________________ पोरिसीपञ्चक्खाण 1132 - अभिधानराजेन्द्रः - भाग 5 पोसह यावत्पौरुषी पूर्णा भवति, पूर्णायांततः परं भोक्तव्यम् / अपूर्णा पौरुषीति णयरे सद्दालपुरे णाम कुम्भकारे।" आ० म० 1 अ० / उपा० / आ० तु ज्ञाने तु भुञ्जानस्य भङ्ग एवेति। दिग्मोहस्तु यदा पूर्वामपि पश्चिमेति चू० / स्था०। अन्त०॥ जानाति तदाऽपूर्णायामापि पौरुष्यां भुजानस्य न भङ्गः / कथमपि | पोलासाढ न० (पोलासाढ) श्वेताम्बिकायां नगर्या पोलासोद्याने स्वनामोहोपगमे तु पूर्ववदर्द्धभुक्तेनापि स्थातव्यम्, अन्यथा तु भङ्ग एवेति। मख्याते चैत्ये, यत्रााऽऽUषाढादयो व्यक्तिका निलवा जाताः / विशे० / तथा साधुवचनम्-"उद्घाटा पौरुषी''इत्यादिकं विभ्रमकारणं, तत् पोलिअ (देशी) सैनिके, दे० ना०६ वर्ग 62 गाथा। श्रुत्वा भुञानस्यन भङ्गो, भुजानेन तुज्ञाते अन्येन वा केनापि निवेदिते पोलिंदी स्त्री० (पोलिन्दी) पुलिन्दसम्बन्धिन्या ब्राहम्या लिपेर्भेदे, प्रश्न० पूर्ववत् तथैव स्थातव्यम् / तथा कृतपौरुषी प्रत्याख्यानस्य सहसा १आश्र० द्वार। संजाततीव्रशूलाऽऽदिदुःखतया / समुत्पन्नयोरातरोद्रध्यानयोः सर्वथा | पोलिया स्त्री० (पोलिका) बहुभिस्तिलैर्निष्पादितायाम्, आचा०१ श्रु० निराशः सर्वसमाधिः, स एव प्रत्ययः कारणं, स एवाऽऽकारः प्रत्याख्या- / 1 अ०५ उ० / आव०। नापवादसर्वसमाधिप्रत्ययाकारः। पौरुष्यामपूर्णायामप्यकरमात्शूलाऽऽ पोल्ल त्रि० (पोल) रिक्ते , तं०। "पोल्ले य मुट्ठी जह से असारे अयंतिए दिव्यथायामुत्पन्नाया तदुपशमनायौषधपथ्याऽऽदिकं भुजानस्य न कूडकहावणे य / राढावणी वेरुलियप्पगासे, अमग्घए होइ य जाणप्रत्याख्यात भङ्गु इति भावः / वैद्याऽऽदिर्वा कृतपौरुषीप्रत्याख्यानोऽन्य- एसु // 42 / / " उत्त०२० अ०। स्याऽऽतुरस्य समाधिनिमित्तं यदा अपूर्णायामपि पौरुष्यां भुङ्क्ते तदा | पोल्लगमुट्ठि स्त्री० (पोल्लकमुष्टि) रिक्तमुष्टी, "तं। रिक्तमुट्ठी विव बालन भङ्गः, अर्द्धभुक्ते त्वातुरस्य समाधौ मरणे चोत्पन्ने सति तथैव भोजन- लोभणिज्जाओ" (स्त्रियः) रिक्तमुष्टिवत् - पोल्लक मुष्टिवत् बाललोभत्यागः। सार्द्धपौरुषीप्रत्याख्यानं पौरुषीवद्वाच्यं, तस्य तदन्तर्गतत्वादिति। नीया अव्यक्तजनलोभनयोग्याः, बल्कलचीरीतापसवत्। तं०। प्रव० 4 द्वार / श्राद्धानां पौरुष्यादि प्रत्याख्यानं चतुर्विधाऽऽहारमेव पोस पुं० (पौष)भावे घञप्रत्ययः / पोषणे, प्रव०६ द्वार० तदर्थितो वा भवति, अन्यथाऽपि वेत्यध्य ''निसिपो रिसिपुरिमेगासणाइसवाण पोष्यतीति पोषः, तेन सेव्यमानेन पुष्यत इति पोषः, आत्मानं वा तेन दुतिचउहा।" इति भाष्यवचनात् द्विविधाऽऽहारं त्रिविधाऽऽहारं चतुर्वि- पोषयतीति