________________ पोसह 1134 - अभिधानराजेन्द्रः - भाग 5 पोसह सव्ये सव्वे 8 एवमष्टावष्टौ भवन्ति,सर्वे द्वात्रिंशत् 32 / चतुष्कयोगे एकः, तत्रदेशसर्वापक्षया षोडश१६भङ्गाः-देसे देसे देसे देसे 1 देसे देसे देसे सव्वे 2 देसे देसे सव्वे देसे 3 देसे देसे सव्वे सव्वे 4 देसे सव्वे देसे देसे देसे 5 देसेसवे देसे सव्वे 6 देसे सव्वे सव्वे देसे७ देसे सव्वे सव्ये सव्वे सव्वे देसे देसे देसे सब्वे देसे देसे सव्वे 10 सव्वे देस सव्वे देसे 11 सव्वे देसे सव्वे सव्वे 12 सव्वे सव्वे देसे देसे 13 सव्वे सव्वे देसे सव्वे 14 सव्वे सव्ये सव्वेदेसे 15 सव्वे सव्वेसव्वेसव्ये 16 एव सर्वेषां मीलने८० अशीतिर्भङ्गाः स्युः स्थापना यन्त्रकाणि चेमानिएतेषां मध्ये पूर्वाऽऽचार्यपरम्परया समाचारीविशेषेणा ऽऽहारपोषध एव देशसभेदाद् द्विधाऽपि सम्प्रति क्रियते, निरवद्याऽऽहारस्य सामायिकेन सहाविरोधदर्शनात्। पोषधस्याऽशीतिभङ्गयन्त्रकाणिएकसंयोगा देशतः 4 आ० पो० दे०१ स०पो० दे०२,बं० पो० दे०३। एककभङ्गाः सर्वतः ४-आ० पो० स०५.स०पो० स०६, बं०पो० स० 71 सर्वसामायिकव्रतवता साधुना-अ० पो० दे०४, अ० पो० स०८। उपधानतपोवाहिश्रावकेणाप्याहारग्रहणात्। शेषास्वयः पोषधाः सर्वत एवोचार्यन्ते, देशतस्तैः प्रायः सामायिकस्य विरोधात्, यतः सामायिके -आहारशरीरत्योगे 4 आ० पो०दे०स० पो० दे०१, आ० पो० दे० स० पो० स०२, आ० पो० स०स० पो० दे०३, आ०पो० स० स०पो० स० 4 / आहारब्रह्मयोगे आ० पो० दे०बं० पो० दे०५, आ०पो० दे० बं० पो० स०६, आ० पो० स० ब० पो० दे०७, आ० पो० स० बं० पो० स०८/ आहारव्यापारयोगे-४ आ० पो० दे० अ० पो० दे०६, आ० पो० दे० अ० पो० स०१०, आ० पो० स० म०पी० दे०११, आ० पो० स०अ० पो० स०१२। शरीरब्रह्मयोगे 4 स०पो० दे० बं० पो० दे०१३, स० पो० दे० बं० पो० स०१४,स०पो० स० ब० पो० दे०१५, स०पो० स० बं० पो० स०१६ / शरीरव्यापारयोगे 4 स० पो० दे० अ० पो० दे०१७, स०पो० दे० अ० पो० स०१८, स०पो० स० अ० पो० दे० 16, स० पो० स०अ० पो० स०२०। ब्रह्मव्यापारयोगे ४-बं० पो० दे० अ० पो० दे०२१, बं० पो० दे० अ० पो० स०२२, बं० पो० स० अ० पो० दे० 23, बं०पो० स० अ०पो० स०२४ आहारऽऽदिचतुर्णा त्रिकयोगे भङ्गाः 4 / / तौकस्मिन्दे० दे० दे० इत्याद्यष्टयोजने 32 आहारशरीरब्रह्मयोगिकस्य दे० दे० दे० इत्यादियोगेऽष्टौ आ० पो० दे०स०पो० दे० बं० पो० दे० 1, आ० पो० दे० स०पो० दे० बं० पो० स०२, आ०पो० दे० स०पो० स० बं० पो० दे०३, आ० पो० दे० स० पो० स० बं० पो० स०४, आ० पो० स०स०पो० दे० ब० पो० दे०५, आ० पो० स० स०पो० दे०५० 'पो० स०६,आ० पो०स०स०पो० स०व० पो० दे०७, आ० पो० स० स०पो० स० बं० पो० स० 8 ।