________________ फाणियगुल ११५०-अभिधानराजेन्द्रः - भाग 5 फास फाणियगुल पुं० (फाणितगुड) द्रवगुडे, भ०१८ श०५ उ०।। फारुसियन० (पारुष्य) परुषतायाम्, ''फारुसियं समादिय। “आचा० 1 श्रु०६अ०४उ०। फाल धा० (पाट) पट्-णिच् / "पाटि - परुष -परिघ-परिना पनस पारिभद्रे फः"||८1१।२३२।। इति प्राकृतसूत्रोण ण्यन्तस्य पाटेः पस्य फाऽऽदेशः / प्रा०१ पाद। "चपेटापाटौ वा" ! 111168|| इति प्राकृतसूत्रेण पाटेर्यन्तस्य टस्य लो वा / 'फालइ। फालेइ। फाडइ। फाडेइ।' प्रा०१ पाद। * फालन० फलाय-शस्याय हितम्। अण्। फल्यते-विदार्य्यते भूमिर नेन वा घन् / स्वनामख्याते लाङ्गलमुखस्थे लौहभेदे, वाच० / , ''फालसरिसजीहं / ' फालं - द्विपञ्चाशत्पलप्रमाण लोमयो दिव्यविशेषः। ज्ञा०१ श्रु० 8 अ०। 'फालसरिसा से दंता।" फाला लोहमयकुशास्तत्सदृशाः, दीर्घत्वात् / उपा०२ अ०। फालमस्त्यस्य अच् / बलदेवे, महादेव च। पुं०। फलस्य विकारः अण् / कासवसे, त्रि०। फालकरणके दिव्यपरीक्षाभेदे, न०। फलेषु भवः अण। जम्बीरबीजाऽऽदौ, पु०॥ वाच०। फालण न० (स्फाटन) विदारणे, आव०६ अ०। प्रश्न० / स०। फालि स्त्री० (फालि) शाखायाम्, "संवलिफालि ध्व अग्गिणा दड्डा।" संथा०। खण्डे, "अंबपेसियं वा।" आम्रपेशी आमफाली। आचा०२ श्रु०१ चू०७ अ०२ उ01 फालिअ त्रि० (पाटित) द्विधाकृत, ''फालिअं ओरंपिअ च ओरत्तं / ' पाइ० ना०१६८ गाथा। फालित्ता त्रि० (स्फालायितृ) स्फालनकर्त्तरि, सूत्र०२ श्रु०२ अ०। फालियन० (फालिक) महार्घमूल्ये वस्त्रभेदे, 'फालियाणि वा।' आचा० 1 श्रु०१ चू० 5 अ० 1 उ०। * स्फाटित त्रि० विदारिते, उत्त० 16 अ० / आव० / प्रश्न०। * स्फाटिक न० रत्नविशेषे, कल्प० 1 अधि० 3 क्षण / आ० म०। फालियवण्णाभ त्रि० (स्फटिकवर्णाभ) स्फटिकवर्णवदाभा यस्य स तथा / स्फटिकवर्णसदृशवर्णो पेते, भ०१२ श०। फालिहद्द पुं० (पारिभद्र) परितो भद्रमस्त्यस्य प्रज्ञाऽऽद्यण। "पाटि --- परुष-परिघ-परिखा-पनस-पारिभद्रे फः" ||811 / 254 / / इति प्राकृतसूत्रोण फः / प्रा०१पाद। "हरिद्राऽऽदौ लः" ||8/1/ 254 / / इति लः / प्रा०१पाद / वृक्षभेदे, वाच०। फाली स्त्री० (फाली) 'फालि' शब्दार्थे, संथा। फासपुं० (स्पर्श) ग्रहणे, स्तेये च। चुरा०-उभ०-सक० सेट्। सर्वत्र लवराम(च) वन्द्रे / / 8 / 276 / / इति प्राकृतसूत्रोण संयुक्तस्योपरिस्थितस्व रस्य लुक् / प्रा०२ पाद। "लुप्त य रव-श-ष-सां दीर्घः' / / 8 / 1 / 43 / / इति प्राकृतसूत्रोण रलोपेकृते शकारात्पूर्वस्य दीर्घः / प्रा०१पाद।"र्श-र्ष-तप्त-वजे वा" / / 8 / 2 / 105 / / इति प्राकृतसूत्रेण संयुक्तस्यान्त्यव्यञ्जनात्पूर्व इकारो वा / प्रा० 2 पाद / फासइ। फरिसइ / स्पर्शयति। अपस्पर्शत्। वाच०। स्पृशतीति स्पर्शः। स्पर्शन्द्रिये, विशे०। प्रज्ञा० / सम्म० / 'स्पृश' स्पर्श / स्पृश्यते। छुप्यत इति स्पर्शः। 