SearchBrowseAboutContactDonate
Page Preview
Page 1124
Loading...
Download File
Download File
Page Text
________________ पोग्गलपरियट्ट 1116 - अभिधानराजेन्द्रः - भाग 5 पोग्गलपरियट्ट नप्युत्सर्पिण्यवसर्पिणीसमयान् क्रमेणोत्क्र मेण वा मरणेन व्याप्तान करोति, तावान्कालविशेषो बादरपुद्रलपरावर्त्तः / सूक्ष्मकालपुरलपरावर्त्तमाह(सुहुमो उ अणंतरमयस्स) समस्तेष्वप्युत्सर्पिण्यवसर्पिणी समयेष्वनन्तरमृतस्य, उत्सर्पिणीप्रथमसमयादारभ्य, ततः परं क्रमेण मृतस्यैकस्य जीवस्य यावान् कालविशेषो भवति, तावान् सूक्ष्मः-सूक्ष्मकालपुद्गलपरावतः / अत्राऽपीयं भावनाइहोत्सर्पिणीप्रथमसमये कश्चिजीवो मृत्युमुपागतः ततो यदि समयोनविंशतिसागरोपमकोटी मिरत्तिकान्ताभिभूयोऽपि स एव जन्तुरुत्सर्पिणीद्वितीय समये म्रियते, तदा स द्वितीयः समयो मरणस्पृष्टो गण्यते, शेषारूतु समया मरणस्पृष्टा अपि सन्तो न गण्यन्ते। यदि पुनस्तस्मिन्नुत्सर्पिणी द्वितीयसमये न म्रियते, किन्तु समयान्तरे, तदा सोऽपिन गृह्यते; किं त्वनन्ता स्वप्युत्सर्पिण्यवसर्पिणीषु गतासु यदोत्सर्पिणीद्वितीय समये एव मरिष्यति तदा समयोगण्यते। एवमानन्तर्यप्रकारेण यावता कालेन सर्वेऽप्युत्सपिण्यवसर्पिणीसमया मरणव्याप्ता भवन्ति, तावान् कालविशेषः सूक्ष्मकालपुद्रलपरावर्त्तः, उत्को बादरसूक्ष्मभेदभिन्नः कालपुद्रलपरावतः॥३८॥ साम्प्रतं बादर-सूक्ष्मभेदभिन्नं भावपुद्गलपरावर्त्तमाहअणुमागट्ठाणसु, अणंतरपरपराविभत्तीहिं। भावम्मि बायरो सो, सुहुमो सव्वेसणुक्कमसो // 36 // इहानुभागस्थानानि कर्मप्रकृतिसंग्रहाधिकारे बन्धनकरणे अनुभागबन्धविचारे "एकज्झुवसायसमजियस्स दलियस्स किं रसो तुल्लो?" इत्यादिना ग्रन्थेन स्वयमेव वक्ष्यति, तानि चाऽसंख्येयलोकाऽऽकाशप्रदेशप्रमाणानि तेषां चानुभाग स्थानानां निष्पादका ये कषायोदयरूपा अध्यवसायविशेषास्तेऽप्यनुभागस्थानामित्युच्यन्ते, कारणे कार्योपचारात् / ते चाऽप्यनुभागबन्धाध्यवसाया असंख्येयलोकाऽऽकाशप्रदेश प्रमाणाः / सम्प्रत्यक्षरयोजना-अनुभागस्थानेषु अनुभाग बन्धाध्यवसायस्थानेषु असख्येयलोकाऽऽकाशप्रदेशप्रमाणेषु सर्वेष्वपि यावता कालनैको जीवोऽनन्तरपररम्परारुपे ये विभक्तीविभागौ. ताभ्यामानन्तयेण पारम्पर्येण चेत्यर्थः। मृतो भवति, तावान् कालविशेषो बादरभावपुरलपरावर्त्तः / किमुक्तं भवति? यावता कालेन क्रमेणोत्क्रमेण वा सर्वेष्व, प्यनुभागबन्धा ऽध्यवसायस्थानेषु वर्तमानो मृतो भवति तावत्कालो बादरभावपुद्गलपरावतः। ___ सूक्ष्म भावपुद्गलपरावर्त्तमाह - (सुहमो सव्वेसणुक्कमसो) सर्वेष्वनुभागबन्धाऽध्यवसा यस्थानेष्वनुक्रमशः-परिपत्या यावता कालेन मृतो भवति, तावत्कालः सूक्ष्मः- / सूक्ष्मभावपुगलपरावतः / इयमत्रा भावना कश्चिदज्जन्तुः सर्वजघन्ये कषायोदयरुपे अध्यवसाये वर्तमानो मृतः, ततो यदि स एव जन्तुरनन्तेऽपि काले गते सति प्रथमादनन्तरे द्वितीयेऽध्यवसायस्थाने वर्तमाने मियते, तन्मरणं गण्यते, न