________________ पोसह 1136 - अभिधानराजेन्द्रः - भाग 5 पोसह तथा - श्राद्धाः पौषधमध्ये सान्ध्यप्रतिलेखनाः काजकोद्धरण कदा पौषधाऽऽदिग्रहणार्थ साधारण स्थानस्य निरवद्यधर्मिजनाऽऽकीर्णस्थाकुर्वन्तीति प्रश्ने, उत्तरम्-श्राद्धाः पौषधमध्ये सान्ध्यप्रतिलेखनादेशी नविधापनं सा च धर्मिजानार्थ कारिता प्रगुणिता च निरवद्यत्वेन यथावसर मार्गयित्वा प्रोञ्छनकं च रवणकं च प्रतिलिख्य यद्येकाशनक तदा परिधा- साधूनामप्युपाश्रयत्वेन प्रदेया, तदानस्य महाफलम् / यतः-"जो देइ नाशकुं परावृत्य 'पडिलेहा पडिलेहाणा हाओ"इत्यादेशमार्गणं विधाय उवसयं जइवराण तवणिअमजोगजुत्ताणं। तेण दण्णा वत्थऽनपत्तसयचकाजकोद्धरणं कुर्वन्तीति श्राद्धविधिप्रमुखग्रन्थेषु प्रोक्तमस्ति, पश्चादु- णासणविगप्पा।।"ध०२ अधि० / आ० म० / पधि प्रतिलिख्य काजकं निष्कास्य परिष्ठापयन्तीति परम्पराऽस्तीति। पोसहिय पुं० (पौषधिक) कृतोपवासाऽऽदौ श्रावके, ज्ञा० 1 श्रु०१ अ०। 145 प्र० / सेन०४ उल्ला०। अथ उणीयारसंघकृतप्रश्नः तदुत्तरं च।। पोसहोववास पुं० (पौषधोपवास) पोष-पुष्टिं कुशलधर्माणं धत्ते यथा-वृसिकलपादिने पोषधकरणे लाभः पूजाकरणे वेति प्रश्ने, उत्तरम् यदाहारत्यागाऽऽदिकमनुष्ठानं तत्पौषधम् / अथवा-पौषधं पर्वदिनमष्टमुख्यबृध्या पौषधकरणे महान लाभः, कारणविशेषे तु यथा प्रस्तावो म्यादि, तत्रोपवास उत्कार्थः पौषधोपवास इति / तेनोपवसनम्भवति तथा करणे लाभ एवास्ति, यतो जिनशासने एकान्तवादो ज्ञातो अवस्थानहोरात्र यावदिति पौषधोपवास इति। स०११ सम०। स्था०। नास्तीति। 151 प्र० / सेन० 4 उल्ला०।। पर्वदिनोपवसने, भ०८ श०५ उ०। आहाराऽऽदित्यागपौषधरुपे उपवासे, पोसहपडिया स्त्री० (पौषधप्रतिमा) चतुरोमासांश्चतुःपा पर्वप्रतिमाऽ कल्प० 1 अधि० 6 क्षण / पञ्चा० / (चातुर्विध्यमस्य 'पोसह' शब्दे नुष्ठानखण्डितं पौषधं पालयतीति / चतुर्थ्यामुपासकप्रतिमायाम, ध०२ ऽस्मिन्नेव भागे 1133 पृष्ठे उत्कम्) अधि० / प्रश्न। पोसहोववासणिरय पुं०स्त्री० (पौषधोपवासनिरत) पौषधोपवाससइह यद्वर्जययत्यसौ रुदाह ऽऽसत्के, स०१सम०। अप्पडिदुप्पलेहिय-सेज्जासंथारयाइ व नि। पोसाऽऽसाढ पुं० (पोषाऽऽषाढ) पौषाऽऽषाढमासद्वन्दे, "पोसासाढेसुणं सम्मं च अण्णणुपालण-माहाराऽऽदीसु एयम्मि।।१६।।। मासेसु सइ उक्कोसेणं अद्वारसमुहुत्ते दिवसे भवइ, सइ उक्कोसेणं 'अप्पडि त्ति पदावयवे पदसमुदायोपचारात' अप्पडि लेहिय त्ति' अलारसमुहुत्ता राती भवइ / " स०१८ सम०। पोसिअ (देशी) दुःस्थे, दे० ना०६ वर्ग 61 गाधा। दृश्यम् / ततश्चाप्रत्युपेक्षितदुष्प्रत्युपेक्षितशय्या संस्ताराकाऽऽदि वर्ज * पोसित त्रि० पुष्टि नीते, उत्त० 27 अ०। यति परिहरति। तत्राप्रत्युपेक्षितमनिरीक्षितं, दुष्प्रत्युपेक्षितं दुर्निरीक्षितं, * प्रोषित त्रि० प्रवासं गते, आचा०१ श्रु०१ अ० 1 उ०। शय्या शयनं, तदर्थः संस्तारकः-कम्बल्यादि-खण्डम् / अथवा पोसी स्त्री० (पौषी) पुष्येण नक्षत्रोण युत्का पूर्णिमा पौषी, पौषे भवा वा शय्यावसतिः, सर्वाङ्गीणशयनं वा, संस्तारकश्च ततो लघुतर इति / पौषी। पौषमासभाविन्या पौर्णमास्याम, अमायांच। चं० प्र०१०पाहु०। समाहारद्वन्द्वात् शय्यासंस्तारकन्। आदिशब्दादप्रमार्जित दुष्प्रमार्जित ज०। सू० प्र०। शय्यासंस्तारकमप्रत्युपेक्षित दुष्प्रत्युपेक्षितोचारप्रस वणभूमिमप्रमार्जित पोह पुं० (प्रौह) हस्तिगुल्फे, है०। दुष्प्रमार्जितोचारप्रसवणभूमिं चेति / सम्यग्यथागमं च अननुपालन पोहण (देशी) लधुमत्स्ये, दे० ना०६ वर्ग 62 गाथा। मनाराधनं भोजनाऽऽद्यौत्सुक्याऽऽदिभिः / आहाराऽऽदिष्विति सप्तम्याः पोहत्तियसुत्तन० (पृथकत्विकसूत्र) पृथक्त्वसूत्रेषु बहुवचनान्तसूत्रोषु भ० षष्ठयर्थत्वादाहारशरीर सत्कारब्रह्मचर्याय्यापारपोषधानाम्, एतस्मिन्निति 5 श०४ उ०। पोषधे, वर्जयतीति प्रकृतमिति। तदेवमियं पोषधप्रतिमा ग्रन्थान्तराऽभि प्रयावदी पुं० (प्रजापति) "वाऽधोरो लुक्" ||14|368 || इति प्रायेणाऽष्टम्यादिपर्वसु सम्पूर्णपोषधाऽनुपालना रुपोत्कर्षतश्चतुर्मास रलुग्वा / ब्रह्मणि, दक्षाऽऽदौ चा "जइ सो धडदि प्रयावदी, केत्थु वि प्रमाणा भवति। इति गाथाऽर्थः / / 16 / / पञ्चा० 10 विव०। लेप्पिणु सिक्खु / जेत्थुवि तेत्थु एत्थु वि जगि, भण तो तेहि सारिक्खु पोसहवयन०(पौषधव्रत) पौषधएव व्रतं पौषधव्रतम्। पौषधोपवासे, ध०।। / / 1 / / ' प्रा० 4 पाद / यदि स घटयति प्रजा पतिः कुत्राऽपि लिखित्वा आहारतनुसत्कारा-ब्रह्मासावद्यकर्मणाम्। शिक्षाम् / यत्राऽपि तत्राऽप्या जगति भण तस्याः सादृश्यम्। (सूत्र त्यागः पर्व चतुष्टय्या, तद्विदुः पोषधव्रतम् // 36 / / 404) प्रा०४ पाद। ध०१ अधिo प्रस्स धा० (दृश) प्रेक्षणे, "दृशेः प्रस्सः "|8|4|383 / / इति (अस्यव्याख्या 'पोसह' शब्देऽस्मिन्नेव भागे 1133 पृष्ठे गता।) अपभ्रंशे दृशेर्धातोः 'प्रस्स' आदेशः। 'प्रस्सदि। पश्यति / प्रा०४ पाद। पोसहविडि पुं० (पोषधविधि) पोषं-पुष्टिं धर्मस्य दधातीति पोषधस्तस्य प्राइम्ब अव्य० (प्राय) प्राउ' शब्दार्थे , प्रा० 4 पाद। विधिः। आहारशरीरसत्कारब्रहाचर्याव्यापारे, आतुः। प्राइव अव्य० (प्रायाम्) 'प्राउ' शब्दार्थ, प्रा०४ पाद। पोसहसाला स्त्री० (पौषधशाला) पौषधं पर्वदिनाऽनुष्ठानम उपवासा- प्राउ अव्य० (प्रायस्) बाहुल्ये, “प्रायसः प्राउ-प्राइव-प्राइम्वऽऽदि, तस्य शाला गृहविशेषः पौषधशाला। ज्ञा०१ श्रु०१ अ० पौषधा- पग्गिम्वाः" / / 841414 / / अपभ्रंशे प्रायस इत्येतस्य प्राउ प्राइव 5ऽदिग्रहणार्थ साधारणस्थाने,ध०।तथा पौषधशालायां श्राद्धाऽऽदीनां / प्राइम्व पग्गिम्ब इत्येते चत्वार आदेशा भवन्ति।