________________ पोरिसी 1124 - अभिधानराजेन्द्रः - भाग 5 पोरिसी मिलावेणं णेतव्वं, ता जाओ चेव ओयसंठित्तीए पणुवीसं पडिवत्तीओ ताओ चेव णेतव्याओ, जाव अणुउस्सप्पिणीमेव सूरिए पोरिसीच्छायं णिवत्तेति आहिताति वदेजा, एगे एवमाहंसु / वयं पुण एवं वदामोता सूरियस्स णं उच्चत्तं च लेसं च पडुच छाउद्देसे उच्चत्तं च छायं च पडुच लेसुद्देसे लेसं च छायं च पडुच्च उच्चतोइसे, तत्थ खलु इमाओ दुबे पडिवत्तीओ पण्णत्ताओ, तत्थेगे एवमाहंसु ता अत्थि णं से दिवसे जंसिणं दिविसंसि सूरिए चउपोरिसीच्छांयं णिव्वत्तेइ, अत्थि णं से दिवसे जंसि णं दिवसंसि सूरिए दुपोरिसीच्छायं णिव्वत्तेति, एगे एवमाहंसु१, एगे पुण एवमाहंसु ता अस्थि णं से दिवसे जंसिणं दिवसंसि सूरिए दुपोरिसीच्छायं णिव्वत्तेति अत्थि णं से दिवसे जंसि दिवसंसि सूरिए नो किंचि पोरिसिच्छायं णिव्वत्तेति 2, तत्थ जे ते एवमाहंसुताण अस्थि से दिवसे जंसिणं दिवसंसि सूरिए चउपोरिसियं छायं णिव्वत्तेति, अस्थि णं से दिवसे नंसि णं दिवसंसि सूरिए दोपोरिसियं छायं निव्वत्तेइ, ते एवमाहंसुता जताणं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तता णं उत्तमकट्ठपत्ते उक्कोसिए अट्ठारसमुहुत्ते दिवसे भवति, जहपिणया दुवालसमुहत्ता राई भवति, तेसिं च णं दिवसंसि सूरिए चउपोरिसियं छायं निव्वत्तेति, ता उग्गमण-मुहुत्तंसि य अस्थमणमुहुत्तंसि य लेसं अभिवड्वेमाणे नो चेव णं णिव्वुड्डेमाणे, ता जताणं सूरिए सव्वाबाहिरं मंडलं उवसंकमित्ता चारं चरति तता णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति, जहण्णए दुवालसमुहुत्ते दिवसे भवति, तंसि च णं दिवसं सि सूरिए दुपोरिसियं छायं निव्वत्तेइ, तंजहा-उग्गमण मुहुत्तंसि य अत्थमणमुहुत्तंसि य, लेसं अभिवड्डेमाणे नो चेवणं निव्युड्डेमाणे 1, / तत्थ णं जे ते एवमाहंसु ता अत्थिणं से दिवसे जंसिणं दिवसंसि | सूरिए दुपोरिसियं छायं णिव्वत्तेइ, अत्थि णं से दिवसे जंसिणं दिवसंसि सूरिए णो किं चि पोरिसियं छायं णिव्वत्तेति ते एवमाहंसु, ता जता ण्णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तता णं उत्तमकट्ठपत्ते उक्कोसिए अट्ठारमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवति, तंसि च णं दिवसंसि सूरिए दुपोरिसियं छायं णिव्वत्तेति, तं जहा-उग्गमण.. मुहुत्तंसि अत्थमणमुहुत्तंसि य लेसं अभिवड्वेमाणे णो चेव णं णिव्वुड्वेमाणे, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तवाणं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति, जहण्णए दुवालसमुहुत्ते दिवसे भवति तंसि चणं दिवसंसि सूरिए णो किंचि पोरिसीए छायं णिव्वत्तेति, तं जहा-उग्गमणमुहुत्तंसि य अत्थमणमुहुत्तंसि य, नो चेव णं लेसं अभिवुड्डेमाणे वा निव्वुड्ढेमाणे वा / ता कइ कहूं ते सूरिए पोरिसीच्छायं निव्वत्तेइ आहिय त्ति वइजा? तत्थ इमाओ छण्णउइपडिवत्तीओ पण्णत्ताओ, तत्थेगे एवमाहंसु-अस्थि णं ते से देसे जंसिणं देसंसिं सूरिए एगपोरिसियं छायं निव्वत्तेइ, एगे एवमाहंसु, एगे पुण एवमाहंसुता अस्थिणं से देसे जंसि देसंसि सूरिए दुपोरिसियं छायं णिव्वत्तेति, एवं एवं एतेणं अभिलावेणं णेतव्वं, जाव छण्णउतिं पोरिसियं छायं णिव्वत्तेति, तत्थ जे ते एवमाहंसुता अस्थि णं देसे जंसिणं देसंसि सरिए एगपोरिसियं छायं णिव्वत्तेति, ते एवमाहंसुता सरियस्स णं सव्वहेट्ठिमातो सूरप्पडिहितो बहित्ता अभिणिसट्ठाहिं लेसाहिं ताडिज्जमाणाहिं इमीसे रयणप्पभाए पुढवीए बहुसमरमाणिज्जाओ भूमिभागाओ जावतियं सूरिए उड्ढे उच्चतेणं एवतियाए एगाए अद्धाए एगेणं छायाणुमाणप्पमाणेणं उमाए तत्थ से सूरिए एगपोरिसियं छायं णिव्वत्तेति, तत्थ जे ते एवमाहंसुता अस्थि णं से देसे जंसिणं देसंसि सूरिए दुपोरिसिं छायं णिव्वत्तेति ते एवमाहंसुता सूरियस्स णं सव्वहेट्ठिमातो सूरियपडिधीतो बहित्ता अभिणिसद्विताहिं लेसाहिं ताडिज्जमाणीहिं इमीसे रयणप्पभाए पुढवीए बहुसमरमाणिज्जातो भूमिभागातो जावतियं सूरिए उढं उच्चतेणं एवतियाहिं दोहिं अद्धाहिं दोहिं छायागुमाणप्पमाणेहिं उमाए एत्थ णं से सूरिए दुपोरिसियं छायं णिव्वत्तेति, एव णेयव्यं० जाव तत्थ जे ते एवमाहंसुता अत्थि णं से देसे जंसि णं देसंसि सूरिए छपणउहिं पोरिसियं छायं णिव्वत्तेति ते एव माहंसुता सूरियस्स णं सव्वहिट्ठिमातो सूरप्पडिधीओ बहित्ता अभिणिसट्ठाहिं लेसाहिं ताडिज्जमाणीहिं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जातो भूमिभागातो जावतियं सूरिए उढं उचत्तेणं एवतियाहिं छण्णवतीए छायाणुमाणुप्पमाणेहिं उमाए एत्थ णं से सूरिए छण्णउतिं पोरिसियं छायं णिव्वत्तेति एगे एवमाहंसु, वयं पुण एवं वदामोसातिरेगअउणट्ठिपोरिसीणं सूरिए पोरिसीछायं णिव्वत्तेति, अबद्धपोरिसी णं छाया दिवसस्स किं गते वा, सेसे वा? ता तिभागे गते वा सेसे वा, ता पोरिसी गं छाया दिवसस्स किं गते वा सेसे वा? ता चउभागे गते वा सेसे वा। ता दिवद्धपोरिसीणं छाया दिवसस्स किं गते वा सेसे वा? ता पंच