SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ पचक्खाण 86 - अभिधानराजेन्द्रः - भाग 5 पच्चक्खाण तेजः प्रभावःक्तानि, गृहाणाऽऽत्मविभूषणम्।।१०।। चिलातः प्रतिबुद्धोऽथ, भावरत्नान्ययाचत। महावतानि रत्नानि, स्वामी तस्य ततो ददौ / / 11 / / " उतरगुणप्रत्याख्यानोदाहरणमाहवाणारसी अनयरी, अणगारे धम्मघोसयधम्मजसे / मासस्स य पारणए, गोउलगंगाइअणुकंपा।।१।। "वाराणस्यां चतुर्मासी, धर्मघोषमुनिः स्थितः। तथा धर्मयशास्तौ द्वौ, मासान्मासाच भोजिनौ / / 1 / / तुर्यपारणकस्याहि, मा भूव नित्यवासिनी। कृत्वा सूत्रार्थपौरुष्यौ, निरगातां महाऋषी / / 2 / / शारदेनाऽऽतनाथा-भ्याहतौ बाधितौ तृषा / साहवोमुत्तरन्तौ तौ, मनसाऽप्यम्बु नक्षताम् / / 3 / / र देव्यावृता तीरे, घोषान्निर्माय वैक्रियान्। आजूहात्ती भिक्षार्थ, दृष्ट्वा तामुपयुज्य च / / 4 / / ज्ञात्वा सूरी निराकृत्य, प्रस्थितावथ देवता। धनेऽनुकम्पवा वर्षा, वार्दलै भूमिरार्द्रिता / / 5 / / गीतो वातश्च तैराप्या-यितौ तौ ग्राममीयतुः / भिक्षा तत्राऽऽददे ताभ्यां नैवोत्तरगुणाःक्षताः // 6 // " आक०४ अ०। (७)श्रावकधर्मःसावगधम्मस्स विहिं, वुच्छामी धीरपुरिसपन्नत्तं / जं चरिऊण सुविहिआ, गिहिणो वि सुहाइँ पावंति।।६।। स्त्राभ्युपेतसम्वतः प्रतिपन्नाणुव्रतोऽपि प्रतिदिवसं यतिभ्यः साध्वासातन मनगारिणां सामाचारी शृणोतीति श्रापका इति / उक्तं च"यो ह्यभ्युपेतः सम्यक्त्वे, यतिभ्यः प्रत्यहं कथाम्। शृणोतिधर्मसंबद्धा सौ श्रावक उच्यते॥१॥ श्रावकाणां धर्मः श्रावकधर्गः, तस्य विधिः, त च वक्ष्येडिमिधारये, किंभूतम्?, धीरपुरुषप्रज्ञप्तं महासत्त्वमहाबुद्धितीथंडूरगणधरप्ररुपितमित्यर्थः, तं चरित्वा सुविहिता गृहिणोऽपि सुखान्यहिकाऽऽनुष्मिकानि प्राप्नुवन्तीति गाथार्थः / तत्रसामिग्गहा य निरभि-ग्गहा य ओहेण सावया दुविहा। ते पुण विभज्जमाणा, अट्ठाविहा हुंति नायव्वा।।१०।। अभिगृह्यन्त इत्यभिग्रहाः प्रतिज्ञाविशेषः, सह अभिग्रहैवर्तन्त इति साभिग्रहाः, ते पुनरनेकभेदा भवन्ति / तथाहि- देशमूलगुणोत्तरगुणेषु सर्वेष्वेकस्मिन भवन्त्येव तेषामभिग्रहाः, निर्गता अभिग्रहा येभ्यस्ते निरभिग्रहाः, ते च केवलसम्यग्दर्शनिन एव, यथा कृष्णशत्यकिश्रेणिकाऽऽदयः, इत्थमोघेन श्रावका द्विविधा भवन्ति, पुनर्द्विविधा अपि विभज्यमाना अभिग्रहग्रहणविशेषेण निरूप्यमाणा अष्टविधा भवन्ति ज्ञातव्या इति गाथार्थः। तत्र यथाऽष्टविधा भवन्ति तथोपदर्शयन्नाहदुविहतिविहेण पढमो, दुविहदुविहेण वीअओ होइ। दुविहं एगविहेणं, एगविहं चेव तिविहेणं / / 11 / / एगविहं दुविहेणं, इक्किक्कविहेण छट्ठओ होइ। उत्तरगुणसत्तमओ, अविरयओ चेव अट्ठमओ।।