________________ फरिस 1143 - अभिधानराजेन्द्रः - भाग 5 फरुसवयण फरिसपुं० (स्पर्श) त्वसंयोगे, "करिसो फंसो 'पाइ० ना० 240 गाथा / * स्पृश धा० स्पर्श , प्रा०४ पाद। फरुस न० (परुष) -उषन् / 'पाटि परुष-परिघापंरिखा-पनस-- पारिभद्रे फः"111१।२३२।। इति प्राकृतसूत्रोण पस्यफः। प्रा०१ पाद। निष्ठुरवचने, वाच०। जी०३ प्रति०१ अधि०२ उ० / प्रश्नः / औ०। मर्मोद्धाटनपरे वाक्ये, आचा०२ श्रु०१चू० 4 अ०१ उ०परुष वचः परचेतोविकारीति। सूत्रा०१ श्रु०१४ अ०। पीडाकारिवचने च / "णया वि किंचि फडसंचएज्जा। सूत्र०१ श्रु०१४ अ०। कर्मसंश्लेषाद् यावान्निर्ममत्या दल्पसत्वैरनुष्ठेयत्वात्कर्कशमन्तप्रान्ताऽऽहारोपभोगाद्वा परुषम। संयमे, सूत्रा०१ श्रु०१४ अ०।''ओएतहीयं फरुसं वियाणे।" सूत्र०१ श्रु०१४ उ01 तीव्र, 'फरुसा उदीरिया।" आचा०२ श्रु०४ चू०। कठोरे, उत्त०१ अ०।''कढिणाय ककसा निठुरा खरा खप्पुरा फरुसा।'' पाइ० ना०७४ गाथा। परुष कर्कशमिति। प्रश्न०१ आश्र० द्वार। सूत्रा०।उत्त०। ज्ञा०। 'पुढे फरुसेहि माहणे। परुषैर्दण्डकशाssदिभिः वाभिर्वा / सूत्र०५ श्रु०२ अ०२ उ०। दुष्ट, “फरुसाइंदुतितिक्खाई। " एरुषाणि कर्कशानि दुष्टानि वा / आचा० 1 श्रु० अ० 1 उ० / अनायें पीडाकारिणि, सूत्रा० 1 श्रु०२ अ०१ उ० / “फरुसिय णो वदेति।" परुषतां कर्कशता पीडाकारितामिति / आचा०१ श्रु०३ अ०१ उ० / चित्रवर्णे च / त्रि० / नीलीझिण्टयाम्, वाचः / फरुसगपुं० (परुषक) कुम्भकारे, फरुसग' शब्देन समयप्रसिद्धया कुम्भकारोऽभिधीयते। विशे०। बृ०४ उ० / नि०चू०। (तद्वत्कव्यता 'श्रीणद्धि शब्दे चतुर्थभागे 2412 पृष्ठे गता) फरुसत्त न० (परुषत्व) निष्ठुरभाषितायाम्, व्य०१ उ०। फरुसधरिसणा स्त्री० (परुषर्धषणा) निष्ठुरवचननिर्भर्त्सने, औ०। प्रश्न०। फरुसभासि(ण) पुं० (परुषभाषिण) निष्ठुरभाषिणि, व्य०१उ०। फरुसवयणन० (परुषवचन) जन्मकर्माऽऽशुद्धटनतः दुष्टशैक्षेत्यादिनिष्टुरबचनाऽऽत्मके वचनभेदे, स्था०६ ठा०। प्रव०। बृ०। 'फरुसणेहवञ्जिय।। नि००१ उ०। तहेव फरुसा भासा, गुरुभ्ओवघाइणी। सच्चा विसान वत्तव्वा,जओ पावस्स आगमो // 1 // तथैव परुषा भाष निष्ठुरा-भावस्नेहरहिता, गुरुभूतोपघातिनीमहा- | भूतोपघातवती, यथा कश्चित्कस्यचित् कुलपुत्रत्वेन प्रतीतस्तदा तं दासमित्यभिदधतः, सर्वथा सत्याऽपि सा ब्राह्यार्थ तथाभावमङ्गीकृत्य न वत्कव्या, यतो यस्या भाषायाः। सकाशात् पापस्याऽऽगमः-अकुशलबन्धो भवतीति सूत्रार्थः / दश०७ अ०। अथपरुषवचनमाहदुविहं च फरुसवयणं, लोइय लोउत्तरं समासेणं / लोउत्तरियं ठप्पं, लोइय वोच्छेमिमं णाणं // 40 // द्विविध परुषवचनं समासतो भवति--लौकिकं, लोकोत्तरिकं च / तत्र लोकोत्तरिक स्थाप्यं, पश्चाद्भणिष्यत इत्यर्थः। लौकिक तु परुषवचनमिदानीनेव वक्ष्ये, तोदं ज्ञातं