आहारशरीव्यापारयौगिकस्य दे० दे० दे० इत्यादियोगेऽष्टौ यथा-आ० पो० दे० स० पो०दे० अ० पो० दे०६, आ० पो० दे०स०पो० दे० अ० पो०स०१०, आ० पो० दे० स० पो० / स० अ० पो० दे०११, आ० पो० दे० स० पो० स०अ०पो० स०१२, आ०पो० स०स०पो० दे० अ० पो०दे०१३, आ० पो० स०स०पो० दे० अ० पो० स०१४, आ० पो०स०स० पो० स०अ० पो० दे०१५, आ०पो० स०स०पो० स०अ०पो० स०१६। सावजंजोगपच्चक्खामि' इत्युच्चार्यते, शरीरसत्काराऽऽदित्राये तु प्रायः सावधो योगः स्यादेव, निरवद्यदेहसत्कारव्यापारवपि विभूषाऽऽदिलोभ निमित्तत्वेन सामायिके निषिद्धावेव, आहारस्य त्वन्यथा शक्तयाभावे धर्माऽनुष्ठानानिर्वाहार्थ साधुवदुपासकस्याप्य नुमतत्वात्। उत्कं चाऽऽवश्यकचूर्णो आहारब्रह्मव्यापारयोगि कस्य दे० दे० दे० इत्यादियोगेऽष्टौ यथा-आ० पो० दे० बं० पो० दे० अ० पो० दे० 17, आ०पो० दे०बं० पो० दे० अ० पो० स० 18, आ० पो० दे० बं० पो० स०अ० पो०दे० 16, आ० पो० दे० बं० पो० स० अ० पो० स०२०, आ० पो० स० बं० पो० दे० अ० पो० दे० 21, आ० पो० स० ब० पो० दे० अ० पो० स०२२ आ० पो० स० 0 पो०स०अ० पो० दे०२३, आ० पो० स०बं०पो० स०अ० पो० स० 24 / शरीरब्रह्माव्यापारयौगिकस्य पूर्ववत् अष्ट भङ्गाः-स० पो० दे० बं० पो० दे० अ० पो० दे०२५, सं०पो० दे०६०पो० दे० अ० पो० स 26, स० पो० दे० बं० पो० स०अ० पो० दे०२७, स०पो० दे०बं०पो० स० अ० पो० स०२८, स० पो० स० बं०पो० दे० अ० पो० दे० 26, स० पो० स० बं०पो० दे० अ० पो० स 30, स०पो० स० बं० पो० स० अ० पो० दे० 31, स० पो० स० बं० पो० स० अ० पो० स०३२ / चतुःसंयोगिकस्य दे० दे० दे० दे० इत्यादियोगे 16 भङ्गाः 8 आ० पो० दे० स० पो० दे० बं०पो० दे० अ० पो० दे०१, आ० पो० दे० स० पो० दे० ब० पो० दे० अ० पो० स०२, आ० पो० दे० स० पो० दे० ब० पो० स०अ० पो० दे०३, आ० पो० दे०स०पो० दे०बं० पो० स०अ० पो० स०४, आ० पो० दे० स०पो० स० ब० पो० दे० अ० पो० दे०५, आ० पो० दे०स०पो० स० बं० पो० दे० अ०पो० स०६, आ०पो० दे० स० पो० स० बं० पो० स०अ० पो० दे०७, आ० पो० दे० स०पो० स० बं० पो० स० अ० पो०स०८, आ० पो०स०स०पो० दे० बं० पो० दे० अ० पो० दे०६, आ० पो० स०स०पो० दे०बं० पो० दे० अ० पो० स०१०, आ० पो० स० स०पो० दे० बं०पो० स०अ०पो० दे०११, आ० पो० स०स० पोस० बं० पो० स० अ० पो० स०१२, आ० पो० स० स० पो० स० बं० पो० दे० अ०पो० दे०१३, आ० पो०स०स०पो० स० बं०पो० दे० अ० पो० स० 14. आ० पो० स० स० पो० स० ब० पो० स० अ० पो० दे०१५, आ० पो० स० स० पो०स० बं० पो० स०अ० पो० स०१६। पोषधव्रताधिकारे तु "तं सत्तिओ करिज्जा, तवो अ जं वण्णिओ समा-सेणं / देसावगासिएणं, जुत्तो सामाइएणं वा / 11 / / '' निशीथभाष्ये ऽप्युत्कं पौषधिनमाश्रित्य-"उद्दिकडं पि सो भुंजे 'इति, चूर्णी च "जं च उद्दिट्टकडं तं कडसामाइओऽवि भुंजे' इति। इदं च पोषधसहित सामायिकापेक्षयैव संभाव्यते, केवलसामायिके तु मुहूर्त्तमात्रामानत्वेन पूर्वाऽऽवार्यपरम्परा ऽऽदिनाऽऽहा