'अकर्तरि च०"॥३।३।११।। इति धप्रत्ययः / प्रज्ञा० 23 पद / स्था० / त्वगिन्द्रियग्राह्ये पृथिव्युदकज्वलनवृत्तिके, सम्म० / स्पर्शनकरणविषये, स्था०१ ठा०। कर्कशाऽऽदिके गुणभेदे, आचा०१ श्रु०१ अ०२ उ०। स०। आ० म०। औ० / प्रा०ा पं०सं० / कर्म०॥ "फासाइं पडिसंवेइ।'"स्था०२ ठा०२ उ०। आ० म०। जी०। भ०। "विराहणा फासभावबंधो य।" नि० चू०१७ उ०। ते चाष्टौ कवर्कशमृदुगुरुलघुशीतोष्णस्त्रिग्धरुक्षभेदात्। विशे०। आचा०। पं०स०। उत्त० / अनु० / प्रव० प्रज्ञा०। अट्ठ फासा पण्णत्ता / तं जहा-कक्खडे, मउए, गुरुए, लहुए, सीए, उसिणे, निद्धे,लुक्खे / स्था०८ ठा०॥ स्पर्शाः० संबाधनाऽऽलिङ्गनचुम्बनाऽऽदिका इति। आचा०१ श्रु०५ अ०४ उ०। ते च प्रत्येकं द्विविधा : दुविहा फासा पण्णत्ता।तं जहा-अत्ता चेव, अणत्ता चेव० जाव मणामा / स्था०२ठा०३उ० "एगे फासे।" एकत्वं सामान्यतः सजातीयविजातीयव्यावृत्तरूपापेक्षया वा भावनीयम्। स्था०१ ठा०। स्पर्शवर्णकश्च मणीनधिकृत्य - तेसिणं मणीणं इमेयारुवे फासेपण्णत्ते / से जहानामए आईणेइ वा, रुपइवा, चूरेइवा, नवणीएइवा, हंसतृणीएइ वा, सिरीसकुक्षुमनिचएइ वा, बालकुसुमपतारासीइ वा / प्रज्ञा० 23 पद। रा०1 स्पृश्यते- स्पर्शेन्द्रियेणानुभूयते इति स्पर्शः। उपतापे, आचा० १श्रु० 8 अ०२ उ० / दंशमशकाऽऽदिके परीषहोपसर्गाऽऽत्मके दुःखविशेषे, सूत्र। एते भो कसिणा फासा, फरुसा दुस्सहिया सया। हत्थीसरसंवित्ता, कीवाऽवस गया गिह / / 17 / / सूत्रा० 1 श्रु०३ अ० 1 उ०। (अस्या व्याख्यानम् परिसह शब्देऽस्मिनेव भागे 648 पृष्ठे गतम्) नरकाऽऽदिके दुःख विशेषे, ''पुव्वं दंडा पच्छा फासा पुव्व फासापच्छा दंडा।" आचा०१श्रु०५ अ०४ उ०। गाढप्रहाराऽऽदिजनिते दुःखविशेषे, 'फासा य असमंजसा।" आचा०१श्रु 6 अ० 1 उ०॥ अदुवा फासा फुसंति ते फासे पुढे वीरो अहियासए। अथवां-तेषु ग्रामाऽऽदिषु स्थानेषु तिष्ठतो गच्छतो वा स्पर्शाः दुःखविशेषा आत्मसंवेदनीयाः स्पृशन्ति-अभिभवन्ति, ते चतुर्विधाः / तद्यथाघट्टनतक्षणकण्डनाऽऽदेः पतनता, भ्रमिमूर्छाऽऽदिना स्तम्भनता, वाताऽऽदिनाश्लेषणता, तालुनः पातादडगुल्यादेर्वा स्यात्, यदि वा-वातपितश्लेष्माऽऽ दिक्षोभात् स्पर्शाः स्पृशन्ति / अथवा-निष्किञ्चनतया तृणस्पर्शदशमशक-शीतोष्णाऽऽद्यापादिताः स्पर्शाः दुःखविशेषाः कदाचित्स्पृशन्ति-अभिभवन्ति, तैश्च स्पृष्टः परीषहस्तान् स्पर्शानदुःख विशेषान् धीरोऽक्षोभ्योऽधिसहेत नरकाऽऽदिदुःखभावनयाऽबनध्यको - दयाऽऽपादितं पुनरपि मयैवैतत्सोढव्यमित्याकलय्य सम्यत्कितिक्षेतेति। आचा०१ श्रु०६ अ०५ उ०। अचेलं तणफासा फुसंति सीयफासा फुसंति तेउफासा फुसंति दंसमसगफासा फुसंति एगयरे अण्णयरे विरू वरूवे फासे अहियासेति।