भवति। अन्नोन्नसमणुरत्ता, वाहस्स कुडुं वियस्स वि य धूया। तासिं च फरुसवयणं, आमिसपुच्छा समुप्पणं // 41 / / व्याधस्य, कुटुम्बिनोऽपि च 'धूता' दुहितरौ अन्योन्य समनुरत्के, परस्परं सख्यौ इत्यर्थः / तयोश्च पराषवचनमामिषपृच्छया समुत्पन्नम्। ___ कथमिति चेत्? उच्यतेकेणाऽऽणीतं पिसियं, फरुसं पुण पुच्छिया भणति वाही। किं खु तुमं पित्ताए, आणीयं उत्तरं वोच्छं // 42 // व्याधदुहित्रा पुद्रलमानीतं, ततः कुटुम्बिदुहित्रा सा भणिता-केनेदं पिशितमानीतम्? ततो व्याधी-व्याधदुहिता पृष्टा सती परुषवचनं भणति - किं खु त्वदीखेन पित्रा आनीतम् / कुटुम्बिदुहिता भणति - कि मदीयपिता व्याधो, येन पुद्रलमानयेत् / एवं लौकिकं परुषवचनम्। अथोत्तरं-लोकोत्तरिक वक्ष्ये। प्रतिज्ञातमेवाऽऽह - फरुसम्मि चंडरुद्दा, अवंतिलाभे य सेह उत्तरिए। आलत्ते वाहित्ते, वावारिऍ पुच्छिएँ णिसिद्धे।।४३।। परुषवचने चण्डरुद्र उदाहरणम्-अवन्त्यां-नगर्या शैक्षस्य लाभस्तस्य संजातम् / इति तदुदाहरणस्यैव सूत्रकृता एतल्लोको तरिक परुषवचनम् / एतचैतेषु स्थानेषूत्पद्यते (आलत्ते इत्यादि) आलप्तो नामअयं कि तव वर्तत ? इत्येव माभाषितः / व्याहतः-इत एहीत्येवमाकारितः / व्यापारितः-इदमिदं च कुर्विति नियुक्तः। पुष्टः-किं कृतं किं या न कृतमित्यादि पर्यनुयुत्कः / निसृष्टोगृहाण भुडश्व पिवेत्येवमादिष्टः / एतेषु पञ्चसु स्थानेषु पराषवचन संभवति। इतिनियुक्तिगाथासमासार्थः / अथैनां विवरीषुश्चण्डरुद्रदृष्टान्तं तावदाहओसरणे सवसंयो, इन्भसुतो वत्थभूसिसरीरो। दोसणग चंडरुद्दे, एस पबंचेति अम्हे ति॥४४॥ भूति आणय आणीते, दिक्खितो कंदिउंगता मित्ता। वत्तोसरणे पंथं,पहावय दंडगाऽऽउट्ठो॥४५॥ उज्जयिन्यां नगर्या रथयात्रोत्सवे ओसरणे' बहूनां साधूनाम् एकत्र मीलकः समजनि, तत्र सक्यस्यो वस्त्राभूषितशरीर इभ्यसुतः साधूनामन्तिके समायातो भणति-मां प्रव्राजयत। ततः साधवः चिन्तयन्ति-एष प्रपञ्चतिविप्रतारयत्य स्मानिति / तैश्चण्डरुद्राऽऽचार्यस्य दर्शनं कृतं, घृष्यतां कलिना कलिरिति कृत्वा / ततश्चण्डरुद्रस्योपस्थितः--प्रव्राजयत मामिति। ततस्तेनोत्कम्-भूति-क्षीरमानय। ततस्तेन भूतावानीतायां लोचं कृत्वा दीक्षितस्ततस्तदीयानि मित्राणि क्रन्दित्वाप्रभूतं रुदित्वा स्वस्थान गतानि वृत्ते चसमवसरणेचण्डरुद्रेण शैक्षोभणितः पन्थान प्रत्युपेक्षस्व येन प्रभाते व्रजानः, ततः प्रत्युपेक्षिते पथि प्रभाते पुरतः शैक्षपृष्ठतश्चण्डरुद्रो (वयति) व्रजति। सचशैक्षो गच्छन् स्थाणवास्फि-टितस्तश्चण्डरुद्रोरुष्टोदुष्ट शैक्ष इति भणन् शिरसि दण्डकेन ताडयति / शैक्षो मिथ्या दुष्कृतं करोति, भणति च-सम्यगायुत्को गमिष्यामि / ततश्चण्डरुद्रस्तदीयोपशमेन आवृत्तश्चिन्तयतिः अहो अस्याभिनवदीक्षितस्यापि व्रियान् शमप्रकर्षो मम