SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ पचक्खाण 61 - अभिधानराजेन्द्रः - भाग 5 पच्चक्खाण ततः सर्वेऽपि सप्तचत्वारिंशं शतं भङ्गानां भवति। अत्र चायं भावार्थः "तिविह तिविह। पढ़मो, तिविहं दुविहेण वीअओ होइ। तिविह एकविहण दुविहं तिविहेण ति चउत्थो / / 1 / / दुधिह दुधिहण पंचम, दुविहेक्कविहेण छट्टओ होइ। एक (दु) विहं तिविहणं, दुविहेण य सत्तमट्टमओ। एकविहभाविहाग, नवमो पढमम्मि, एक्कभंगोय। मेसंसु तिन्नि तिनि य, तिन्नि य नव नव य तह तिन्नि॥३॥ ना नव व हों ति कमसो, एए सव्वे वि एगुणव्वन्ना। कालतिएण गुणिया. सीयालसयं तु भंगाणं / / 4 / / अह कह पुण मगसा, करणं कारावणं अणुमईय। तह वइतणुजोगेर्हि, करणाई तह भवे मणसा // 5 // तदहीणत्ता वयतणु-करणाईणमहव-मणकरणं। सवत्रजोगमणणं, पन्नत्तं वीयरागेहिं / / 6 / / कारवण पुण भणसा, चिंतेइ कारओ एस सावज्ज / चितेइ में च करओ, सुटु कयं अणुमई होइ॥७॥" इत्यलं विस्तरेण / तदर्थना तु प्रज्ञस्यादिग्रन्थाः समनुसरणीया इति। 3540 / / एते च नङ्गग यस्यार्थतोऽवगताः स एव सामायिकप्रत्याख्यानकुशल इति दर्शयन्नाहसीयालं भंगसयं, पचक्खाणम्मि जस्स उवलद्धं / सो सामाइयकुसलो, सेसा सव्वे अकुसला उ।।३५४१।। मताथां // 3541 // अत्रिविध त्रिविधेनेति गृहस्थप्रत्याख्यानस्य प्रथम भङ्गमाश्रित्याऽऽक्षेम्परिहारादाहकेई भणंति गिहिणो, तिविहं तिविहेण त्ति संवरणं / तं नाजओ निद्दिट्ट, पन्नत्तीए विसेसेउं // 3542 / / तो कह निप्फत्तीए-ऽणुमइनिसेहो त्ति सो सविसयम्मि। सामण्णे णऽन्नत्थ उ, तिविहं तिविहेण को दोसा ?!|3543 / / पुत्ताइसंतइनिमि-तमित्तमेकारसिं पवन्नस्स। जपंति केइ गिहिणो, दिक्खाभिमुहस्स तिविहं ति॥३५४४|| एताः तिस्त्रोऽपि पूर्वमुपोद्धाते "किं कइविहं" इत्यादिगाथाया करय सामायिक भवतीतिद्वारे विस्तरेण व्याख्याता एव, नवरं सामान्येन स्वविषयवहिगि चिन्ताभुत्सृज्य प्रत्याख्याने क्रियमाणे निर्युक्तावनुमतिनिषेध उक्तः, अन्यत्र तु विशेषतो विषयबहिर्भागे त्रिविध त्रिविधेनेति न दोष इति। अपरस्त्वाहजुत्तं संपयमिस्सं, संवरणं कहमतीयविसयं तु / कहमउणवन्नभेयं, कए व न कहं मुसावाओ? ||3545 // युक्त साम्प्रतष्यतोः कालयोः सावायोगस्य संवरणं प्रत्याख्यानं, तयोस्तस्या ऽद्याप्यनासेवितत्वात् / अतीतकालविषयं तु तत्कथ युक्तना? पूर्वमेव तस्याऽऽसेवितत्वात् / कथं च तदतीतसावद्ययोगप्रत्याख्या मेकोनपञ्चाशद्दं वक्तुं युज्यते, मूलत-एवासंभवात्? कृते वा तस्मिन्नतीतसावधप्रत्याख्याने कथं न मृषावादः, असद्भूतविषयत्वादिति ? / / 3545 // अत्र परिहारमाहनिंदणमईयविसयं, न करेमिच्चाइवयणओऽभिहियं / अणुमइसंवरणं वाऽ-तीतस्स