________________ पोग्गलपरियट्ट 1117 - अभिधानराजेन्द्रः - भाग 5 पोग्गलपरियट्ट जहा असुरकुमारत्ते / एगमेगस्स णं भंते! असुरकुमारस्स चातीतानागतकालसंवन्धिनि (एगुत्तरिया० जाव अणता व त्ति) अनेनेदं णेग्इयत्ते केवइया ओरालियपोग्गलपरियट्टा? एवं जहा णेरइ- सूचितम-करसइ अत्थि, कस्सइनस्थि, जस्सऽस्थि तस्स जहण्णेण यस्स वत्तव्वया भणिया तहा असुरकुमारस्स वि भाणियव्वा० एक्को वा दो वा तिणि वा, उक्कोसेणं संखेजा वा अणता वत्ति / एवं जत्थ जाव वेमाणियत्ते, एवं जाव थणियकुमारस्स / एवं पुढविका- येउब्वियसरीरंतत्थ एगुत्तरिउत्ति। यत्र वायुकार्य मनुष्यपञ्चेन्द्रयतिर्यक्षु इयस्स वि, एवं० जाव वेमाणियस्स / सव्वेसि एको गमओ / व्यन्तरादिषु च वैक्रिय शरीरं तौकी वेत्यादिवाच्यमित्यर्थः / (जत्थ एगमेगस्स णं भंते! णेरझ्यस्स णेरइयत्ते केवइया वेउव्वियपो- नत्थीत्यादि) यत्राऽप्कायाऽऽदौ नास्ति वैक्रिय तत्र यथा पृथिवीकाग्गलपरियट्टा अतीता? अणंता / केवइया पुरक्खडा? एगुत्त- यिकत्वे तथा वाच्यं, न सन्ति वैक्रियपुद्गलपरावर्ता इति वाच्यमित्यर्थः। रिया० जाव अणंता वा / एवं ०जाव थणियकुमारत्ते / (तेयापोग्गलेत्यादि) तैजसकार्मणपुद्रलपरावर्ता भविष्यन्त एकाऽऽदयः पुढवीकाइयत्ते पुच्छा? णत्थि एक्को वि। केवइया पुरक्खाडा? सर्वेषु नारकाऽऽदिजीवपदेषु पूर्ववद्वाच्याः, तैजसकार्मणयोः सर्वेषु णत्थि एक्को वि, एवं जत्थ वेउव्वियसरीरं अत्थि तत्थ एगुत्तरि- भावादिति। (मणपोग्गलेत्यादि) मनःपुद्गलपरावर्ताः पञ्चन्द्रियेष्वेव याओ, जत्थ णत्थि तत्थ जहा पुढविकाइयत्ते तहा भाणियव्वं० सन्ति, भविष्यन्तश्च ते एकोतरिकाः पूर्ववद्वाच्याः। (विगलिन्दिएसु नत्थि जाव वेमाणियस्म वेमाणियत्ते, तेयापोग्गलपरियट्टा कम्मापो- त्ति) विकलेन्द्रियग्रहणेन चैकन्द्रिया अपि ग्राह्याः, तेषामपीन्द्रियाणा ग्गलपरियट्टा सव्वत्थ एगुत्तरिया भाणियव्वा, मणपोग्गलपरियट्टा मरांपूर्णत्वान्मनोवृत्तेश्चाऽभावादतस्तेष्वपि मनः पुदलपरावर्तान सन्ति सटवेसु पंचिं दिएसु एगुत्तरिया, विगलिं दिएसु णत्थि, (वइपुग्गलपरियट्टा एवं चेव त्ति) तेजसाऽऽदिपरिवर्त्त वत्सर्वनारकावइपोग्गलपरियट्टा एवं चेव, णवरं एगिदिएसु णत्थि, भाणियव्वा, ऽऽदिजीवपदेषु वाच्याः, नवरमेकेन्द्रियेषु वचनाभावान्न सन्तीति वाच्याः / आणापाणुपोग्गलपरियट्टा सव्वत्थ एगुत्तरिया, एवं ०जाय 'नेरइयाण" इत्यादिना पृथक्त्वदण्डकानाह - 'जाव वेमाणियाणं' वेमाणियस्स वेमाणियत्ते / णेरइयाणं भंते / णेरइयत्ते केवइया इत्यादिना पर्यन्तिमदण्डको दर्शितः। ओरालियपोग्गलपरियट्टा अतीता? णत्थिा केवइया पुरक्खडा? अथौदारिकाऽऽदिपुद्रलपरावर्तानां स्वरुपमुपदर्शयितुमाह - णत्थि एको वि, एवं जाव थणियकुमारत्ते / पुढविकाइयत्ते से केणऽढेणं भंते! एवं वुच्चइ-ओगलियपोग्गलपरियट्टे, पुच्छा? अणंता / केवइया पुरक्खडा? अणंता, एवं० जाव ओरालियपोग्गलपरियट्टे? गोयमा! जं णं जीवेणं ओरालिय - मणुस्सत्ते वाणमंतरजोइसिय वेमाणियत्ते जहाणेरइयत्ते, एवं० सरीरे वट्टमाणेणं ओरालियसरीरपाउग्गाई दव्वाइं ओरालियसत्त वि पोग्गलपरियट्टा भाणियव्वा, जत्थ अत्थि तत्थ अतीता सरीरत्ताए गहियाई वद्धाइं पुट्ठाई कडाई पट्ठवियाई निविट्ठाई वि, पुरक्खडा विअणंता माणियव्वा, जस्स णत्थि तस्स दो वि अभिणिविट्ठाई अभिसमण्णागयाइं परियागयाइं परिणामियाई पत्थि भाणियव्वा, जाव वेमाणियाणं वेमाणियत्ते केवइया णिजिण्णाई णिसिरियाई निसिट्ठाई भवंति,से तेणद्वेऽणं गोयमा! आणापाणुपोग्गलपरियट्टा अतीता? अणंता, केवइया पुर- एवं वुचइ--ओरालियपोग्गलपरियट्टे ओरालियपोग्गलपरियट्टे, क्खडा? अणंता। एवं वेउवियपोग्गलपरियट्टे वि, णवरं वेउव्वियसरीरे वट्टमाणेणं एगमेगस्सेत्यादि) अतीता अनन्ता अनादित्वात् अतीतकालस्स वेउव्वियसरीरपाउग्गाई, सेसं तं चेव / एवं० जाव आणापाणुजीवस्य चानादित्वात् अपरापरपुरलग्रहण स्वरुपत्वाचेति। (पुरक्खडे पोग्गलपरियडेवि, णवरं आणापाणुपाओग्गाइंसव्वदव्वाइं आणाति) पुरस्कृता भविष्यन्ति। (कस्सइ अत्थि कस्सइ नत्थि त्ति) कस्यापि पाणुत्ताए सेसं तं चेव। जीवस्य दूरभव्याऽभव्यस्य वा ते सन्ति कस्यापि न सन्ति, उद्धत्य या (से केणऽढणमित्यादि) (गहियाई ति) स्वीकृतानि (बद्धाई ति) मानुष त्यमासाद्य सिद्धिं यास्यति संख्येयैरसंख्येयैर्वा भवैर्यास्यतियः जीवप्रदेशैरात्मीकरणात् / कुत इत्याह-(पुट्ठाई ति) यतः पूर्वं स्पृष्टानि, सिद्धिं तस्यापि परिवृत्तो नास्त्यनन्तकालपूर्वत्वात् (तररोत्ति) (एगत्तिय | तनौ रेणुवत्, अथवा-पुष्टानिपोषितन्यपरा परग्रहणतः / (कडाई ति) दि) एचिका एकनारकाऽऽद्याश्रिताः / (सत्त ति) औदारिकाऽऽदि- पूर्वपरिणामापेक्षया परिणामान्तरेण कृतानि। (पट्ठवियाईति) प्रस्थापितासप्तविधपुद्गलविषयत्वात् सप्तदण्डका श्चतुर्विशतिदण्डका भवन्ति / निस्थिरीकृतानि जीवेन। (निविट्ठाइंति) यतः स्थापितानि ततो निविष्टानि एकत्वपृथक्त्यदण्डकानां चायं विशेषः-एकत्वदण्डकेषु पुरस्कृतपुद्गलप- जीव स्वयम् (अभिनिविट्ठाई ति) अविधिना निविष्टानि, सर्वाण्यपि जीवे रावर्ताः कस्यापिन सन्त्यपि बहुत्वदण्डकेषु तुते सन्ति जीवसामान्या- स्वआइनीत्यर्थः / (अभिसमन्नागयाइं ति) अभिषिधिना सर्वाणीत्यर्थः / ऽऽश्रयणादिति। (एगमेगस्सेत्यादिनत्थि एको वित्ति) नारकत्वं वर्तमान- समन्वागतानिसंप्राप्तानि जीवन रसानुभूतिं समाश्रित्य (परियाइयाई ति) स्यौदारिकपुद्गलग्रहणाभावादिति। (एगमेगरसणं भते! नेरइयस्स असुर- पर्याप्तानिजीवेन सर्वाव यवरात्तानि तद्रसाऽऽदानद्वारेणं / (परिणाकुमारत्ते इत्यादि) इह च नैरयिकस्य वर्तमानकालीनस्य असुरकुमारत्वे | मियाइं ति) रसानुभूतित एव परिणामान्तरमापादित्तानि / (निजिण्णाई)