SearchBrowseAboutContactDonate
Page Preview
Page 1150
Loading...
Download File
Download File
Page Text
________________ 1142 - अभिधानराजेन्द्रः - भाग 5 फरसुराम फड ( देशी) अहिसर्वाङ्गफणयोः, दे० ना०६ वर्ग 86 गाथा। इवावधिज्ञान प्रभायाः प्रतिनियते विच्छेदविशेषे, तथा चाऽऽह जिनभद्रफट पुं० स्फुट विकाशे। अच् / सर्पाणां फणायाम, वाच०। उपा०२ अ०। गणिक्षमाश्रमणः स्वोपज्ञभाष्यटीकायाम्-'" स्पर्द्धकोऽयमवधिविच्छेदभ०। ज्ञा०। विशेषः" इति। नं० / अपवरकाऽऽदिजालकान्तरस्थ प्रदीपप्रभानिर्गम * स्फडपरिहासे, चुरा० उभ० सक० सेट् इदित्। स्फण्डयति। अपस्फ- स्थानानीवावधिज्ञानाऽऽवरणक्षयोपशम जन्यान्यवधिज्ञान निर्गमस्थाण्डत्। वाच० नानी फडुकान्युच्यन्ते। विशे०। आ० म०। फडण न० (स्फटन) विशोधने, नि० चू०३ उ० / 'भोओ फडा | फड्गफडुपवेस त्रि० (स्फर्द्धकस्पर्धप्रवेश) स्पर्द्धकस्पर्धकैः प्रविशत्सु, फणत्थे।"पाइ० ना० 151 गाथा। न पुनः सर्वेऽप्येकत्र पिण्डीभूयेति भावः / बृ०१ उ०२ प्रक० / फडाडोव पुं० (स्फटाऽऽटोप) फणाऽऽडम्बरे, 'फडाऽऽडोवकरणद- | फड्डगणिद्देस पुं० (स्पर्द्धकनिर्देश) स्पर्द्धकप्ररुपणायाम्. क० प्र०२ प्रक० / क्खं / " उपा०२ अ०। फणासंरम्भे भ० 15 श० / ज्ञा० / फडुगवई पुं० (स्पर्द्धकपति) चौराणां मूलपल्लीवशवर्तिनी नामन्यासा फडिय पुं० (स्फटिक) स्फटिरिव कायति इचार्थे कन्। स्वनामख्याते ___पल्लीनां पत्यौ, मूलपल्ली मुक्तवा या अन्याः पल्लयस्तासामधिपतयो स्वच्छेमणौ, वाच० / स्फटिकनिभे वस्त्रे च / 'फडिगपाहाणणिभा।" मूलपल्लीवशवर्तिनः स्पर्द्धकफ्तय उच्यन्ते। बृ०१ उ० 3 प्रक०। स्फटिका अच्छा इत्यर्थः / स्फटिकनिभं वस्त्रम्। नि० चू०७ उ० / स्वार्थे फडगावहि पुं० (स्पर्द्धकावधि) अपवरकजालकान्तरस्थ प्रदीपप्रभोपमे अण्-स्फाटिकमप्या। वाचा अवधिज्ञानभेदे, "जालंतरत्थदीव प्पहोवमे फड्ढगावही होइ / नित्तो फडीय पु० (स्फटीक) 'फडीय' शब्दार्थे, नि० चू०७ उ०। विमलो मंदो, मलीमसो मीसरुवोय ॥१॥"नि० चू०१ उ०। (तद्वक्तव्यता फड्डु पु० (स्पर्द्ध) समुदाये० आ० चू० 1 अ० / संधर्षे, धा० / पराभिभ- | 'ओहि' शब्दे तृतीयभागे 144 पृष्ठे गता) बेच्छायाम, वाचन फड्डाल त्रि० (स्पर्द्धवत्)"आल्विवल्लोल्लाल-वन्त-मन्ते-रमणा फडग न० (स्पर्द्धक) स्पर्द्धः, संघर्षः समुदायः, पिण्ड इत्यनर्थान्तरम्।। मतोः" / / 8 / 2 / 156 / / इति प्राकृतसूत्रेण मतोः स्थाने आलाऽऽदेशः / स्पर्द्ध एव स्पर्द्धकम् / समुदाये, आ० चू० 1 अ०। 'तत्थ पव्वइयगा संघर्षवति, प्रा०२ पाद। फडुगेहिं एति। 'आ० म० 1 अ०। स्पर्धन्त इवोत्तरवृद्धया वर्गणा अोति फण पुं० (फण) फण-अच् / दाकारे संकोचविकाशवति सर्पमस्तके, स्पर्द्धकम् / "द्वहुलम् / " इतिवचनादधिकरणे घः / वर्गणसमुदाये, वाच० / “सत्थिपलंछणफणंकियपडागा।' आव० 4 अ०। 