________________ पोरिसी 1126 - अभिधानराजेन्द्रः - भाग 5 पोरिसी नि त्रीणि पदानि सप्त अडलानि, ये च सप्त एकत्रिशद् भागाः शेषीभूता / वर्तन्ते, तान यवान कुर्मः, तत्राष्टौ यवा अङ्गुले इति, ते सप्त अष्टभिर्गुणण्यन्ते जाताः षट्पञ्चाशत 56 तस्य एकत्रिंशता भागे हृते लब्ध एको यवः, शेषास्तिष्ठन्ति यवस्य पञ्चविंशतिरेकत्रिंशद् भागाः, आगतं पञ्चाशीतितमे पर्वणि पञ्चम्यां त्रीणि पदानि सप्त अड्डलानि एको यवः, एकस्य च यवस्य पञ्चविंशतेरेकशिद्भागा इत्येतावती पौरुषीति। तथा अपरः कोऽपि पृच्छतिसप्तनवतितमे पर्वणि पञ्चम्यां प्रतिपदा पौरुषीति। तत्रषण्णवतियित, तस्याधस्तात् पञ्चमी षण्णणवतिश्च पञ्चदशभिगुण्यते, जातानि चतुर्दश शतानि चत्वारिंशदधिकानि 1440, तेषां मध्येऽधस्तु ता एव प्रक्षिप्यन्ते, जातानि चतुर्दश शतानि पञ्चत्वारिंशदधिकानि 1445, तेषां च षडशीत्यधिकेन शतेन भागो हियते, लब्धानि सप्त अयनानि, शेषं तिष्ठति त्रिचत्वारिंशदधिकं शतं 143. तत् चतुर्भिगुण्यते, जातानि द्विसप्तत्यधिकानिपञ्च शतानि 572, तेषामेकत्रिंशता भागो हियते, लब्धान्यष्टादशाङ्गुलानि 8 तेषां मध्ये द्वादश भिरङ्गुलैः पदमेति, लब्धमेकं पदं षट् अगुलानि, उपरि चांशा उद्धरन्ति चतुर्दश, ते यवाऽऽनयनार्थमष्टभिर्गुणयन्ते, जातंद्वादशोत्तरं शतम् 112. तस्यैकत्रिशता भागे हृते लब्धास्वयो यवाः, शेषास्तिष्ठन्ति यवस्य एकोनविंशतिरेकत्रिशद् भागाः, सप्त वा यवान्यतिक्रान्तानि, अष्टमं वर्तते, अष्टम चायनमुत्तरायणम्, उत्तरायणे च पदे चतुष्करुपात ध्रुवराशेर्दा निर्वक्तव्या, तत एक पद, सप्त अडगुलानि, त्रायो यवा एकस्य च यवस्य एकोनविंशतिरेकत्रिशद्भागा इति पदचतुष्टया न्यायान्त्यतो शेष तिष्ठति द्वेपदे चत्वारि अडुलानित्रयो यवा एकस्य च यवस्य एकोनविंशतिरेकत्रिशद्भागा द्वादश एकत्रिंशद्भागाः, एतावती युगाऽऽदितः सप्तनवतितमे पर्वणि पञ्चम्या पौरुषीति। एवं सर्वत्र भावनीयम्। सम्प्रति पौरुषीपरिमाणदर्शनतोऽयनग तपरिमाणज्ञापनार्थ करणमाह - चुड्डी वा हाणी वा, जावइया पोरिसीऍ दिट्ठा उ। तत्तो दिवसगएणं, जं लद्धं तं खु अयणगयं / / 8 / / पौरुष्यां यावती वृद्धिर्हानिर्वा दृष्टा ततः सकाशात् दिवसगतेन प्रवर्द्धमानेन हीयमानेन वा औराशिककर्मानुसारेण ततो यल्लब्धं तत् अयनं गतम्, अयनस्य तावत् प्रमाणं गतं वेदितव्यम्। एष करणगाथाऽक्षरार्थः / भावना त्वियम्तत्रा दक्षिणायनेपदद्वयस्योपरि चत्वारि अङ्गुलानि वृद्धौ दृष्टानि, ततः कोऽपि पृच्छति-कियद् गतं दक्षिणायनस्य?, अा त्रैराशिककर्मावतारो-यदिचतुर्भिरडगुलस्यैक त्रिंशदभागैरेका तिथिर्लभ्यते, ततश्चतुभिरडलैः कति तिथी र्लभामहे? राशित्रयस्थापना-४,१,४। अचान्त्यो राशिरडलरूप इत्येकत्रिशद्भागकरणार्थमेकत्रिशता गुण्यते, जातं चतुर्विशत्यधिकं