________________ पोसह 1137 - अभिधानराजेन्द्रः - भाग 5 पोसह अस्यातिचारा :तयाणंतरं च णं पोसहोववासस्स समणोवासएणं पंच अझ्यारा जाणियव्वा न समायरियव्वा। तं जहा-अप्पडिलेहिय दुप्पडिलेहियसिज्जासंथारे 1, अप्पमज्जियदुप्पमज्जियसिज्जा संथारे 2, अप्पडिलेहियदुप्पडिलेहियउच्चारपासवणभूमी 3, अप्पमज्जियदुप्पमज्जियउच्चारपासवणभूमी। पोसहोववासस्स सम्मं अणणुपालणया। उपा०१ अ०। (एषां पदानां व्याख्या स्वस्वस्थाने) प्रव० / अत्र हीरविजयसूरि प्रति प्रश्नाः-पौषधवत्यो नार्योऽध्वनि देवगुरु गुणगानं कुर्वन्तीति वास्ति? अत्र नेयं शास्त्रोत्का रीतिरिति बोध्यम् / 10 प्र०। ही०३ प्रका० / श्राद्धस्य गृहे पौषधोचार:-तथा श्राद्धो गुरुमुखने पौषधमुचारयति, तदा गमनाऽऽगमने आलोचयति न वेति, अत्र यदि स्वयं पौषधकरणानन्तरं गमनाऽऽगमनं कृते, भवस्तदा गुरुमुखेन पौषधकरणाऽवसरे ते आलोचयति नान्यथेति। प्र०ाही०३ प्रका०ा तथा पोषधेशकलातसंस्तारिक व्यापारयितुं कल्पते, न वेति? तथा तंबोलो भक्षयितुं कल्पते, न वेति?. तथा जेमनोपकरणानि कथं गृह्यन्ते? यतस्ता मुत्कलानीत वस्तु कल्पते, न वेति? अत्रा शकलातसंस्तारिक पौषधमध्ये व्यापारयितु कल्पते, तथा तंबोलो लवङ्ग काष्टिकाऽऽदिकः कारणे पोषधमध्ये भक्षयितुं कल्पते, तथा मुत्कलानी तोपकरणानां शुद्धयमानतानिषेधो ज्ञातो नास्तीति।११ प्र०ाही०४ प्रका० / पौषधे उच्चारिते सामायिकोचारणम्-पौषधे उच्चारिते कः सावधव्यापारः स्थितो वर्तते यदर्थं सामायिकमुच्चार्यते, तथा पोषधे देशावकाशिकं नोचार्य्यत, सामायिके चोचार्यते, तत्र किं प्रयोजनम्? इति। अत्र पौषधकरणाऽनन्तरं यत्सामायिकमुच्चार्यते तत्सहजापतितनवमव्रताऽऽरांधनार्थ , यत्पुनर्देशावकाशिक न क्रियते तत् पौषधिको निरवद्यतया गमनाऽऽदौ प्रवर्तते, तेन तत्करणे किं प्रयोजनमिति, सामायिकमध्ये देशावकाशिककरणं तु सामायिके द्विघटिकामाने पारितेऽपि ततः परं विरतिकरणार्थम् / इति // 23 प्र० / ही० 4 प्रका०। पौषधिकस्य मस्तकबन्धाऽऽदिपौषधिकः श्राद्धौ वस्त्रेण मस्तकंबन्धयित्वा देवगृहमध्ये गत्वा देववन्दनं करोति न वेति? अत्र पौषधिकश्राद्धस्य मुख्यवृत्या मस्तकबन्धनाधिकारो नास्ति, कारणे पुनः 'फालीओ' इति प्रसिद्धवस्त्रेण बन्धनं देवगृहमध्ये देववन्दनाऽऽदिक्रियायां क्रियमाणायां छोटितं विलोक्यते, अन्यो विशेषो ज्ञातो नाऽस्तीति // 33 प्र० / ही०४ प्रका० / तथा अन्यतीर्थीयः कश्चिद्यदि तुर्यव्रतमुच्चारयति, तदा किं नन्दिं विनाऽष्युच्चार्यते, उतनन्दिसहितमेवेति अत्रा अन्यतीर्थीयः कश्चितुर्यव्रत मुचारयति तदा नन्दिं विनाऽपि उच्चार्यते तदाश्रित्य निषेधः कोऽपि ज्ञातो नास्तीति। ३६प्र० / तथा पौषधिकश्राद्धो यद्याहारं गृह्णाति तदा तस्य जेमनानन्तरं चैत्यवन्दनाकरणमन्तरा पानीयं पातुं शुद्धयति, न वा०? तथा स्वाभाविकउपधानवाहकश्चाहारग्राऽऽहकपौषधिकः सन्ध्यासमयप्रतिलेग्वनां केनानुक्रमेण करो तीति? अा पौषधिकश्रद्धस्याऽऽहारप्रहणानन्तरं चैत्यवन्दनायं कृतायामेव पानीयं पातुं शुद्धयति, नान्यथा, यतः पौषधमध्ये श्राद्धस्याऽपि बही क्रियारातिर्यतिवदेव वर्तते, तथा आहारग्राहकपौषधिकः सन्ध्यासमये प्रतिलेखनायां मुखवस्त्रिकाः प्रतिलिख्य परिधानां शुकं परिवृत्य'पडिलेहण पडिलेहावो" इत्यादेशं मार्गयित्वा तत्कृत्यं च विधाय उपधि मुखपटी प्रतिलिख्य स्वाध्यायं कृत्वा वन्दनकद्वयं दत्वा प्रत्याख्यानं कृत्वा०"उपधि संदिसावु उपधिपडिलेहुं।" इत्यादेशद्विकं क्षमाश्रमणद्विकेन मार्गयतीति समाचारी वर्तते, उपधानपौषधिकस्यायं विशेषायत्पानीयपानानन्तरं गुरुपाचे स्थापनाऽऽचार्यपाचे वा मुखवस्त्रिका प्रतिलिख्य वन्दनकद्वयं दत्त्वा च प्रत्याख्यानं करोति, न पुनः प्रतिलेखनासमये वन्दनकदानप्रत्याख्याने करोति, अन्यदन्तरं तु ज्ञातं नास्तीति / / 37 प्र० / तथा रात्रिपौषधिकः प्रश्रवणोच्चारभूम्योः कति मण्डलकानि करोतीति? अव रात्रिपौषधिकः प्रश्रवणेचारपरिष्ठावपन भूम्योश्चतुर्विशतिमण्डलकानि करोति, द्वादश मध्ये द्वादश बहिश्च, ''बारस बारस तिन्नि अ।'' इति वचनादिति // 38 प्र० / तथा यः संध्यायां रात्रिपौषधं करोति स तदुचारणानन्तरं पानीयं पिवति, न येति? अत्रा यः सन्ध्यायां रात्रिपोषधंकरोत्तितस्याऽऽहारपौषधः सर्वत एवोचार्यत, न देशतस्तेन दिवसपौषधो भवतु, मा० वा० परं रात्रिपौषधकरणानन्तरं स पानीयं न पिवतीति // 36 प्र० / तथा--त्रिविधाऽऽहार प्रत्याख्याननिर्विकृतिकैकाशनकद्वयशनकेषु कृतेषु आशाकभक्षणं शुद्धयति, न वेति? अंत्र निर्विकृताऽऽदिषु त्रिविधाऽऽहारप्रत्याख्यानेषु एकान्तेन आर्द्रशाकभक्षणनिषेधो ज्ञातो नास्ति, संवरार्थन गृह्णति तदा वरमिति।। 40 प्र० / तथा दिवसपौषधिकः सन्ध्यासमयप्रतिलेखनां कृत्वा यदि रात्रिपौषधं करोति तदा किं प्रतिलेखनादेशान् पुनरपि मार्गयति? उत प्रागमार्गितैरेव तैः शुद्धयतीति, अत्र प्रतिलेखना देशाः पुनर्मार्गिता विलोक्यन्त्रौ इति॥४१ प्र०। ही० 4 प्रका० / पोषधे पारणम्-पौषधसामायिकयोर्ग्रहणानन्तरं तयोः पारणकाले प्राप्ते ग्राहकशरीरेल्कामनायं किं विधेयमिति? अत्र पौषधसामायिकयोः पारणकाले प्राप्ते यदि ग्राहकरय शरीरेल्कामना भवति, तदा समीपस्था अन्यवेलायां प्राप्तायां पारणविधि श्रावयन्ति, यावच न श्रावितस्तावत् महतीं विराधनां कर्तु न ददतीति संभाव्यते इति // 43 प्र०। ही०४ प्रका०। तथा-पौषधोचारपाठे "देसउ'' इति पदमाहारपौषधे एव वर्तते, न तु शरीरसत्काराऽऽदिपौषधेषु, तेन स्वयं स्वशरीरे वैयावृत्यविलेपनाऽऽदेः करणं कारापणं च कल्पते, न वेति प्रश्ने, उत्तरम्-पौषधिकानां कारणमन्तरेण स्वयं विलेपनाऽऽदिकर्तुं कारयितुंचन कल्पते, यद्यन्यः कश्चिदक्तया करोति तदा कल्पतेऽपीति / 70 प्र०। सेन०२ उल्ला०। तथा-- पौषधग्राहिण्य आर्यिका गुरोः पुरो गूंहलिकां कुर्वन्ति, न वा, द्रव्यस्तवत्वादिति प्रश्ने, उत्तरम् द्रव्यस्तवत्वान्न शुद्धयतीति।१६३ प्र० / सेन० 2 उल्ला० / तथा गणीनांपुरः श्राद्धाः श्राद्ध्यश्चपौषधदेशमार्गयन्ति, तदा गणय आदेश ददति, न वेति प्रश्ने, उत्तरम-उपधानाऽऽदिविशेष