शेषाण्युत्क्रमभावीन्यनतान्यपि मरणानि / ततः कालान्तरे भूयोऽपि यदि द्वितीयस्मादनन्तरे तृतीये ऽभ्यवसायस्थाने वर्तमानो म्रियते, तदा तृतीयं मरणं गण्यते। न शेषाण्यपान्तरालभावीन्यनन्तान्यपि मरणानि। एवं क्रमेण सर्वाण्यप्यनुभागबन्धाऽध्यवसाय - स्थानानि यावता कालेन मरणेन स्पृष्टानि भवन्ति, तावान् कालविशेषः सूक्ष्मभावपुद्रलपरावर्त्तः / इह सर्वाऽपि बादरपुद्रलपरावर्तप्ररूपणा पिनेयानां सूक्ष्मपुद्रलपरावर्तप्ररुपणा सुखाधिगातिनिमित्तं कृता, न हि कोऽपि बादरपुद्रलपरावर्त्तः कचिदपि सिद्धान्त प्रदेशे प्रयोजनवानुपलक्ष्यते, केवल तस्मिन्प्ररूपिते सति सूक्ष्मपुद्रलपरावर्त्तः प्ररुप्यमाणो विनयैः सुखेनाऽधिगम्यते, इति तत्प्ररूपणा क्रियते। तथा इह चतुणामपि सूक्ष्मपुदल परावर्तानां परमार्थतो न कश्चिद्विशेषः, तथाऽपि जीवाभिगमाऽऽदौ पुद्रलपरावतः क्षेत्रतो बाहुल्येन गृहीतः, क्षेत्रात मार्गणायां तस्योपादानात् / तथा च तत्सूत्रम्-"जं से साइए सपज्जवसिए मिच्छादिट्ठी से जहण्णेणं अंतोमुहुत्तं, उक्कोसेण्ण अणंतं कालं, अणंताओ उस्सप्पिणीओसप्पिणीओ कालओ खेत्तओ अवहं पोग्गलपरियट्ट देसूणं / " इत्यादि / तत इहाऽपि पुद्रलपरावर्तग्रहणे क्षेत्रापुट्रलपरावर्तो ग्राहा इति !! पं० सं०२ द्वार। एगमेगस्स णं भंते! जेरइयस्स केवइया ओरालियपोग्गल परियट्टा अतीता? गोयमा! अणंता / केवइया पुरुक्खडा? गोयमा! कस्सइ अस्थि कस्सइ नत्थि, जस्स अत्थि जहणणे क्को वा दो या तिण्णि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वा अणंता वा / एगमेगस्स णं भंते? असुरकुमारस्स केवइया ओरालियपोग्गलपरियट्टा? एवं चेव। एवं० जाव वेमाणियस्स। एगमेगस्सणं भंते ! णेरइयस्स केवइया वेउव्वियपोग्गलपरियट्टा अतीता? गोयमा ! अणंता, एवं जहेव ओरालियपोग्गलपरियट्टा तहेव वेउब्वियपोग्गलपरियट्टा भाणियव्वा, एवं० जाव वेमाणियस्स, एवं० जाव आणापाणुपोग्गलपरियट्टा, एए एगइया सत्त दंडगा भवंति। णेरयाणं भंते! केवइया ओरालियपोग्गलपरियट्टा अतीता, गोयमा ! अणंता। केवइया पुरक्खडा? अणंता, एवं० जाव वेमाणियाणं, एवं वेउव्वियपोग्गलपरियट्टा वि, एवं० जाव आणापाणुपोग्गलपरियट्टा वि० जाव वेमाणि याणं, एवं एए पोहत्तिया सत्त चउव्वीसदंडगा। एगमेगस्स णं भंते! जेरइयस्स णेरइयत्ते केवइया ओरालिया पोग्गलपरियट्टा अतीता? णत्थि एक्को वि। केवइया पुरक्खडा? नत्थि एक्को वि। एगमेगस्स णं भंते! णेरइयस्स असुरकुमारत्ते केवइया ओरालियपोग्गलपरियथा? एवं चेव / एवं० जाव थणियकुमारत्ते जहा असुरकुमारत्ते / एगमेगस्सणं भंते! णेरझ्यस्स पुढविकाइयत्ते केवइया ओरालियपोग्गलपरियट्टा अतीता? अणंता / के वइया पुरक्खडा? कस्सइ अस्थि, कस्सइणत्थि, जस्सत्थिजहण्णेणं एको वा दोवा तिणि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वा अणंता वा, एवं० जाव मणुस्सत्ते, वाणमंतरजोइसियवेमाणियत्ते
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy