________________ फसवयण 1155 - अभिधानराजेन्द्रः - भाग 5 फरुसवयण प्रभृतीनां पञ्चानामन्यतमामालप्ताऽऽदिभिः प्रकारैरालपति, सा चालप्यमाना तूष्णीकाऽऽदिपदषट्कं करोति, ततो भिक्षावालपति यदाचार्याऽऽदीनां प्रायश्चित्तमुक्तं तत्तासां प्रवर्तिनीभृतीनांमन्तव्यम्। अथाभिषेका प्रवर्तिन्यादीनामन्यत रामालपति, सा च तूष्णीकाऽऽदिपदानि करोति, ततः स्थविरे आलपति यदाचार्याऽऽदीनां प्रायश्चित्तमुक्तं तत् तासा द्रष्टव्यम्। अतएषाऽऽह -स्थविरसदृशा अभिषेका भवति / अथ भिक्षुणी प्रवर्तिनीप्रभृतिकामालपति, सा च तूष्णीकाऽऽदीनि करोति, ततः क्षुल्लके आलपतियदाचार्याऽऽदीनां प्रायश्चित्तमुक्तं तत्तासामापे यथाक्रम ज्ञेयम्। अत एवाऽऽह-भिक्षुणी क्षुल्लकसदृशी। अथ स्थविरा प्रवर्तिनी प्रभृतिकामालपति, ततः प्रवर्तिन्या तूष्णीकाऽऽदिपदषट्कं कुर्वाणाया गुरुपञ्चदशकाऽऽदिकं षट्लघुकान्तम्। अभिषेकाया लघुपञ्चदशकाssदिकं चतुर्गुरुकान्तम् / भिक्षुण्या गुरुदशकाऽऽदिकं चर्तुलघुकान्तम् / भिक्षुण्या गुरुदशकाऽऽदिकं चर्तुलघुकान्तम्। स्थविराया लघुदशकाऽऽदिकं मासगुरुकान्तं क्षुल्लिकाया गुरुपञ्चकाऽऽदिकं मासलघुकान्तं ज्ञेयम् / अथ क्षुल्लिकाप्रवर्तिनीप्रभृतिकामालपति, सा च तूष्णीकाऽऽदीनि पदानि करोति, ततः प्रवर्तिन्या लघुपञ्चदशकाऽऽदिकं चतुर्गुरुकान्तम् / अभिषेकाया गुरुदशकाऽऽदि चतुर्लघुकान्तम् / भिक्षुण्या लघुदशकाऽऽदिकं मासगुरुकान्तम् / स्थविराया गुरुपञ्चकाऽऽदिकं मासलघुकान्तम् / क्षुल्लिकाया लघुपञ्चकाऽऽदिकं गुरुभिन्नमासान्तं मन्तव्यम्।अपर एवाऽऽह-(गुरुलहुपणगाइदो इयर त्ति) इतरे स्थविराक्षुल्लके तयोर्द्वयोरपि यथाक्रमं गुरुपञ्चकाऽऽदिक लघुपञ्चकाऽऽदिकं च प्रायश्चितं भवति / इह परुषग्रहणेन निठुरकर्कशे अपि सूचिते। ततस्तयोः प्रायश्चितं दर्शयितुं परुषस्य च प्रकारान्तरेण शोधिमभिधाप्तुमाह - लहुओ उलहुस्सगम्मी, गुरुगो आगाढफरुसवयमाणो! निठुरकक्कसवयणे, गुरुगा य ततो कओ जं वा / / 53 // लधुस्वके स्तोकेपरुषवचने सामान्यतोऽभिधीयमाने मासलघु, आगाढपरुषवदतो मासगुरु, निष्ठुरवचने कर्कशवचनेचचत्वारो गुरुकाः, यच ते फ्रुषभणिताः प्रद्वेषतः करिष्यन्ति तन्निष्पन्नं प्रायश्चित्तम्। अथ किमिदं निष्ठुरं किं वा कर्कशमित्याशङ्काऽवकाशं विलो क्याऽऽह - निव्वेद पूछिछतम्मी, उन्भामइल त्ति निवरं सव्वं / मेहुणसंसहूं क-कसाइ णिव्वेद साहेति // 54 / / कयाऽपि महेलया कोऽपि साधुः पृष्टः-केन निदेन त्वं प्रव्रजितः / स / प्राऽऽह-मदीया भोजिका उद्घामिका दुःशीला अतोऽहं प्रव्रजितः / एवमादिकं सर्वमपि निष्ठुरमुच्यते। तथा मैथुने संसृष्ट विलीनभावं