पोषः। मृगीपदे, नि० चू०६ उ०१ धाऽऽहारं वा कर्तुं कल्पते / / 5 / / ही०३ प्रका०। *पोस पुं० पुस उत्सर्गे, पुसति-पुरीषमुत्सृजति अनेनेति। अपानदेशे, पोरिसीमंडल न० (पौरुषीमण्डल) पुरुषः-शडकुः, पुरुष शरीर वा, जी०३ प्रति० 4 अधि०। तस्मान्निष्पन्ना पौरुषी। "तत आगतः" // 413 / 74 / / इत्यण / आह * पौष पुं० पुष्यनक्षत्रयुक्तपूर्णिमान्तके मासभेदे, स०२६ सम०। आ० चूर्णिकृत्-''पुरिसो ति संकू। नं०। पुरुषः शङ्कःशरीरं वा तस्मान्निष्पन्ना म०।"हेमतो पोसमग्गसिरो।' पाइ० ना० 207 गाथा। पौरुषी / पा० / (अत्रा विशेषव्याख्यानम् ‘पडिक्कमण' शब्देऽस्मिन्नेव पोसंत न० (पोषान्त) 6 त०। मृगीपदस्य (योनेः) अधस्तने प्रान्ते, नि० भागे 304 पृष्ठे गतम्।) चू०६उ01 पोरिसीय न० (पौरुषिक) पुरुषः परिमाणमस्येति पौरुषिकम् / पुरुष- | पोसण न० (पोषण) भरणे, सूत्रा०१ श्रु०३ अ०२ उ०। प्रतिजागरणपरिमिते, ज्ञा० 1 श्रु०६ अ०। करणे. सूत्रा०१ श्रु०२ अ०१उ०। अर्थदानाऽऽदिना सम्माने, आचा० पोरेवच न० (पौरपत्य) पुरस्य पतिः पुरपतिः, तस्य कर्म पौरपत्यम्।। १श्रु०२ अ०१ उ०।यवसाऽऽदिदानतः पुष्टीकरणे, प्रश्न०२ आश्र० सर्वेषामग्रेसरत्वे, जी०३ प्रति० 4 अधि०। पुरोवर्तित्वे, विपा०१ श्रु०१ द्वार। अ०स०। जं०। ज्ञा०।जी०। प्रज्ञा०। सर्वेषामात्मीयानां मध्येऽग्रेसरत्वे, * पोसन न० पुस उत्सर्गे इति धातोरनटि पोसनम् / अपाने, जं०३ आ० म०१ ।औ०। भ०। वक्षा पोलन० (पोल) शुषिरे, पं०व०२ द्वार। पोसय त्रि० (पोषक) रक्षके, पक्ष्यादिपोषके, प्रश्न०२ आश्र० द्वार। ये पोलच (देशी) खेटितभूमौ, दे० ना०६ वर्ग 63 गाथा। तित्तिरकुक्कुटमयूरान पोषयन्ति / व्य० 2 उ०। स्था०। पं० चू०। पोलड्डण न० (प्रोल्लण्ड) प्रकर्षण द्विस्त्रिल्लिङ्घने, ज्ञा०१ 01 अ०। | *पोसक पुं० पायौ, बृ०४ उ०। पोलमराय पुं० (प्रोलमराज) काकतीये नृपभेदे, ती० 46 कल्प। पोसवत्थ न० (पोषवस्त्र) कामं पुष्यतीति पोषं, कामोत्पादकारि शोभनपोलासन० (पोलास) श्वेताम्ब्यां नगा स्वनामख्याते उद्याने स्था०७ मित्यर्थः। तच तद्वस्वं च / मनोहरवस्त्रे, "अभिक्खणं पोसवत्थं परिठा० / 'पोलासं उजाणं, तत्थ अज्जासाढा नाम आयरिया।'' उत्त० 4 | हिंति / तदभीषणभनवरतं तेन शिथिलाऽऽदिव्यपदेशेन परिदधति अ० / आ० चू० / कल्प०। स्वाभिप्रायमावेदयन्त्यः साधुप्रतारणार्थ परिधानं शिथिलीकृत्य पोलासपुर न० (पोलासपुर) पुरभेदे, या सद्दालपुत्रा आसीत्। 'पोला- पुनर्निबध्नन्ति (स्त्रियः) सू।०१ श्रु० 4 अ०१उ०। सपुरंणाम णयर, सइसंववणे उजाणे जियस तू राया, तत्थ णं पोलासपुरे | पोसह पुं० (पोषध) पोष-पुष्टिं प्रक्रमाद् धर्मस्य धत्ते करोतीति