'भोओ क० प्र० 1 प्रक० / कर्म01 अथ स्पर्द्धक इति कः शब्दार्थः? उच्यते- फड़ा फणत्थे। पाइ० ना० 151 गाथा / गतौ, अनायासेनोत्पत्तो, एकोत्तरवीर्यभागवृद्धया परस्परं वर्गणा या तत्। कर्म०५ कर्म० / अथ धा०ावाचा किमिदं स्पर्द्धकमिति?. उच्यते-इह तावदनन्तानन्तैः परमाणुभिर्मिष्य- फणण नं (फणन) क्वाथने, सूत्र०१ श्रु० 4 अ०२ उ०। नान् स्कन्धान जीवः कर्मतया गृहा ति, तत्र चैकैकरिमन् स्कन्धे यः फणसपुं० (पनस) पन्-असच्। "पाटि-परुष-परिघ-परिखा-पनससर्वजघन्यरसः-परमाणुस्तस्याऽपि रसः, केवलिप्रज्ञया छिद्यमानः पारिभद्रे फः" ||8|11232 / / इति सूत्रोण फः / प्रा० 1 पाद / सर्वजीवेभ्योऽनन्तगुणान् सविभागान् प्रयच्छीतीति, अपर एकाधिकान्, कण्ठकिफले, वाच० / बहुबीजके वृक्षभेदे, जी०१ प्रति०। प्रज्ञा०ा रा०। अन्यस्तु द्वयधिकान्. एवमेकोत्तरया वृद्धया तावन्नेयं, यावदन्यः परमाणुः फणि(न्) पुं० (फणिन्) फणाऽस्त्यस्य इति / सर्पे , फणवदादयोऽप्यत्रा। सिद्धानन्तभागेनाभव्येभ्योऽनन्तगुणेनाधिकान् रसभागान प्रयच्छति. वाच० / चिट्ठइ फणी। प्रा०१ पाद। स्था०। तद्रूपे लाञ्छने च / प्रव० तत्र जघन्यरसा ये केचन परमाणवस्तेषां समुदायः समानजातीयत्वादेका 26 द्वार। "उरओ अही भुअंगो, भुअंगमो फणी भुअयो।"पाइ० ना० वर्गणा इत्युच्यते, अन्येषां त्वेकाधिकरसभागयुगाना समुदायो द्वितीया 26 गाथा। वर्गणा, अपरेषां तुद्वयधिकरसभागयुत्कानां समुदायः तृतीया वर्गणा। फणिके उ पुं० (फणिकेतु) नागराजे, टिपुरीवर्णकमधिकृत्य "दक्षिणे एवम नया दिशा एकैकरसा विभागवृद्धानां परमाणूनां समुदायरुपा वर्गणाः जयति चेल्लणपावों, भात्युदक्तदपरः फणिकेतुः। " ती०४२ कल्प। सिद्धानामनन्तभागकल्पाः अभव्येभ्योऽनन्तगुणा वाच्याः, एतासां च | फणिह पुं० (फणिह) कङ्कते, ग०२ अधि०। 'संडासगं च फणि (लि) हं समुदायः स्पर्द्धकनुच्यते इत ऊर्द्धमेकोत्तरया निरन्तरं वृद्धया प्रवर्द्धमानो च।' फणिहं केशसंयमनार्थ कङ्कतम्। सूत्रा०१ श्रु० 4 अ०२ उ०। रसो न लभ्यते, किं तु सर्वजीवानन्तगुणैरेव रसभागैस्ततस्तेनैव क्रमेण | फणुजय पुं० (फणोद्यत) हरितवनस्पतिकायभेदे, प्रज्ञा०१ पद। ततः प्रभृति द्वितीयं स्पर्द्धकमारभ्यते, एवमेव च तृतीयम्, एवं तावद्वाच्यं फरअ ( देशी) फलके, दे० ना० 6 वर्ग 82 गाथा। यावदनन्तानि स्पर्द्धकानि, तेभ्य एव चेदानी प्रथमाऽऽदिवर्गणा गृहीत्या फरसुराम पुं० [परशु( )राम] परशुधारी रामः / शाक० / जमदग्निपुत्रो विशुद्धिप्रकर्षवशादनन्तगुणाहीनरसाः कृत्वा पूर्ववत् स्पर्द्धकानि करोति, स्वनामख्याते ब्राह्मणे, येन सप्तकृत्वः क्षत्रिया व्यापादिताः। (तत्कथा न चैवंभूतानि कदाचनापि पूर्व कृतानि, ततोऽपूर्वाणि इत्युच्यन्ते / पं० 'जमदग्गि, शब्दे चतुर्थभागे 1401 पृष्ठेगता) "पशुरामः सप्तकृत्वः, सं० 1 द्वार। आ० चू० / गवाक्षजालाऽऽदिद्वारविनिर्गतप्रदीपप्रभाया क्षितिं निःक्षत्रिया व्यधात्। आ० क० 1 अ० / रा०।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy