________________ पोरिसी 1131 - अभिधानराजेन्द्रः - भाग 5 पोरिसीपञ्चक्खाण इमभणिअंहोइ-सावणस्स पढमदिवसे दोहि पएहिं पोरिसी होइ अंगुलस्स सत्तमेण भागेण किंचिप्पूर्णण अहिया, एवं वितियदिवसे दो पयाई दो अ सत्तमभागा अंगुलस्स किंचिप्पूणा एवं एयाए वुड्डीए ताव जाव सावण पुणिमाए दो पयाई चत्तारिय अंगुलाई धुड्डी जाया, एवं इमाइ कम वुड्डीए ताव नेयव्वं जाव पोसमासपुण्णिमा। तत्थ चउप्पया पोरिसी, ततो परं माहपढमदिवसाउ आरब्भ हाणी एतेण चेव कमेण नायध्वा० जाव आसाढपुण्णिमा।" आह-इदमुक्त सप्तभिर्दिवसैरङ्गुलं वर्द्धते, तथा पक्षणाङ्गुलद्वयं वर्द्धत इत्युक्तं, तदयं विरोधः, कुतो? यदा पक्षेणाडुगुलद्वयंवर्द्धते तदा डगुलं सप्तभिः सार्द्धर्दिवसैर्वर्द्धते? आचार्यस्त्वाहसत्यमेतत, किन्त्वनेनैव तत्प्रख्याप्यतेवरं किञ्चिद् वृद्धायां पौरुष्या पारितं मा भून्न्यूनायां, प्रत्याख्यानभङ्ग भयात्, न्यूनता च पौरुष्यामेवं भवति, यदि याऽसौ मातुमारब्धा छाया, तस्यां यदि प्रदीर्घायां भुङ्क्ते तदा न्यूना पौरुषी, अधिका चतदा भवति यदा सा छाया स्वल्पा भवतीति। ___ अधुना येषु मासेष्वहोरात्राणि पतन्ति तान् मासान् प्रतिपादयन्नाह - आसाढबहुलपक्खे, भद्दवए कत्तिए य पोसे य। फग्गुणवइसाहेसु य, बोद्धव्वा ओमरत्ताओ॥२८५।। आषाढस्य मासस्य बहुलपक्षे--कृष्णपक्षेऽहोरात्रपतति, तथा भाद्रपदबहुलपक्षे कार्तिकबहुलपक्षे पौषबहुलपक्षे फाल्गुन बहुलपक्षे वैशाखबहुलपक्षे चाहोरात्राणि पतन्ति। 'ओमरतं' अहोरात्रं न च तैरहोरात्रौः पतद्धिरपि पौराष्या न्यूनता वेदितव्या, अस्याऽर्थस्य ज्ञापनार्थमिदमुक्तम्। एवं तावत्पौरुष्याः प्रमाणमुपगतं, या तुपुनरश्चरम पौरुषी सा कियत्प्रमाणा भवतीत्यतस्तत्स्वरूपप्रति-- पादनाथाऽऽहजेट्ठामूले आसा-ढसावणे छहिं ऽङ्गुलेहि पडिलेहा। अट्ठहिं वीअतियम्मिय, तइए दस अट्ठहि चउत्थे // 286 // ज्येष्ठामूले मासे तथाऽऽषाढश्रावणे षड्भिरङ्गलैर्या वदद्याऽपि पौरुषी न पूर्यते तावचरमपौरुषी भवति। (अट्ठहिँ बीअतियम्मि ति) भाद्रपदे आश्वयुजे कार्तिक चाऽस्मिन् द्वितीयत्रिके-ऽष्टभिरङ्गुलविदद्यापि पौरुषी न पूर्यते तावचरमपौरुषी भवति। (तइए दस त्ति) मार्गशिरे पौषे माघे च एतस्मिन् तृतीये त्रिके दशभिरङ्गुलैर्यावदद्याऽपि पौरुषीन पूर्यत ताचरमपौरुषी भवति। (अट्ठहि चउत्थेत्ति) फाल्गुने चैत्रे वैशाखेच अस्मिंश्चतुर्थे त्रिकेऽष्टभिर गुलैर्यावन्न पूर्वत पौरुषी तावच्चरम पौरुषी भवति। ओघ०। पोरिसीपञ्चक्खाण न० (पौरुषीप्रत्याख्यान) प्रथमपौरुष्यां चतुर्विधाऽऽहारप्रत्याख्याने, तत्प्रत्याख्याने षड् 6 आकाराः / प्रव० 4 द्वार। नमु (का) कारपोरिसीए, पुरिमड्ढेगासणेगठाणे य। आयंबिल ऽभत्तट्टे, चरमे य अभिग्गहे विगई / / 1567 // दो छच सत्त अट्ठ, सत्तट्ठ य पंच छच पाणम्मि। चउ पंच अट्ठ नवयं, पत्तेयं पिंडए नवए।।१५९८ / / दोचेव नमुकारे, आगारा छच्च पोरिसीए उ। सत्तेव य पुरिमड्डे, एगासणगम्मि अट्टेव / / 1566 || सत्तेगट्ठाणस्स उ, अद्वेवायंबिलम्मि आगारा। पंचेव अभत्तढे, छप्पाणे चरिमि चत्तारि॥१६००।। पंच चउरो अभिग्गहि, निव्वीए अट्ट नव य आगारा। अप्पाउराण पंचउ, हवंति सेसेसु चत्तारि।।१६०१॥ आव०॥ ('आसां गाथानामर्थः पंचक्खाण' शब्देऽस्मिन्नेव भागे 104 पृष्ठ गतः) षट् चेति पौरुष्यां तु. इह च पौरुषी नामप्रत्याख्यानविशेषः, तस्यां षट् आकार भवन्ति। इह चेदं सूत्रम्पोरिसिं पञ्चक्खाति, उग्गते सूरे चउव्विहं पि आहारं असणं पाणं खाइमं साइमं अण्णत्थऽणाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साधुवयणेणं सव्वसमाहिवत्तियागा रेणं वोसिरह। अनाभोगसहसाकारसंगतिः पूर्ववत्, प्रच्छन्नकालाऽऽदीनांत्थिदं स्वरुपम्-"पच्छण्णातो दिस उरएण रेणुणा पव्वएणवा अएणएणा वा अंतरिते सूरोण दीसति, पोरिसी पुषणत्ति कातुंपारितो, पच्छा णातं, ताहे ठाइतव्य ण भग्ग, जति भुजति तो भग्गं, एवं सव्वेहि वि, दिसामोहेण कस्सइ पुरिसस्स कम्हि वि खेत्ते दिसाभोहो भवति, सो पुरिमं पच्छिम दिसं जाणति, एवं सो दिसामोहेण अइराग्गदं पि सूरं द? उस्सूरीभूतं ति मण्णाति, णाते ठाति, साधुणो भणंति-उग्घाड पोहसी ताव सो पजिमितो, पारित्ता मिणत्ति, अन्नो वा मिणइ, तेणं से भुंजंतस्स कहितं ण पूरितंति, ताहे ठाइदव्वं समाधी णाम तेण य पोरिसी पचक्खाता, अआसुकारितं चदुक्खं जातं अण्णस्स वा, ताहे तस्स पसमणणिमित्तं पाराविजति ओसह वा दिजति, एत्थंतराणाते तहेव विवेगो।" सप्तैव च पुरिमार्द्धपुरिमार्द्ध प्रथमप्रहरद्वय कालावधिप्रत्याख्यानं गृह्यते, तत्र सप्त आकारा भवन्ति / इह च इदं सूत्राम्-'सूरे उग्गते' इत्यादि, षडाकारा गतार्थाः, नवरं महत्तराकारः सप्तमः, असावपि सर्वोत्तरगुणप्रत्याख्याने साकारे कृताधिकारे अौव व्याख्यात इति न प्रतन्यते। आव०।६ अ०। ध०॥ पञ्चा०ाल०ए०॥ "पोरिसिं पच्चक्खाइ'' इत्यादि आवइयकषष्ठाध्यनसूत्रार्थ एवमपि व्याख्यातःपुरुषः प्रमाणमस्याः सा पौरुषी छाया, तत्प्रमितः कालोऽपि पौरुषी, प्रहर इत्यर्थः / तां प्रत्याख्याति/अघ"काललाध्यनो रत्यन्तसंयोगे" // 2 // 3 // 5 // इति द्वितीया। ततः पौरुषी यावत्प्रत्याख्यानं करोतीत्यर्थः / एवमन्यत्राऽपि, कथं चतुर्विध मप्याहारमशनाऽऽदिक व्युत्सृजतीति? अन्यत्रानाभोगाऽऽद्याकारेभ्यस्तत्रानाभोगसहसाकारौ पूर्ववदन्या प्रच्छनकालात् दिड्मोहात साधुवचनात्, सर्वसमाधिप्रत्ययाकाराचा प्रच्छन्नता च कालस्य घनतरधनाघनपटलेन विस्फुरद्रजसा गुरुतरगिरिणा चान्तरितत्वात् दिवाकरो न दृश्यते, तत्र पौरुषी पूर्णो ज्ञात्वा भुजानस्यापूर्णायामपि पौडष्यां न भङ्गः, ज्ञात्वा तु अर्द्धभुक्तेनाऽपि तथैव स्यातव्यं