१२।। इह योऽसौ कक्षनाभिग्रहं गृह्णाति, स होवंविधं द्विविधमिति कृतकारी, तत्त्रिविधेनेति मनसा वाचा कायेनेति। एतदुक्तं भवति स्थूलप्राणातिपातं नकरोत्यात्मना, नकारयत्यन्यैर्मनसावाचा कायेनेति प्रथमः, अस्यानुमतिरप्रतिषिद्धा, अपत्यादिपरिग्रहसद्भावात्, तद्व्यापत्तिकरणे च तस्यानुमतिप्रसङ्गाद, इतरथा सपरिग्रहापरिग्रहयोरविशेषण प्रब्रजिताऽप्रव्रजितयोरभेदापत्ते रिति भावना / अत्राऽऽहननुभगवत्यादावागमे त्रिविधेनेत्यपि प्रत्याख्यानमुक्तमगारिणस्तच्च वस्तुनोक्तत्वादनवद्यमेव, तदिह करमान्नोक्तं नियुक्तिकारेणेति। अत्रोच्यतेतस्य विशेषविषयत्वात्। तथाहि-किल यः प्रविव्रजिषुरेव प्रतिमा प्रतिपद्यते पुत्राऽऽदिसंततिपालनाय, स एव त्रिविधत्रिविधेनेति करोति, तथा विशेष्यं वा किसिद्धस्तु स्वयंभूरमणप्रत्स्याऽऽदिकं, तथा स्थूलप्राणतिपाताऽऽदिक चेल्यादि, न तु सकलसावधव्यापारविरमणमधिकृत्ये ति। ननु च नियुक्तिकारण स्थूलप्राणातिपाताऽऽदावपि त्रिविधं त्रिविधेनेति नोक्तो विकल्पः, 'वीरवयणम्मि एते, वत्तीस सावया भणिया।" इति वचनाद्, अन्यथा पुनरधिकाः स्युरिति। अत्रोच्यते- सत्यमेतत् किं तु बाहुल्यपक्षमेवाङ्गीकृत्य नियुक्तिकारेणाभ्यधायि, तत्पुनरवस्थाविशेष कदाचिदेव समाचर्यते, न सुष्ठसाधुसामाचार्यनुपति, तत्रोक्तं बाहुल्येन तु द्विविधे (वीयओ इति) द्विविधमिति स्थूलप्राणातिपातं न करोति, न कारयति द्विविधेनेति मनसा वाचा। यद्वा मनसा कायेन। यद्वा-कायेन वाचा। इह च प्रपातोपरार्जनभावविवक्षायां चार्थो वाऽऽशयः, तत्र यदा मनसा वाचा त्रिविधनेत्यादिभिरवषभिर्विकल्पे सर्वस्यागारिणः सर्वमेव प्रत्याख्यानं भवतीति न कश्चिद्दोष इत्यलं प्रसङ्गेन। प्रकृतं प्रस्तुमः-(दुविध दुविधेणं) न करोति न कारयति, तनूमनसाऽभिसन्धिरहित एव, वाचाऽपि सहिंसकमबुधन्नेव कायेनेव कायेन दुश्चेष्टिताऽऽदिन करोत्य-संज्ञिवत्। यदा तु मनसा कायेन च न करोति न कारयति तदा मनसैवाभिसन्धिमधिकृत्य करोत्यनुमतिश्रुतिभिरपि सर्वत्रैवा-स्तीति भावना। एवं शेषा विकल्पा अपि भावनीया इति / (दुविहमेगविहेणं ति) द्विविधमेकविधेन एकबिधं चैव त्रिविधेनेति गाथार्थः / (एगविहदुविहे त्ति) एकबिधद्विविधन (इक्के कविहेन छट्टओ होइ) एकविधमेविधेन षष्ठो भवति भेदः / (उत्तरगुणसत्तमओ) प्रतिपन्नोत्तरगुणः सप्तमः / इह च संपूर्णासंपूर्णोत्तरगुणभेदमनादृत्य सामान्येनैक एव भेदो विवक्षितः / (अविरयओ अट्ठमओ त्ति) अविरतश्चेवाष्टम इति अविरतसम्यग्दृष्टिरिति गाथार्थः। इत्थमेतेऽष्टौ भेदाः प्रदर्शिताः, एत्रे एव विभज्यमाना द्वात्रिंशद्भवन्ति ? कथमित्यत आहपणग चउक्कं वि तिगं, दुगं च एगं च गिण्हइ वयाई। अहवा वि उत्तरगुणे, अहवा वि न गिण्हई ते वि।।१३|| (पणग त्ति) पञ्चाणुव्रतानि समुदितान्येव गृह्णाति कश्चित्तत्रोक्तलक्षणाः षड् भेदा भवन्ति। (चउक्कं वित्ति) तथाऽणुव्रतचतुष्टयं गृह्णात्यपरस्तत्रापि षडेव, एवमणुव्रतत्रयं गृह्णयात्यत्रापिषडेव / (दुगं च त्ति) इत्थ मणुव्रतं व्दयं गृह्णाति तत्रापि षडेव. (एगं च त्ति) तथाऽन्य एकमेवाणुव्रतं गृह्णाति, तत्रापि षडेव। (गेण्हइ वयाई) इत्थमनेकधा गृह्णाति व्रतानि, विचित्र स्वाछावकधर्मस्य / एवमे ते पशषट्काः त्रिशद्भवन्ति / प्रतिपन्नोत्तरगुणेन सहकत्रिंशत्। तथा चाऽऽह (अहवा वि उत्तरगुणे त्ति)
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy