________________ पोसह 1138 - अभिधानराजेन्द्रः - भाग 5 पोसह क्रियां विना पौषधं कुर्वतां श्राद्धाऽऽदीनां गणय आदेश न ददति, श्राद्धाऽऽदयस्त्वादेशं मार्गयित्वा पोषधाऽऽदिक्रियां कुर्वन्तीति वृद्धपरम्पराऽस्तीति। 46 प्र०। सेन०३ उल्ला तथा पोषधदिने श्राद्धः प्रतिक्रमणं कृत्या देवान् वन्दित्वा पश्चात्पौषधं करोति, तथा कृतपौषधः शुद्धयति न वेति प्रश्ने, उत्तरम् पौषधं कालवेलायां कृत्वा प्रतिक्रमणं च कृत्या देवान् बन्दत् इति विधिः, कालातिक्रमाऽऽदिकारणवशात्तु पूर्व देवान् वन्दित्वा पश्चात्पौषधं गृहातीति। 125 प्र०। सेन०३ उल्ला० / तथापौषधवतीनां श्राद्धाना कर्पूराऽऽदिभिः कल्पाऽदिपुस्तकपूजा पौषधवतीनां श्राद्धानां च हलिकान्यूञ्छनकाऽदिकरण शुद्धयति, न वेति प्रश्ने, उत्तरम-पौषधवतीमां श्राद्धानां कर्पूराऽऽदिभिः कल्पाऽऽदि-पुस्तकंपूजा न घटते, द्रव्यस्तवरूपत्वाद, गुरुपारम्पर्येणाऽपि तथाऽदृष्टत्वाच, एवं पौषधवतीनां श्राद्धानां गूंहलिकन्यूँछनकाऽऽद्याश्रित्यापि ज्ञेयमिति। 170 प्र० / सेन० 3 उल्ला० / तथा पौषधपारणानन्तरं स्त्रीसेवनेन पौषधरय दूषणं लगति, न वेति प्रश्ने, उत्तरम्-पौषधस्य दूषणं न लगति, पर पातिथिविराधना भवतीति / / 216 प्र० / सेन०३ उल्ला० / तथा देशावकाशिकं पौषधस्थाने क्रियते, तत्रा का क्रियाविधिः? / तथादेशावकाशिकमध्ये पूजास्नात्राऽऽदिकं सामायिकं कर्तुं कल्पते, न वेति प्रश्ने, उत्तरम्-देशावकाशिके "देसावगासिअं उवभोगपरिभोगं पचक्खामि''इत्याद्येवाऽऽचारविधिस्तथा स्वचिन्तितानुसारेण पूजास्नात्राऽऽदिकं सामायिकं च क्रियते, न कश्चिदेकान्त इति। 221 प्र०। सेन०३ उल्ला०ा तथा-पोषधे पारिते सामायिकपारणमुखवस्त्रिकायां प्रतिलिख्यमानायां पञ्चेन्द्रियछिन्दने जाते सति पौषधपारणे मुखवस्त्रिका पुनः प्रतिलेखिता विलोक्यते, न वेति प्रश्ने, उत्तरम्-पोषधः पुनः पारितो विलोक्यते इति / 242 प्र० ! सेन०३ उल्ला०। तथा"उम्मुक्कभूसणगो''इत्यक्षरानुसारेण पौषधमध्ये श्राद्धानामा-भरणमोचनमुत्कमस्ति, सांप्रतंतुते परिदधति, तत्कथमिति प्रश्ने, उत्तरम्उत्सर्गमार्गेण यदि सर्व्वतः पौषधं प्रतिपद्यते तदा तन्मोचनमेव युत्कं, विभूषालोभाऽऽदिनिमित्तवेन सामायिके तयोरपि निषिद्धत्वादिति वचनात् यदि देशतः करोति तदा तत्परिधानमपि भवतीति। 365 प्र० / सेन०३ उल्ला०। तथा-"मज्झणहाओ परओ० जाव दिवसस्स अंतो मुहुत्तो ताव धिप्पइ'' इति समाचारीमध्ये विद्यते तेन तृतीययामादक मध्याहन्त्परतः रात्रिपौषधः कर्तुं कल्पते, वेतिप्रश्ने, उत्तरम्-मध्याहात्परतः पौषधग्रहणं शुद्धयति, पर सांप्रतीनप्रवृत्या प्रतिलेखनात अर्वाग न कार्यत, किं तु परत इति / 302 प्र० / सेन०३ उल्ला० / तथा - घटिकाद्वयाऽऽदिशेषरात्रिसमये पौषधं करोति कश्चित्, कश्चिच वस्त्राङ्गप्रतिलेखनां कृत्वा तत्करोति, तयोर्मध्ये कः शास्त्रोत्कविधिरिति प्रश्ने, उत्तरम्-पश्चात्यरात्रौ पौषधकाले पौषधविधानमिति मौलो विधिः, कालातिक्रमेतद्विधानं त्वापवादिकमिति।३१२ प्र०। सेन०३ उल्ला० / तथा पौषधिकस्य भोजनाक्षराणि कसन्तीति प्रश्ने, उत्तरम्-पौषधिकस्य भोजनाक्षराणि पञ्चाशकचूर्णी, श्राद्धप्रतिक्रमणसूत्राचूादौ व्यत्कानि सन्तीति / 337 प्र० / सेन०३ उल्ला० / तथा सिद्धान्ते "पडिपुण्णं पोसह पालेमाणे 'इति पाठः टीकाया प्रतिपूर्णमहोरात्रमिति व्याख्यात, ततः केवलदिवसपौषधाक्षराणि क सन्तीति प्रश्ने, उत्तरम्उत्तराध्ययनसूत्रपञ्चमाध्ययने-"अगारिसामाइ अंगाई'' एतद्राथावृत्यनुसारेण प्रति पूर्ण पौषधकरणं प्रायिकं ज्ञेयमिति / 336 / प्र० / पौषधिकः पट्टपट्टिकालिखितप्रतिमा वासेन पूजयति, न वेति प्रश्ने, उत्तरम् पौषधिकः कारणं विना पट्टा ऽऽदिकं न पूजयतीति ज्ञेयमिति। 3400 प्र० / सेन० 3 उल्ला० / तथा-द्वादशव्रतपौषधवहने श्राद्धानां प्रारम्भवासरे किमाचामाम्लं कार्यत, अथवा एकाशनक तथा भोजने चाऽऽर्द्रशाकाऽऽदिग्रहणं कल्पते, नवेति प्रश्ने, उत्तरम्-श्राद्धानां द्वादशव्रत पौषधवहने यथाशक्ति तपो विधेय, तथाऽऽर्द्रशाकभक्षणं तु कारण विना न कल्पते इति। 368 प्र०।सेन०३ उल्ला० तथा-पौषधकारिणः श्राद्धाः कियती भुवं यावद्यान्तीति प्रश्ने, उत्तरम्-पौषधकारिणः श्राद्धा ईसिमित्यादिना धर्मार्थ यथेष्ट ब्रजन्ति, न चात्र भूभागनियम इति / 364 प्र० / सेन०३ उल्ला०॥ तथा-पौषधकं कर्तुकामस्योपवासं कर्तुका मस्य च रात्रौ सुखभक्षिकाभक्षणं कल्पते, न वेति प्रश्ने, उत्तरम्-पौषधोपवास कर्तुकामस्य श्राद्धस्य मुख्यवृत्या रात्रौ सुखभक्षिकाभक्षणं न कल्पते, यस्य तु सर्वथा तद्विना न चलति, स प्रथमरात्रिप्रहरद्वयं यावत्कदाचित्सुखभक्षिका भक्षयति, तथा पौषधस्योपवासस्य वा भङ्गो न भवति, यदि तु तत्कालानन्तरं भक्षयति, तदा भङ्गो भवतीति।४५३ प्र०। सेन०३ उल्ला०। अथ गणिज्ञानसागरकृत प्रश्नस्तदुत्तरं च यथाअन्यग्रामादागत्य पौषधं लात्वा पुनस्तत्र याति, न वेति प्रश्ने, उत्तरम्पौषधविधिना याति, तदा निषेधोः ज्ञातो ना स्तीति।४८५ प्र० / सेन० 3 उल्ला० / तथैकप्रहरदिवस घटनादनु पौषधग्रहणं शुद्धयति, न वेति प्रश्ने, उत्तरम्-प्रहरदिवसाननुपौषधग्रहणं नशुझ्यतीति परम्पराऽस्तीति। 464 प्र० / सेन०३ उल्ला०। अथ देवगिरिसंघकृतप्रश्नः तदुत्तरं च। यथा-ये श्राद्धा दैवसिकपौषधं गृहीत्वा पश्चात्संध्यायां भाववृत्तौ यदा रात्रिपौषधं गृहन्ति तदा पौषधसामायिककरणानन्तरं "सज्झाय करौं, वहुवेल करस्यु उपाधि पडिले हुँ" इत्यादेशान् मार्गयन्ति, किंवा "सज्झाय करूँ''इत्यनेन सरतीति प्रश्ने, उत्तरम्-'"सज्झाय करूँ।" इल्यादेशमार्गणेन सरति, बहुवे लादेशमार्गणनियमस्तु नास्ति, यतः स प्रातमार्गितोऽस्तीति बोध्यम्। 60 प्र०। सेन०४ उल्ला०ा तथोज्जायिनीस घकृतप्रश्नः तदुत्तरं च - यथा कश्चित्पौषधिकश्रावको गुरोरर्थपौरुषीचैत्यवन्दनवेलायामुपसर्गहरस्तोत्रां कथयति, न वेति प्रश्ने, उत्तरम्पौषधिकश्राद्धौ गुर्वग्रेऽर्थपौरुषीचैत्यवन्दने उपसर्गहरस्तोत्रं कथयतीति निषेधो ज्ञातो नास्ति, वृद्धपरम्परया प्रवृत्तिरपि दृश्यते इति 85 प्र० / सेन० 4 उल्ला०। तथा पौषधमध्ये सामायिकमध्ये चर्चालापकहुडिका वाच्यते, न वेति प्रश्ने, उत्तरम्-सा मनसि वाच्यते, न तु बाढस्वरेण, सिद्धान्तालापकगर्भितत्वादिति। 101 प्र० / सेन० 4 उल्ला० / तथापौषधे सामायिके च शतहस्ताद् बहिर्गमने ईर्यापथिकी प्रतिक्रम्य गमनाऽऽगमनाऽऽलोचनं क्रियते, न वेति प्रश्ने, उत्तरम्-पौषधमध्ये शतहस्ताद बहिर्गमनानन्तरमीर्यापथिकी प्रतिक्रम्य गमनःऽऽगमनाऽऽलोचनविधिईश्यते, सामाचार्यामपि कथितमस्ति, सामायिके तु शतहस्ताद्वहिर्गमनमेव नोत्कमिति / 113 प्र० / सेन०४ उल्ला०