________________ फरुसवयण 1146 - अभिधानराजेन्द्रः - भाग 5 फल सावरण्हेसु पडिलेहणं पडुच परिणणेति जेण पोरिसिमादियं पचक्खाय चोदग आह -तो किमिति दव्याऽऽदिफरूसं, भण्णति भावफरूसमेव तस्स पारेउकामस्स भत्ताऽऽदीणं वा गंतुकामरस उग्धाडणे च त्ति, भत्तप- भन्नइ? आचार्य आह-द्रव्यादीनाम् उपचारणमात्र, यतस्ते क्रोधादयः चक्खायस्सवा समाहिपाएगाऽऽदि आणेयव्वा हीणाधिकं कत, पादोसियं द्रव्यादिसमुत्या भवन्तीत्यर्थः। वा काउं सुविणे सुविउकामाणं भिक्खं वा हिंडिउकामाण सज्झाए भावफरुसउप्पत्तिकारणभेदा इमे - पट्टवणवेल पडुच्च कालवेल वा, एवमादिसु कारणेसु हीणाधिकं करेंतो आलत्ते वाहिते, वावारिते पुच्छिते णिसट्टे य। वाइओ फरुस वएज्जा। फरुसवयणम्मि एए, पंचेव गमा मुणेयव्वा॥४८॥ अहवा इमो फरुसवयणुप्पायप्पगारो -- आलत्ते वाहित्ते बावारिते एषांठायाणां व्याख्यागच्छसि ण ताव कालो, लभसु धितिं किं चडप्पडस्सैवं? आलावो देवदत्ता-दि किं भो ति किं वदे देति / अतिपच्छा सि विबुद्धो, किं वऽज्झसितं पएतव्वं / / 4 / / वाहरणं एहि इओ, वावारण गच्छ कुण वा वि||४६|| गुरुणा पुर्व संदिट्टो ओसहातिगमणे अण्णं, तत्थेव गंतुकामं साधु कंठा। पुच्छति-गच्छसि?, सो पुच्छितो साधू फरूसं वयतिण ताव कालो, पुच्छणिसट्टाण दुवण्ह वि इमा व्याख्यालभसु धिति, किं चडप्पडस्सेव? अहवा-सोचेवं पुच्छिओ भणति पुच्छा कताकतेसुं, आगतंकचंतआतुरादीहिं / 'पच्छद्धं कंठ। णिसिरण हंदसु भुंजसु, पियसं वा एतिम भत्तं / / 50|| एस गाहत्थो पडिलेहणाऽऽदिपदेसु जत्थ जुज्जते तत्रा तत्र सर्वत्रा योज्यं / कंटा। नि० चू० 2 उ० अथवा-दव्वाऽऽदिणिमित्त एवं फरुसं भासति फरुसवयणे इमे दोसावत्थं वा पायं वा, गुरुण जोगं तु केणिमं लद्धं? एतेसामण्णतरं, जे भिक्खू लहुस्सगं वदे फरूसं। किंवा तुमं जतिस्ससि, इति पुट्ठो वेति तं फरुसं // 43 // सो आणा अणवत्थं,मिच्छत्तविराधणं पावे // 58|| एगेण अभिग्गहाणभिग्गहेण साहुणा गुरुपाउग्गं वत्थं पत्तं संथारगाऽऽदि कारणाओ पुण भासेज्जा वि बितियपदमणप्पज्झे, अप्पज्झे वा वइज्ज खरसज्झे। उग्गमियं, तमण्णेण साहुणा दिट्ट, तेण सो उग्गामेंतसाहू पुच्छिओ अणुसासणा वदेसी, वएज च विकिंचणट्ठाए।।५६।। केणुग्गमित? सो भणति-गया। त्वं चाक्षमाः, पाषाणवल्लद्धो अलद्धिमा खित्ताइचित्तो भणेज वा, भणिया वा आयरियादि, खरसज्झा वा लब्भसि, एवं फरुसमाह। भणेजा, अन्नहा नवाइ मृदू वि अनुसासणं पडुचऽदि वा विकिंचितव्वो इदाणी खेत्तं पडुच गाहा फरुसवयणेणं, सो य फरुसावितो असहमाणो गच्छइ। नि० चू० 2 उ०। खेत्त महा जणजोग्गं, बसधी संचारगा य पाओग्गा। भदन्तं प्रति परुषवाक्यनिषेधो यथा। सूत्राम्केणुग्गमिता एते, तहेव फरुसं वदे पुट्ठो॥४४|| जे भिक्खू भदंतं फरुसंवदइ, वदंतं वा साइजइ / / 2 / / क्षेोऽप्येवं। गाहा - इदाणिं तीतमणागतकालं पडुच गाहा जं लहुसगं तु फरुसं, बितिउद्देसम्मि वणितं पुट्विं / उउवासमुहो कालो, तीतो केणेस जाइओ अम्ह? ते चेव य आगाढं, दसमुद्देसम्मि नायव्यं // 34 // जो एस्सति वा एस्से, तहेव फरुसंवदे अहवा / / 45|| जहा बितिउद्देसे फरुसंतहा इहं पि उस्सग्गववातेहिं वत्तव्यं, णवर इह उदुत्ति उदुबद्धकालो, वास त्ति वासकालो अहवा-उदुत्ति रिऊ, तस्सि आयरियसुत्तणिवाओवासः सुखेन उउवासः सुखः। शेष कण्ठा। जे भिक्खू भदंतं आगाढं फरुसंवदइ, वदंतं वा साइज्जइ॥३॥ दव्याऽऽदिसु पच्छित्तं भण्णति गाहासूाम्दव्वे खेत्ते काले, मासो लहुओ उ तीसु वि पदेसु। एसेव गमो णियमा, मीसगसुत्ते वि होति घेतव्यो। तकालविसुद्धो वा, आयरियादी चतुण्हं पि / / 46 / / आगाढफरूसमीसे, पुव्वे अवरम्मि य पदम्मि||३५|| दव्वखेत्तकालनिमित्तं फरुसंवयंतस्स दोहिं वि लहू। जो एतेसुदोसु पुव्वुत्तेसु सुत्तेसुगमो सोचेव इह मीलगसुत्ते गमो दट्ठव्यो, इदाणिं भावफरुसं णवरं संजोगपच्छित्तं भाणियब्बा नि० चू० 10 उ०। भावे पुण कोधाऽऽदी, कोहाऽऽदि विणा नु किं भवे फरुसं? | फरूससाला स्त्री० (परुषशाला) कुम्भकारशालायाम्, बृ०३ उ०। उवयारो पुण कीरति, दव्वाति समुप्पती जेण // 47 // फरूसासि(ण) पुं० (परुषाशिन्) रूक्षाशिनि, 'फरूसासी लट्ठिगहा।" पुणसट्टो विसेसणे, किं विशेषयति? भण्णति-दव्वादिएसु वि कोहाऽऽ-- परुषशिनो रुक्षाशितया च प्रकृति क्रोधनाः। आचा०१ श्रु०६ अ०३ उ०। दिभावो भवति, इह तु दव्वाऽऽदिणिरवेक्खो कोहाऽऽदिभायो घेप्पइ। / फल न०(फल) गतौ, भ्वादि० पर० सक० सेट् / फलति। अफालीत्। एवं विशेषयति / दव्वाऽऽदिसु वि कोहाऽऽदिणा विणा फरुसण भवति। सण माता / ज्वला० कर्तरि वाऽणः। फलः। फालः। वाचला आ० चू०।