टिया स्त्री० (फलकपट्टिका) काष्ठाऽऽदिपट्टिकायाम्, “फलग- एगो सिरिसिरिमालवसमुत्तामणी धम्मिअलोअगामगामणी 'धंधलो" पट्टियाए सिरिकताए रूवं लिहिऊण दंसेइ।" आ० / म०१ अ०। नाम परमसावओ हुत्था। बीओ अतारिसगुणो चेव ओसवालकुलनहयफलगमग्ग पुं० (फलकमार्ग) मार्गभदे, यत्रा कर्दमाऽऽदिभया रफलकैर्ग- लनिसाकरो सिवंकरो नाम। ताण दुण्हं पि पभूआओ गायीओ आसिं। म्यते / सूत्रा०१ श्रु०११ अ01 तासि मज्झे एगा धंधलस्स धेणू पइदिणं दुज्झंती वि दुद्धं न देइ। तओ फलगसेज्जा स्त्री० (फलकशय्या) फलकं प्रतलमायतं काष्ठं तद्रूपा शय्या धंधलेण गोवालो पुच्छिमो-किमेसाधेणू तुमए चेव बाहिरे दुज्झइ, अन्नेण फलकशय्या। फलकरूपायां शय्यायाम्, स्था०६ ठा०। वा केणावि, जेण सान बुद्धं देइ? तओ गोवालेण सवथाइंकाऊण अप्पा फलगावतट्ठि(ण) पुं० (फलकावकृष्टिन) फलकवत् वास्यादिभिरूभयतो निरवराहीकओ। तओ गोवालेण समं निरिक्खंतेणं एगया उचरयडस्स बाह्यतोऽभ्यन्तरतश्चावकृष्टः फलकावकृष्टी। आचा०१ श्रु०८ अ०६ / उवरि वोरितओ समीचे चउहिंवि थणेहिं खीरं झरती दिट्ठा सा सुरही।