शतम् 124, तस्य चतुष्करूपेणाऽऽदिराशिना भागो हियते, लब्धा एकत्रिशत्तिथयः, आगतं दक्षिणायेन एक त्रिशत्तमायां तिथौ चतुरडगुलपौरुष्यां वृद्धिरिति / तथा-उत्तरायणे पदचतुष्टयार डगुलाष्टकं हीनं पौरुष्या उपलभ्य कोऽपि पृच्छति-किं गतमुत्तरायणस्य? अत्रापि राशिक, यदि चतुर्भिरङ्गुलस्यैकत्रिं शद्भागैरेका तिथिर्लभ्यते, ततोऽष्टभिरडलैः कति तिथयो लभ्यन्ते? राशिायस्थापना 4, 1,8, अत्रान्त्येन राशिरेकत्रिंशदागकरणार्थमकत्रिंशता गुण्यते, ततो जाते द्वे शते अष्टाचत्वारिंशदधिके 248, ताभ्यां मध्यो राशिरेककरूपो गुण्यते, जाते त एव द्वेशते अष्टाचत्वारिंशदधिके 248, तयोराद्येन राशिना चतुष्करूपेण भागहरण, लब्धा द्वाषष्टिः आगतमुत्तरायणे द्वाषष्टित मायां तिथौ अष्टावड्गुलानि पौरुष्यां हीना नीति। ज्यो० 21 पाहु०। चैत्राऽऽश्विनपूर्णमासीषु पौरुषीमानम्चेत्तासोए पुण्णमासीसु सइ छत्तीसंगुलियं सूरिए पोरिसीछायं निव्वत्तेइ। यदि अश्वयुजः पौर्णमास्यां षट्त्रिंशदङ्गुलिका पौरुषी छाया भवति तदा कार्तिकस्य कृष्ण सप्तम्यामडगुलस्य वृद्धिंगतत्वात्सप्तत्रिंशदड्गुलिका भवतीति। स०३० सम०। कार्तिकबहुलसप्तम्याम् - कत्तियबहुलसत्तमीए णं सूरिए सत्ततीसंगुलियं पोरिसीछायं निव्वत्तइत्ता णं चारं चरइ। फाल्गुनपूर्णिमायाम्फग्गुणपुण्णमासिणीए णं सूरिए चत्तालीसंगुलियं पोरिसीछायं निव्वतइत्ता णं चारं चरइ / एवं कत्तियाए वि पुण्णिमाए। (फग्गुण पुण्णमासिणीए त्ति) अत्राध्येयं कथम्? उच्यते-''पोसे मासे चउप्पया'' इति वचनात्, पौषीपौर्णमास्यामष्ट चत्वारि अङ्गुलानि पतितानीत्येवं फाल्गुनपौर्णमास्यां चत्वारिंशदङ्गुलिका पौरुषी छाया भवति / कार्तिक्यामप्येवमेव। यतः-"चेतासोएसु मासेसु.तिपया होइ पोरिसी।''इत्युक्तम्। ततः पदत्रयस्य षट्त्रिंशदडगुलप्रमाणस्य कार्तिकमासातिक्रमे चतुरङ्गुलवृद्धौ चत्वारिंशदङ्गुलिका सा भवतीति / स० 40 सम०। ओघ०।५०व०। ('पमाणकाल' शब्देऽस्मिन्नेव भागे 478 पृष्ठे दर्शिता) (पौरुषीकृत्यानि 'पइदिणकिरिया' शब्देऽस्मिन्नेव भागे उत्कानि।) चउपोरिसिओ दिवसो,राई चउपोरिसीचेव॥२०६६। तव चतसृभिः पौरुषीभिर्दिवसो भवति, एवं रात्रिरपि। इति नियुक्तिगाथाऽर्थः / / 2066 / / ननु पौरुष्याः किं मानम्? इति विनेयप्रश्नमाशङ्कय भाष्यकारः प्राऽऽहपोरिसिमाणमनिययं, दिवसनिसावुड्डिहाणिभावाओ। हीणं तिन्नि मुहुत्त-द्धपंचमा माणमुक्कोसं // 2070 / / न नियतं मानमन्ति पौरुष्याः / कुतः? दिवसनिशावृद्धिहानिभावात् / इदमुक्तं भवति-दिवसस्य रात्रोर्वा चतुर्थो भागः पौरुषी भण्यते / ततश्चेयं दिवसस्य राठोर्वा वृद्धि हानिभ्यां वृद्धा हीना च भवति / तत्रा दिवससम्बन्धिन्याः पौरुष्याः सर्वहीनं जघन्यमानमिह त्रयो मुहूर्ताः षट्यटिका मकर सक्रान्तिदिने द्रष्टव्यम, रात्रिसम्बन्धिन्या