________________ पोयण 1123 - अभिधानराजेन्द्रः - भाग 5 पोरिसी पोयणन० (प्रोतन) आत्मनि प्रवेशने, आ०म०१ अ०। सूत्रा०ा आश्रम- "तित्थयरभासितो जस्सत्थो गथो गणधरनिबद्धो तं पोराणं। अहवाविशेषे, आ०म० अ०। पापबद्ध पोराणं / ' नि० चू० 11 उ० / पुराणो वृद्धः पुराणं वा पायणपुर न० (पोतनपुर) प्रसन्नचन्द्रराजपालिते नगरभेदे, आ० म०१ शास्त्रविशेषस्तज्ज्ञो निपुणप्रायो भवतीति। नैपुण् कभेदे, स्था०६ ठा०। अ० / आव० / तत्रैव वज्रसिंहो नाम राजाऽभवत्। दर्श० 1 तत्त्व। उत्त० / पुराणेषु भवं पौराणम् / रा० / पुराणजाते, जी०, प्रति०४ अधि०। "आसी य पोयणपुरे, अज्जा नामेण पुप्फचूल त्ति / तीसे धम्मायरिओ, पुराणायामवस्थायां जाते, व्य०१ उ०। बहुस्सुओ अन्नियापुत्तो।।१।।' संथा०।व्य०। पोराणएदुद्धर पु० (पौराणदुर्द्धर) पौराणमिव पौराणं यादृशमतीतद्वपोयय पुं० (पातज) पोतवद् वस्त्रवज्जरायुवर्जिततया शुद्धदेहाद् योनि योर्मासात् ताद्दशभिदानीमप्यतिबहुत्वेनेति भावः / दुद्धरतया भङ्गाऽऽविशेषाजाताः पोताऽऽदिवद्वोहित्थाज्जाताः पोता इव वा वस्त्रसंमार्जिता कुलतया प्राकृतजनैर्धारयितुमशक्यं धरतेऽर्थात् प्रवचनमिति पौराणइव जाताः पोतजाः / भ०७ श०५ उ० / 'अन्येष्वपि दृश्यते" / / 3 / 2 दुर्द्धरः / तथाविधे विशिष्टप्रावचनिके, व्य०३ उ०। 1101 // इति डप्रत्ययः / जनेरिति वचनात् / हस्ति वल्गुलीचर्मज पोराणिय पुं० (पौराणिक) पुराणवेत्तरि, सूत्रा०१ श्रु० 1 अ०३ उ०। लौकाप्रभृतिषु, दश० 4 अ०। जी० / सूत्रा० / प्रतिबन्धभेदे, तत्राय पुराणैस्तीर्थकरगणधरलक्षणैः पूर्वपुरुषैः प्रणीते, वृ० 4 उ०। हस्त्यादिरयमिति वा प्रतिबन्धः स्यात् / स्था० 6 ठा० / पोरिसग्घी स्त्री० (पौरुषघ्नी) "प्रवज्यां प्रतिपन्नो यस्तद्विरोधेन वर्त्तते। असदारम्भिणस्तस्य, पौरुषनीति कीर्तिता // 1 // " ('गोयरचरिया' पोतक पुं० (बालके,) वस्त्रे च / अथवा-पोतको बालक इति वा / अथवापोतकं वस्वमिति वा प्रतिबन्धः स्यात्। स्था० 6 ठा०। सूत्रा०। शब्दे तृतीयभागे 1007 पृष्ठे वर्णिता) भिक्षाभेदे, ध०३ अधि० / हा०। पोरिसी स्त्री० (पौरुषी) पुरुषः प्रमाणमस्याः सा पौरुषी। ध० 2 अधि०। पोयाई स्त्री० (पोताकी) शकुनिकायाम्, सहस्रशः शकुनिविकुर्वाणारूपे पुरुषप्रमाणायां छायायाम्, आचा०१ श्रु०६ अ० 1 उ० / सूत्रा० / परिव्राजकविद्याभेदे, आ० म०१ अ०। विशे०। तत्प्रमितः कालोऽपि पौरुषी। प्रहरे, प्रव०४ द्वार। पोर त्रि०(पौर) पुरजाते, प्रा०१ पाद। कतिकाष्ठा किंप्रमाणा पौरुषीच्छाया* पूतर पुं०"ओत्पूतर बदर नवमालिका नवफलिका--पूगफले" ता कतिकटुं ते सूरिए पोरिसीच्छायं णिव्वत्तेति आहितेति 18111170 / / इतिपूतरशब्दे आदेः स्वरस्य सस्वरव्यञ्जनेन सहोत्। वदेजा? तत्थ खलु इमाओ तिण्णि पडिवत्तीओ पण्णत्ताओ, क्षुद्रप्राणिभेदे, प्रा०१पाद। तत्थेगे एवमाहं। पोरकच न० (पौरकृत्य) द्वासप्ततिकलानामन्यतमे पौराणां परिपालना ‘ता कइकट्ठ ते' इत्यादि पूर्ववत्। कति--किंप्रमाणा काष्ठाप्रकर्षों यस्याः ऽऽत्मके कलाभेदे, स०। सा कतिकाष्ठा, तां कतिकाष्ठां-किं प्रमाणां? ते-तव मते सूर्यः पौरुषीं पोरकव्वन० (पुरःकाव्य) पुरतः पुरतः काव्ये। शीघ्रकवित्वे, जं०२ वक्षः / पुरुष भवा पौरुषी तां पौरुषी छायां निवर्तयति-निवर्तयन्नाख्यात इति ज्ञान वदेत्? किं प्रमाणां पौरुषीच्छायामुत्पादयन् सूर्यो भगवान् त्वया आख्यात पोरगन० (पर्वक) हरितवनस्पतिभेदे, प्रज्ञा०१ पद। इति वदेदिति सङ्गे पाऽर्थः / एवं प्रश्ने कृते भगवानेतद्विषये यावन्त्यः * पोरच्छ पुं० दुर्जने, “पोरच्छो पिसुणो मच्छरी खलो मुहुमहो य प्रतिपत्तयस्तावतीरुपदर्शयति-'तत्थ' इत्यादि, ता-तस्याः पौरुष्याः उप्फालो।" पाइ० ना०७२ गाथा। दे० ना०। छायायाः प्रमाणचिन्तायां प्रथमतस्तावदिमास्तापक्षेत्र स्वरुपविषयाः पोरजायन० (पर्वजात) पर्वसमुत्पन्ने, आचा०२ श्रु०१चू०१ अ०८ उ०। खलु तिस्त्रः प्रतिपत्तयः प्रज्ञप्याः। तद्यथा-ता-तेषां त्रयाणां परतीर्थिपोरबाल पु० (पौरपाट) वैश्यजातिविशेषे, ती०४ कल्प। कानां मध्ये एके प्रथमा एवमाहुः / सू०प्र०६ पाहु०। (पुद्गलाः संतप्यन्ते पोरबीय न० (पर्वबीज) पर्वमात्राबीजजन्ये वनस्पतिभेदे, आचा०१ श्रु० सूर्यलश्यातो, न वेति 'पोग्गल शब्देऽस्मिन्नेव भागे 1105 पृष्ठे गतम्।) चू०१ अ०८ उ० 1 सूत्रा० / इक्ष्वादौ, स्था० 4 ठा० 1 उ०। सम्प्रति किंप्रमाणां पौरुषीच्छायां निर्वर्तपोरय (देशी) क्षेत्रो, दे० ना० 6 वर्ग 26 गाथा। यतीत्येतत् बोद्धुकामः पृच्छन्नाहपोरयाम न० (पर्वाऽऽयाम) अङ्गुष्ठपर्वणि प्रतिष्ठितायाः प्रदेशिन्यास्त- ता कतिकट्ठे ते सूरिए पोरिसीच्छायं णिव्वत्तेति आहितेप्ति दपान्तराले तावत्प्रमाणाऽऽयामे, बृ०३ उ०। वदेजा? तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पण्णत्ताओ, पोराण त्रि० (पुराण) पुरातने, औ०। पूर्वमुत्पन्ने, नि० चू०४ उ०। प्राग्भावे, तत्थेगे एवमाहंसुता अणुसमयमेव सूरिए पोरिसिच्छायं णिव्वत्तेइ पूर्व जाते, जी० 3 प्रति० 4 अधि०। दशा० / अतीतकालभाविनि, ज्ञा० आदितेति वदेजा, एगे एवमाहंसु१ / एगे पुण एवमाहंसुता अणुमु१ श्रु०१६ अ० / जरठे, विपा०१ श्रु०१ अ०1 दशा० / ग्रन्थविशेषे, | हुत्तमेव सूरिएपोरिसिच्छायं णिव्वत्तेति आहितेति वदेज्जा, एतेणं अ