करेमि जंभणियं / / 3546 / / अतीतसावद्ययोग न करोमि न कारयामीत्यादिवचनतोऽतीतकृतसावद्ययागविषय निन्दनमहीमदानी करोभीत्यभिहितं सुष्ठु तदा सावधयोगाऽऽसेवनं भया कृतम् इत्येवंरूपाया अनुमतेर्वा संवरणमतीतस्य सावद्ययोगाऽऽसेवतस्य इदानीं करोमीति यद्भणितं भवति-न करोमि इत्यादिना अतीतरय संवरणं रोमीत्येतदुक्तं भवतीत्यर्थः // 3546 / / परिहारान्तरमाहअहवा तयविरईओ, विरमे संपयमईयविसयाओ। संपइसावजा इव, पवज्जओ को मुसावाओ? ||3547 / / अथवा तस्मात् सावद्ययोगादविरतिस्तदविरतिः तस्यास्तदविरतेरतीतविषयायाः साम्प्रतसावद्यादिव विरमामि साम्पतमहमित्येवमतीतकालविषयप्रत्याख्यानं प्रपद्यमानस्य को मषावादः ? न कश्चिदिति // 3547 // आह. "ननु न करेमि न कारवेभि न समणुजाणामि'' इत्येतावतैव विवक्षितार्थसिद्धेः "करंत पि अन्नं" इत्येतत्किमर्थमुक्तम् ? इत्याशक्याऽऽहन समणुजाणंति गए, करेंतमन्नं पि यं सुएऽभिहियं / संभावणेऽविसद्दो, तदिहोभयसद्दपज्झत्थो।।३५४८।। "न करमि न कारयेमि न समणुजाणामि।" इत्येतावतैव गते सिद्धे यत्- 'कर्रेत पि अन्न'' इति प्रस्तुतसामायिकश्रुतेऽभिहितं, तदिह "करेंतमन्नं" इत्युभयशब्दयोर्मध्यस्थी मध्ये वर्तमानः, अपिशब्दः संभावने यथा स्यादित्येतदर्थभवगन्तव्यमिति / / 3548|| किं पुनरयनधिक संभावयतीत्याहन करेतं पित्ति न का- रवेंतमवि नावि याणुजाणंतं / न समणुजाणेमि न कारयामि अवि नाणुजाणामि ||3546 / / अन्नं पि अप्पयं पिव, सहसाकाराइणा पयत्तंतं / इह सव्वो संगहिओ, कत्ताकिरियापरंपरओ।।३५५०|| यथा-आत्मान सहसाऽऽकारादिना सावद्ययोगे प्रवर्तमानं सुष्टु कृतमित्येव न समनुजानामि, किंतु मिथ्यादुष्कृतदानाऽऽदिना ततो निवर्तयामि, इत्येवं कुर्वन्तमपिशब्दात्कारयन्त्रमपि अनुजानन्तमप्यन्य न रामनुजानामि, यथा चान्यं कुर्वन्तं न कारयामि, एवमपि शब्दात्कारयन्तमप्यन्यं न कारयामीत्याहयथा चान्यं नानुजानाम्येवमपिशब्दादनुजानन्तमप्यन्य नानुजानामि, इत्यादिप्रकारेण संभवन् सर्वोऽपिकर्तृक्रियापरम्परकोऽपिशब्देनेह संगृहीत इति॥३५५०।। अथवा त्रिकालोपसंग्रहार्थमपिशब्द इति दर्शयन्नाहन करितं वा भणिए, अविसदा न कयवंतमिचाई। समईयमागमिस्सं, तह न करिस्सं तमिच्चाई ||3551 / / अथवा कुर्वन्तमप्यन्यं न समनुजानामीति वर्तमानकालमाश्रित्य भणिते अपिशब्दात्समतीतमपि कालमनुसृत्य तद् द्रष्टव्य, कृतवन्तमप्यादिशब्दात्कारितवन्तमप्यनुज्ञातमप्यन्यं नानुजानामीति। तथा- आगमिष्यन्तमपि कालमगीकृत्याऽऽदिशब्दादेतद् दृश्यम्, करिष्यन्तम - प्यादिशब्दात् कारयिष्यन्तमप्यनुज्ञास्यन्तमप्यन्य नानुजानामीति /
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy