________________ पोग्गलपरियट्ट 1118 - अमिधानराजेन्द्रः - भाग 5 पोग्गलपरियट्ट ति)। क्षीण्णरसीकृतानि / (निसिरियाई) जीवप्रदेशभ्यो निःसृतानि। नन्तगुणता न प्राणपुद्गलपरिवर्तनिर्वर्तनाकालस्येति, ततो मनःपुद्गलकथम् ?(निसिट्ठाई ति) जीवेन निसृष्टानिस्वप्रदेशास्त्याजितानि / परिवर्त्तनिर्वर्तनाकालोऽनन्तगुणः, कथं, यद्यप्यानप्राणपुगलेभ्यो मनःइहाऽऽद्यानि चत्वारि पदानि औदारिकपुरलानां ग्रहणविषयाणि तदुत्त- पुद्रला सूक्ष्मा बहुप्रदेशाश्वेत्यल्पकालेन तेषां ग्रहणं भवति तथाऽप्येराणि तुपञ्चस्थितिविषयाणि, तदुत्तराणि तु चत्वारि विगमविषयाणीति। केन्द्रिया ऽऽदिकायस्थितिवशान्मनसश्चिरेण लाभान्मानसपुदलपरिअथपुद्रलपरावर्तानां निर्वर्तनकाल तदल्पबहुत्वं च द वर्तो बहुकालसाध्य इत्यनन्तगुण उक्तः, ततोऽपि वाकपुद्गलपरिवर्तशयन्नाह निवर्त्तनाकालोऽनन्तगुणः, कथं, यद्यपि मनसः सकाशादाषा शीघ्रतरं ओरालियपोग्गलपरियट्टे णं भंते ! केवइयं कालं णिव्वत्तिज्जइ? | लभ्यते द्वीन्द्रियाऽऽद्यवस्थायां च भवति तथाऽपि मनोद्रव्येभ्यो भाषागोयमा ! अणंताहिं उस्सप्पिणीआ सप्पिणीहिं एवइयकालस्स द्रव्याणामतिस्थूतमया स्तोकानामेवैकदा ग्रहणात्ततोऽनन्तगुणो वाकपुद्रणिव्वत्तिजइ / एवं वेउव्वियपोग्गलपारयट्टे वि, एवं० जाव लपरिवर्त्तनिवर्तनाकाल इति, ततोऽपि वैक्रियपुगल परिवर्त्तनि-वर्तानाआणापाणुपोग्गलपरियट्टे वि। एयस्स णं भंते! ओरालिपोग्गल- कालोऽनन्तगुणो वैक्रियशरीरस्याति बहुकाललभ्यत्वादिति। परियट्टणिव्वत्तणाकालस्स वेउवियपोग्गलजाव आणा पुद्गलपरिवर्तानामेवाल्पबहुत्वं दर्शयन्नाहपाणुपोग्गलपरियट्टणिव्वत्तणाकालस्स कयरे कयरेहिंतोजाव एएसि णं मंते ! ओरालियपोग्गल परियट्टाणं जाव आणाविसेसाहिया वा? गोयमा ! सव्वत्थोवे कम्मगपोग्गलपरियट्ट पाणुपोग्गलपरियट्टाण य कयरे केयरहितो० जाव विसेसाहिया णिव्वत्तणाकाले, तेयापोग्गलपरियट्टणिव्वत्तणाकाले अणंतगुणे, वा? गोयमा! सव्वत्थोवा वेउव्वियपोग्गलपरियट्टा वइपोग्गल ओरालियपोग्गलपरियट्टनिव्वत्तणाकाले अणंतगुणे, आणापाणु- परियट्टा अणंतगुणा, मणपोग्गल परियट्टा अणंतगुणा०जाव पोग्गलपरियट्ट णिव्वत्तणाकाले अणंतगुणे, मणपोग्गलपरियट्ट- आणापाणुपोग्गलापरियट्टा अणंतगुणा, ओरालियपोग्गलणिव्वत्त (ट्ट) णाकाले अणंतगुणे, वइपोग्गलपरियट्टणिव्वत्त- परियट्टा अणंतगुणा, तेयापोग्गलोपरियट्टा अणंतगुणा, कम्माणाकाले अणंतगुणे, वेउव्विय पोग्गल परियट्टणिव्वत्तणाकाले पोग्गलपरियट्ट अणंतगुणाः, सेवं भंते! त्ति भगवं जाव० विहरइ। अणंतगुणे। (एएसि णमित्यादि) सर्वस्तोका वैक्रियपुगलपरिवर्त्ता बहुकमकालनि(ओरालिएत्यादि) (केवइयकालस्स त्ति) कियता कालेन निर्वय॑ते। वर्तनीयत्वात्तेषा, ततोऽनन्तगुणा वाग्विषया अल्पतरकालनिर्वय॑त्वादेवं (अणताहिं उसप्पिणीओसप्पिणीहिं ति) एकस्य जीवस्य ग्राहकत्वात् पूर्वोत्कयुक्त्या बहुबहुतराः क्रमेणान्येऽपि वाच्या इति। भ०१२ 204 पुद्गलाना चानन्तत्वात् पूर्वगृहीतानां च ग्रहणस्यागण्यमानत्वादनन्ता उ०। आचा०। महा०। पञ्चा०। कर्म० / यो० वि० / स्था० अवसर्पिण्य इत्यादि सुष्ठूत्कमिति। (सव्वत्थोवे कम्मगपोग्गलेत्यादि) | पोग्गलपरिसाडपुं० (पुद्गलपरिशाट) पुद्गलानां परिशटनकरणप्रेरणे. (64 सर्वस्तोकः कार्मणपुद्रलपरिवर्त निर्वर्तनाकालः, तेहि सूक्ष्मा बहुतमपर- | गाथा) क० प्र०२ प्रक०। माणुनिष्पान्नश्च भवन्ति, ततस्ते सकृदपि बहवो गृह्यन्ते, सर्वेषु च | पोग्गलपेल्लण न० (पुद्गलप्रेरण) पुद्गलाः-परमाणवस्तत्सङ्गातसमुद्भावनारकाऽऽदिपदेषु वर्त्तमानस्य जीवस्य तेऽनुसमयं ग्रहणमायान्तीति | बादरपरिणाम प्राप्ता लोष्टाऽऽदयोऽपि तेषां प्रेरणं क्षेपणम्। देशावकाशिस्वल्पकालेनापि तत्सकलपुद्रलग्रहणं भवतीति। ततस्तैजसपुगलपरिवर्त। कव्रतस्य पञ्चमेऽतिचारे, ध०२ अधि०। निर्वत्तनाकालोऽनन्तगुणो, यतः स्थूलत्वेन तेजसपुद्रलाना मल्पानामे- | पोग्गलविवागिणी स्त्री० (पुद्रलविपाकिनी) पुदलविषये विपाकः-फलदाकदा ग्रहणम्, एकदाग्रहणे चाल्पप्रदेशनिष्पन्नत्वेन तेषामल्पानामेव नाभिमुख्यं पुद्रलविपाकः, स विद्यते यासां ताः पुगलविपाकिन्यः / तदणूनां भ्रहणं भवत्यतोऽनन्तगुणोऽसाविति तत औदरिकपुद्रलपरिवर्त, पुदलविषयकफलप्रदानाभिमुग्वासु कर्म प्रकृतिषु, पं० स०३ द्वार। (ताश्च विर्वर्तनाकालोऽनन्तगुणो, यत औदारिकपुरला अतिस्थूराः, स्थूराणां षड्विंशतिः 'कम्म' शब्दे तृतीयभागे 268 पृष्ठे दर्शिताः) चाल्पानामेवैकदा ग्रहणं भवति, अल्पतरप्रदेशाश्चते ततस्ततहणेऽप्ये- पोग्गलायण न० (पुद्रलायन) कौत्सगोत्रीपुगलनामार्ण्य पत्थे स्था०७ कदाऽल्पा एवाणवो गृह्यन्ते, नच कार्मणतैजसपुगलबत्तेषां सर्वपदेषु ग्रहण ठा०। मस्त्यौदारिकशरीदिणामेव तद्ग्रहणादतो बृहत्तैव कालेन तेषां ग्रहणमिति पोग्गलि(ण) पुं० (पुद्रलिन) पुद्गलाः-श्रोत्राऽऽदिरुपा विद्यन्ते यस्य य तत आनप्राणपुदलपरिवर्तनिवर्त्तना कालोऽनन्तगुणो, यद्यपि हि पुद्गली। श्रोत्राऽऽदिरुपपुदलशालिनि, 'जीवेणं भंते! पोग्गली पोग्गले।" औदारिकपुरलेभ्य आनप्राणपुद्रलाः सूक्ष्माः बहुप्रदेशिकाश्चेति तेषाम- भ० 8 श०१० उ०। ल्पकालेन ग्रहणं सम्भवति, तथाऽप्वपर्याप्तकावस्थायां तेषामग्रहणात् | पोग्गलिय त्रि० (पौद्रलिक) पुद्रलाऽऽत्मके पुद्गलस्वरुपग्राहिणि, अष्ट० पर्याप्तकावस्थायामप्यौदारिकशरीरपुद्रलापेक्षया तेषामल्पीयसामेव | 16 अष्ट० 1 शाल्योदने, पिं०। ग्रहणात् न शीघ्रतद्गहणमित्यौदारिकपुदलपरिवर्त्त निवर्त्तनाकालाद- पोच (देशी) सुकुमारे, दे० ना०६ वर्ग 60 गाथा।