________________ पचक्खाण 80- अभिधानराजेन्द्रः - भाग 5 पच्चक्खाण अथवोत्तरमुणाँश्च गुणव्रताऽऽदिलक्षणान गृह्णाति, केवलसम्यग्दर्शनिना सह द्वात्रिंशद्भवन्ति / तथा चाऽऽह- (अहवा विन गेण्हई ते वि) अथवान गृह्णाति तानप्युत्तरगुणानिति केवलसम्यग्दृष्टिरवेति गाथार्थः / ___ इह च पुनर्मूलगुणोत्तरगुणानामाधारसम्यक्त्वं वर्तते। तथा चाऽऽहनिस्संकिअनिकंखिअ, निव्वितिगिच्छा अमूढदिट्ठी अ। वीरवयणम्मि एए, वत्तीसं सावया भणिआ॥१४॥ शङ्काऽऽदिस्वरूपमुदाहरणद्वारेणोपरिष्टाद्वक्षयामः। वीरवचने भगवन्महावीरवर्द्धमानस्वाभिप्रवचने, एतं अनन्तरोक्तद्वात्रिंशदुपासकाः श्रावकाः भणिता उक्ता इति गाथार्थः / “एए चेव बत्तीसं तिविहाकरणतियजोगतियकालतिएण य विसेसिज्जमाणा सीयालं समणोवासगस्स य भवंति / कहं ? पाणाइवायं न करेइ मणसा 1, अहवा-पाणातिवातं न करेइ वायाए 2, अहवा-पाणातिवाय न करेइ कारण 3, अहवापाणातिवायं न करेइ मणेण वायाए य 4, अहवा-पाणाति-पातंण करेति मणेणं कारण य५, अहवा-पाणातिवायं न करेइ वाया काएण य 6, अहवा-पाणातिपात न करेइ मणेण वायाएकाएण य 7 / एते रात्त भगा करणेण। एवं कारवणेण वि एते चेव सत्तभंगा 7 // 14 // अणुमोयणेण वि सत्त भंगा 21 / अहवा-न करेइ न कारवेइ मनसा १,अहवा-न करेइ न कारवेइ वयसा 2, अहवा-न करेइन कारवेइ कारण 3, अहवा-न करेइन कारवेइ मनसा वयसा 4, अहवा-न करेइन कारवेइ मनसा कायेन 5, अहवा-न करेइन कारवेइ वयसा कायेन 6 / अहवा-न करेइ न कारेइ मनरा वयसा कायेन 7 / एते करणकारणेहिं सत्त भंगा। एवं कारणाणुमोयणेहिं वि सत्तभंगा 7 / एवं कारवणअणुमोयणेहिं वि सत्त भंगा 7 एवं कारणाणुमोय-णेहिं वि सत्त भंगा 7 / एवमेते सत्त सत्त भंगा एणूणपण्णासविगप्पा भवंति। तत्थ इमो एगूणपण्णासमो विगप्पोपाणातिवायं न करेइ, न कारवेइ, करतं पि अण्णं न समणुजाणाति / मणेणं वायाए कारण ति, एस अंतिमविगप्पो 146 पडिमापडिवण्णस्स समणोवासगस्स तिविहं तिविहेण भवतीति। एवं अतीताएकाले पडिक्कमतरस एगूणपण्णासा भवंति। एवं पडुप्पण्णे विकाले एगूणपण्णासा भवंति। एवं अणागतेच काले पचक्खेय तस्स एगूणपण्णासाओ तिण्णि|१४|| सीआलं भंगसयं, पञ्चक्खाणम्मि जस्स उक्लद्धं / सो खलु पच्चक्खाणे, कुसलो सेसा अकुसला उ॥१५॥ तिन्नि तिआ तिन्नि दुआ, त्रिन्नि सिक्का य हुंति जोगेसु। ति दु एगं ति दु एगं, ति दु एगं चेव करणाइं / / 16 / / पढमे लब्भइ एगो, सेसेसुपएसु तिअतिअ तिअंति। दो नव तिअ दो नवगा, तिगुणिअसीआलभंगसयं / / 17 / / सीयालं सावयसय हवइसीयालभगसतगं जस्स विसोहीए होइ उवलद्ध, सो खलु पच्चक्खाणे अकुसलओ, एयं पुण पंचहिं अणुव्वयेहिं पुणिय सत्त सयाणि सावयाणि भवंति। अहवा-अणुव्वए चेव पडुच्च एकगादिसंजीगदुवारेण पभूततरा भेदा निदंसिजति।" तत्रेयमेकाऽऽदिसंयोगपरिमाणप्रदर्शनपराऽन्यकर्तृकीगाथार्य आव० 6 अ०। अथेदं