दृष्ट्वा प्रव्रजितोऽहम् / एवं निर्वेदं यत्कथयति तदेवमादीनि तानि कर्कशानि। इदमेव व्याचष्टेमयं व जं होइ रयावसाणे, तं चिक्कणं गुज्झ मलं छरंतं। अंगेसु अंगाई णिगृहयंती, णिव्वेयमेयं मम जाण सोम्मे! ||55 / / सखेदणीसह विमुक्कगत्तो, भारेण छिन्नो ससई व दीहं। हीओ मिजं आसि रयावसाणे, अणेगसो तेण दम (वयं) पवण्णो // 56 // यत् रतावसाने मृतमिव भवति तदेवंविधं गुह्य चिक्कणं मलं क्षरत्परिगलत् भार्या चात्मीयेष्वङ्गेषु आत्मा चान्येवाङ्गानि जुगुप्सनीयतया निगृहयन्ती मया दृष्टा, एतन्मे निर्वेद निर्वेदकारणं हे सौम्ये! जानीहि।। तथा सखेदम् ('नीसट्ठ) अत्यर्थ विमुक्तगात्रा:-शिथिलीकृताङ्गो भारेण छिन्न:-शुटितो भारवाहको यथा दीर्घ निःश्वसति तथा अहमपिरतावसाने यदनेकश एवं विध आसम् - अभूवम्, तदतीव हीतो लज्जितः, तेन निर्वेदेन (दम) संयमम् / पाठान्तरेण-व्रतं वा, प्रपन्नोऽहम् / गतं परुषवचनम्। बृ०६ उ०। तथा च निशीथसूत्रम्जे मिक्खू लहुस्सगं फरुसं वयइ, वयंतं वा साइजइ / / 17 / / लहुस्सं-ईषदल्पं-स्तोकमिति। यावत् फरुसंणेहवज्जियं यं अणं साहुं वदति-भाषते इत्यर्थः / तं फरुसं। चउव्विहं तंदवे खेत्ते काले, भावम्मि य लहुस्सगं भवे फरुसं। एतेसिंणाणत्तं, वोच्छामि अहाणुपुटवीए॥३७॥ एतेसिं दप्ववेत्तकालाणं। जहासंखे इमं वक्खाणंदव्वम्मि वत्यपत्ताऽऽदिएसुखेत्तें संथारवसधिमादीसु। काले तीतमणागत, भावे भेदा इमे होति / / 38 / / आदिगहणेणं डगलगसूहपिप्पलगाऽऽदओ विघेप्पंति। "दव्वे वत्थपत्तादिएसुंति" अस्यव्याख्यावत्थाऽऽदिमपस्संतो, भणाति को णु सुवती महं तेणं? खेत्ते को मं द्वाए, चिट्ठति मा वा इहं ठाहि॥३६॥ वत्थपत्तसूइगाऽऽदि अप्पणो वया अपस्संतो एवं भणाति-महं अस्थिति काउं इमरसाभावेण को णिलभति, इमस्स भावेण वा महं तेणं हडं, एवं दव्वओ लहुस्सयं फरुसं भासति / खेत्तओ लहुस्सयं फरुसंतस्स संथारभूमीए किं चि ठियं पासित्ता भणति-को ममं संथारगभूमीए ठाति अप्पं जाणमाणो? अधवा-मामसंथारगभूमीए ठाहि।। (38 गा०) "काले तीतमणागतेति' अस्य व्याख्या / गाहागंतव्वस्स न कालो, सुहसुत्ता केण बोहिता अम्हे? हीणाहिऐं कालं वा, केण कयमिणं हवति गंतव्वं // 40 // तेसाहुणो पगे गंतमणा, ततो उट्ठाविजंतो भणति-गंतव्वस्सण कालो अजवि, सुहसुत्ता केण वेरिएण अधण्णेण पडिबोहिया अम्हे? अधवाहीण अधियं वा कालं केण कयमिणं? तंच इमं भवतिकाले हीणातिरित्तं गंतव्वं। गाहाओसहपडिलेहपरिणा-पाओसियसुवणभिक्खसज्झाए। हीणातिरित्तकरणे, एमादी वादितो फरुसं॥४१॥ गिलाणस्स ओ सहट्टाए गंतव्वे हीणातिरित्तं, अहवाआयरिया पसणाऽऽदिणि मित्ते गिलाणो सहो वओगे वा पञ्चू