________________ पोसह 1133 - अभिधानराजेन्द्रः - भाग 5 पोसह पोषधः / अष्टमीचतुर्दशीपौर्णमास्यमावास्यापर्वदिनानुष्ठये व्रतविशेषे, ध० 2 अधि०। सूत्रा० / ज्ञा०। स्था०। औ० / अव० / तं० / दश० / अनु० / भ० स०। पञ्चा०। दशा०। विधिसूत्राम् - पोसहोववासे चउविहे पन्नते / तं जहा-आहारपोसहे, सरीरसक्कारपोसहे, बंभचेरपोसहे, अव्वावारपोसहे (11) इह पौषधशब्दो रुढ्या पर्वसु वर्तते, पर्वाणि चाष्टम्या दितिथयः, पूरणत्पर्व, धर्मोपचयहेतुत्वादित्यर्थः, पौषधे उयवसनं पौषधोपवासः नियमाविशेषभिधानं चेदं पौषधोपवास इति / अयं च पौषधोपवाससच्चतुर्विधः प्रज्ञप्तः। तद्यथा-आहारपौषधः, आहारः प्रतीतस्तद्विषयस्तन्निमित्तं पौषध आहारपौषधः, आहारनिमित्तं धर्मपूरणं पर्वेति भावना। एवं शरीरसत्कारपौषधः, ब्रह्मचर्यपौषधः, अत्रा चरणीयं चर्यम्, "अचो यत् // 3 / 1 / 67 / इत्यस्मादधिकारात्"गदमदचरथमश्चानुपसर्गे' // 3 / 1 / 100 / / इत्यस्माद् / ब्रह्मकुशलानुष्ठानम्। यथोत्कम् - 'ब्रह्म वेदा ब्रह्म तपो, ब्रहा ज्ञानं च शाश्वतम्। "ब्रह्म च तच्चर्ये चेति समासः, शेषं पूर्ववत्। तथा अव्यापारपौषधः। एत्थपुण भावत्थे इमो-आहारपोसहो दुविहोदेसे, सव्वे या देसे अमुगा विगती आयंबिलं वा एक्कसिं वा दो वा, सव्वे चउविहो वि आहारो अहोरत्तं पच्चक्खाओ, सरीरसक्कारपोसहोणहाणुव्वट्टवन्नगचिले वणपुप्फगंधतंबोलाण वत्थभरणाण य पडिचागोय, सो विदेसे सव्वे य। देसे अमुगं सरीर सक्कारं करेमि, अमुगं न करेमि त्ति / सव्वे अहोरत्त / बंभचेर पोसहो देसे सव्वे य, देसे दिवा रत्तिं वा एक्कसिं दो वावारे त्ति, सव्वे अहोरत्तिं बंभयारी भवति, अव्वावरे पोसहो दुविहो-देसे सव्वे य, देसे अमुगंवावारं न करेमि, सव्वे सयलवावारे हलसगडघरपरकमादीओ न करेति, एत्थ जो देसपोसह करेइ सामाइयं करेइ वा न वा, जो सव्व पोसह करेइ सो नियमा कयसामाइओ, जदि न करेति तो नियमा वंचिज्जति, त कहिं?, चेझ्यघरे साहुमूले वा घरे वा पोसहसालाए वा उम्मुक्कमणिसुवन्नो पढतोपोत्थगं वा वायंतो धम्मज्झाणं झायइ, जहा एए साहुगुणा अह असमत्थो मंदभग्गो धारेउं विभासा।' 'आव०६ अ०। संपूर्णो विधिः पौषधस्य - आहारतनुसत्कारा-ब्रह्मसावद्यकर्मणाम् / त्यागः पर्वचतुष्टय्यां, तद्विदुः पौषधव्रतम्॥३६ / / पर्वचतुष्टयीअष्टमीचतुर्दशीपूर्णिमाऽमावास्यालक्षणा, तस्याम, आहारः प्रतीतः, तुनसत्कारः-स्नानोद्वर्तनवर्णकवि लेपनपुष्पगन्धविशिष्ट - वस्वाऽऽदिः, अब्रह्ममैथुनं, सावद्यकर्म कृषिवाणिज्याऽऽदि, एतेषा यस्त्यागस्तत्पौषधव्रतं विदुर्जिना इत्यवन्यः। यतः सूत्राम्-''पोसहोववासे चउविहे पण्णत्ते / तं जहा-आहारपोसहे, सरीरसक्कारपोसहे, बंभचेरपोसहे, अव्वा वारपोसहे (11 आव०६ अ०।) 'त्ति।ता पोषपुर्टि प्रकमाद्धर्मस्य धते इति पोषधः, स एव व्रतं पोषधव्रतमित्यर्थः, पोषधो पलास इत्यप्युच्यते, तथाहि-पोषध उत्कनिर्वचनो ऽवश्यमष्ट- म्यादिपर्वदिनाऽनुष्ठये व्रतविशेषस्तेनोपवसनम्-अवस्थानं पोषधोप वासः, अथवा-पोषधः अष्टम्यादिपर्वदिवसः उपेति सह उपावृत्तदोषस्य सतो गुणैराहारपरिहाराऽऽदिरुपैर्वास उपवासः / यथोत्कम् –''उपावृत्तस्य दोषेभ्यः, सम्यग्वासो गुणैः सह। उपवासः स विज्ञेयो, न शरीर विशोषणम् ॥१॥"इति। ततः पोषधेषूपवासः पोषधोपवासः, आवश्यकवृत्तावित्थं व्याख्यात्वात्-तथाहि- "इह पोषधशब्दो रुढ्या पर्वसु वर्तते, पर्वाणि चाष्टम्यादितिथयः, पूरणात्पर्वधर्मोपचयहेतुत्वादित्यर्थः, पोषधेषूपवसनं पोषधोपवासः-नियमविशेषाभिधानं चेदमिति / '' इयं च व्युत्पत्तिरेवः प्रवृत्तिस्त्वस्य शब्दस्याऽऽहाराऽऽदिचतुष्कवर्जनेषु समवायाङ्ग वृत्ती श्रीअभयदेवसूरि भिरेवमेव व्याख्यातत्वात्। पौषधश्च आहार१ शरीरसत्कार ब्रह्मचर्याऽ३ व्यापार / भेदाचचतुर्द्धा, एकैकोऽपि, देशसर्वभेदाद द्विधेत्यष्टधा, तत्राऽऽहारपोषधोदेशतो विवक्षितविकृतेरविकृतेराचाम्लस्य वा सकृदेव द्विरेध वा भोजनमिति, सर्वतस्तु चतुर्विधस्याप्या हारस्याहोरानं यावत्प्रत्याख्यानं१, शरीरसत्कारपोषधोदेशतः शरीरसत्कारस्यै कतरस्याकरणं, सर्वतस्तु सर्वस्याऽपि तस्याकरणं 2, ब्रह्मचर्यपोषधोऽपि देशतो दिवैवरासावेव सकृदेव द्विरेव वास्त्रीसेवा मुक्तवा ब्रह्मचर्यकरणं, सर्वतस्तु अहोरात्र यावत् ब्रह्मचर्यपालनं 3, कु (अ) व्यापारपोषधस्तु देशत एकतरस्य कस्याऽपि कुव्यापारस्याकरणं, सर्वतस्तु सर्वेषां कृषिसेवावाणिज्यपाशुपाल्यगृहकर्मादीनामकरणम् 4 / इह च देशतः कुव्यापारनिषेधे सामायिकं करोतिवा न वा, सर्वतस्तु कुव्यापारनिषेधे नियमात्करोति सामायिकम्, अकरणे त तत्फलेन वञ्च्यते, सर्वतः पोषधव्रतं च चैत्यगृहे वा साधुमूले वा गृहे वा पौषधशालाया था त्यत्कमणिसुवर्णाऽऽद्यलङ्कारो व्यपगतमालाविलेपनवर्णकः परिहतप्रहरणः प्रतिपद्यते, ताच कृते पठति, पुस्तकं वाचयति, धर्मध्यानं ध्यायति, यथा एतान् साधुगुणानह मन्दभाग्योनसमर्थो धारयितुमिति आवश्यकचूर्णिश्रावकप्रज्ञप्ति वृत्याद्युत्को विधिः / योगशास्त्रवृत्तो त्वयमधिकः / तथाहि-"यद्याहारशरीरत्सत्कारब्रा वर्यपोषधवत्कुव्यापारपोषधमप्यन्यत्रानाभोगे त्याद्याका रोचारणपूर्वकं प्रतिपद्यते, तद सामायिकमपि सार्थकं भवति, स्थूलत्वात्पोषधप्रत्याख्यानस्य, सूक्ष्मत्वाच सामयिकव्रतस्येति / तथा पोषधवताऽपि सावधव्यापारे न कार्य एव, ततः सामायिकम कुर्व स्तल्लाभाद् भ्रश्यतीति, यदि पुनः सामाचारीविशेषात् सामायिकमिव द्विविधं त्रिविधेनेत्यवं पौषधं प्रतिपद्यते, तदा सामायिकार्थस्य पोषधेनैव गतत्वान्न सामायिकमत्यन्तं फलवत् यदि परं पोषधसामायिकलक्षणं व्रतद्वयं प्रतिपन्नं मयेत्यभिप्रायात्फलवदिति। एतेषां चाऽऽहाराऽऽदिपदानां चतुर्णो देशसर्वविशेषिता नामेकद्द्यादिसंयोगजा अशीतिर्भङ्गा भवन्ति। तथाहि-एककसंयोगाः प्रागुत्का एवाष्टौ / द्विक संयोगाः षट् एकैकस्मिश्च द्विकयोगदेसे देसे 1 देसे सव्वे 2 सव्वे देसे 3 सव्वे सव्वे 4 एवं चत्वाररचत्वारो भङ्गा भवन्ति, सर्वे चतुविंशतिः 24 / त्रिकयोगाश्चत्वारो भवन्ति, एकैकस्मिश्च त्रिकयोगे देशसर्वापेक्षया देसे देसे देसे 1 देसे देसे सव्ये 2 देसे सव्वे देसे 3 देसे सव्वे सव्वे 4 सव्वे देसे देसे 5 सव्वे देसे सव्वे 6 सव्वे सवे देसे 7 सय्वे