प्रत्याख्यान यतिगृहस्थयोर्भेदेन व्यवस्थापयन्नाहकरणतिगेणेकेक, कालतिगे तिघणसंखियमिसीणं। सव्वं ति जओ गहियं, सीयालसयं पुण गिद्दीणं / / 3540 / / अत्र न करोमि न कारयामि इत्यादिकमकैकं योग मनःप्रभृतिना करणत्रयेण सह कालत्रिके चारयेत् / ततश्च त्रयाणां यो घनः सप्तिविंशतिलक्षणः, तत्संख्यक भङ्ग कसंख्यामाश्रित्य तत्संख्याप्रमाणमृषीणा साधूनाम, अवबुध्यते इति शेषः। करमाद् ? इत्याह-यतः सर्व सावा योग प्रत्याख्यामि, इति साधोः प्रत्याख्यानं गृहीत, ततस्तत्प्रत्याख्यानभङ्ग कानामेतत्संख्याप्रमाणता, असर्वसावद्ययोगप्रत्याख्यायिना पुनर्गृहिणां प्रत्याख्यानस्य सप्तचत्वारिंशदधिकं भङ्गकशतं विज्ञेयमिति / इयमत्र भावनात्रिविध त्रिविधेनेत्यनेन सर्वसावद्ययायेगप्रत्याख्यानादर्थतः साधुप्रत्याख्यानस्य सप्तविंशतिर्भङ्गाः सूचिताः। ते चैव भविन्तयन्न करोति तन्मनसा वाचा कायेन, एवं न कारयत्यपि मनसा वाचा कायेन, एवं न समनुजानीते च मनसा वाचा कायेन इत्येवं वर्तमानकाले नव भड़ा भवन्ति, एवमतीतेऽपि नव भविष्यन्ति, भविष्यत्यपि नव, इत्ययं सप्तविंशतिर्भङ्गाः साधुप्रत्यख्यायनस्य भवन्ति / गृहिणन्तर्हि कथं सप्तचत्वारिंशं भङ्ग कशतमिति चेद् ? उच्यते -गृही सावा योगं न करोति, न कारयति, नान्यं समनुजानीते, मनसा वाचा कायेन चेत्येको भङ्गः 1, अथवा-न करोतिनकारयति नानुजानीत मनसा वचसा च 2, अथवामनसा कायेन च 3, अथवा-वचसा कायेन च 4, अथवा-न करोति न कारयति नानुजानीते मनसा 5. अथवा-वचसा 6, अथवा-कायेन , अथवा न करोति न कारयति मनसा वाचा कायेन 8, अथवा न करोति नानुजानीते त्रिभिरपि करणैः 6, अथवा-न कारयति नानुजानते त्रिभिरपि करणैः 10, अथवा-न करोति नकारयति मनसा वचसा 11, अथवा मनसा कायेन च 12, अथवा-वचसा कायेन च 13, अथवा-न करोति नानुजानीत मनसा वचसा 14, अथवा-मनसा कायेन 15, अथवा-वचसा कायेन 16, अथवा-कारयति नानुजानीते मनसा वचसा 17, अथवा-मनसा कायेन 18, अथवा-वचसा कायेन 16, अथवा-न करोति न कारयति मनसा 20, अथवा-वचसा 21, अथवा-कायन २२,अथवा न करोति नानुजानाति मनसा 23, अथवा वचसा 27, अथवा-कायेन 25, अथवा -न कारयति मनसा 26, अथवा वचस्प 27, अथवा-कायेन 28, अथवा-नकरोति मनसा वचसा कायेन 26, अथवा न कारयति 30, अथवा नानुजानीते 31, अथवा-न करो ते मनसा वचसा 32, अथवा-मनसा कायेन 33, अथवा-वचसा कारान 34. अथवा-न कारयति मनसा वचसा ३५,अथवा मनसा-कायेन 36, अथवा-मनसा कायेन 37, अथवा-नानुजानीते मनसा वचसा 38, अथवा-मनसा कायेन 36, अथवा-वचसा कायेन 40, अथवा-न करोते मनसा 41, अथवा-वचसा ४२.अथवा-कायेन ४३,अथवा-नकारयति मनसा 44, अथवा-वचसा 45, अथवा-कायेन 46, अथवा-नानुजानीले मनसा 47, अथवा-वचसा 48, अथवा-कायेन 46, एवमेते वर्तमानकाले एकोनपञ्चाशद्भङ्गा दर्शिताः, एवमतीते भविष्यते च प्रत्येकमेते द्रष्टव्याः।