________________ पोग्गलत्थिकाय 1107 - अभिधानराजेन्द्रः - भाग 5 पोग्गलपरिणाम 0 जाव सिय दव्वाइं च दव्वदेसा य, जहा चत्तारि भणिया, एवं (तिविहे त्यादि) पुद्गलानामुणवादीनां प्रतिघातः-स्खलनं पुद्रलप्रतिपच छ सत्त० जाव संखेजा असंखेज्जा अणंता। भंते! पोग्गल- घातः, परमाणुश्चासौ पुद्गलश्च परमाणुपुद्गलः, स तद् अनन्तरं प्राप्य स्थिकायप्पएसा किं दव्वं दव्वदेसे य, एवं चेव० जाव सिय प्रतिहन्येतगतेः प्रतिघातमापद्येत रुक्षतया या तथाविधपरिणामान्तदव्वाइं च दव्वदेसा य। रादतितः प्रतिहन्येत लोकान्ते वा परतो धर्मास्तिकायाभावादिति। स्था० (एगे भंते ! पोग्गलत्थिकाए इत्यादि) पुद्गलास्तिकायस्य एकाणु- ३ठा०४ उ01 काऽऽदिपुद्गलराशेः प्रदेशोनिरंसोंऽशः पुद्गला स्तिकायप्रदेशः- | पोग्गलपरिणाम पुं० (पुद्गलपरिणाम) पुद्रलानां पर्यायभूते चतुर्विधे परमाणुः द्रव्यं गुणपर्याययोगि द्रव्यदेशो-द्रव्यावयवः। एवमेकत्वबहुत्वाभ्यां परिणामे, स्थान प्रत्येक विकल्पाश्चत्वारो द्विकसंयोगा अपि चत्वार एवेति प्रश्नः। उत्तरं तु | चउविहे पोग्गलपरिणामे पण्णत्ते / तं जहा-वण्णपरिणामे, स्याद द्रव्यं द्रव्यान्तरासम्बन्धे सति, स्याद्रव्यदेशो द्रट्यान्तरसम्बन्धे गंधपरिणामे, रसपरिणामे, फासपरिणामे। सति, शेषविकल्पाना तुप्रतिषेधः, परमाणोरेकत्वेन बहुत्वस्य द्विकसंयो- (चउव्विहेत्यादि) परिणामः-अवस्थातोऽवस्थान्तरगमनं, नच सर्वथा गस्य चाऽभावादिति। (दो भंते! इत्यादि) इहाऽष्टासु भङ्गकेषु मध्ये आद्याः विनाशः। उक्त च-"परिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानम्। पञ्च भवन्ति, न शेषास्तत्रा द्वौ प्रदेशौ स्याद् द्रव्यं, कथं? यदा तो न च सर्वथा विनाशः, परिणामस्तद्विदामिष्टः / / 1 // " इति। तत्रा वर्णस्य द्विप्रदेशिकस्कन्धतया परिणतौ तदा द्रव्यं? यदा तु ह्यणुकस्कन्ध कालाऽऽदेः परिणामोऽन्यथाभवन, वर्णन वा कालाऽऽदिनेतरत्यागेन भावगतावेव तौ द्रव्यान्तरसम्बन्धमुपगतौ तदा द्रव्यदेशः 2, यदा तु तौ पुदलस्य परिणामो, वर्णपरिणामः, एवमन्येऽपि॥६|| स्था० 4 ठा०१ द्वावपि भेदेन व्यवस्थितौ तदा द्रव्ये 3, यदातुतावेव व्यणुकस्कन्धताम- उ०। (इन्द्रियविषयः पुद्गलपरिणामः 'परिणाम' शब्देऽस्मिन्नेव भागे 602 नापद्य द्रव्यान्तरेण सम्बन्धमुपगतौ तदा द्रव्यदेशौ 4, यदा पुनस्तयोरेकः पृष्ठे गतः) के वलतया स्थितौ, द्वितीयश्च द्रव्यान्तरेण सम्बद्धस्ततो द्रव्यं च नैरयिकाणां यावकैमानिकानामिष्टाऽनिष्टपुद्रलपरिणामःद्रव्यदेशश्चेति पञ्चमः 5 / शेषविकल्पाना तु प्रतिषेधोऽसम्भवा दिति। णेरड्या दसट्ठाणाइं पञ्चणुब्भवमाणा विहरंति। तं जहा अणिट्ठा (तिण्णि भंते! इत्यादि) त्रिषु प्रदेशेष्वष्टमविकल्प वर्जाः सप्त विकल्पाः सदा अणिट्ठा रूवा अणिट्ठा गंधा अणिट्ठा रसा अणिट्ठा फासा सम्भवन्ति / तथाहि यदा ायोऽपि त्रिप्रदेशिकस्कन्धतया परिणता- अणिट्ठा गई अणिट्ठा ठिई अणिढे लावण्णे अणिढे जसो कित्ति स्तदा द्रव्यं?यदा तु ते त्रिप्रदेशिकस्कन्धतापरिणता एव द्रव्यान्तर- अणिढे उट्ठाणकम्मबलवीरियपु रिसक्कारपरक्कमे। असुरकुमारा सम्बन्धमुपगतास्तदा द्रव्यदेशः 2, यदा पुनस्ते त्रयोऽपि भेदेन व्यवस्थिता दस द्वाणाई पच्चणुब्भवमाणा विहरंति। तं जहा-इट्ठा सदा इट्ठा द्वौ वा व्यणुकीभूतावेकस्तु केवल एवं स्थितस्ततः (दव्वाइं ति३) यदा तु रूवा० जाव इट्ठउहाणे कम्मबलवीरियपुरिसक्कार परक्कमे, एवं० ते त्रयोऽपि स्कन्धतामगता एव द्वौ वा व्यणुकीभूतावेकस्तु केवल जाव थणियकुमारा / पुढवीकइया छ हाणाई पचणुब्भवमाणा एवमित्येवं द्रव्यान्तरण सम्बद्धास्तदा (दव्वदेसा इति 4) यदा तुतेषां द्वौ विहरंति। तं जहा-इटाणिट्ठफासा इट्टाणिट्ठगई, एवं जाव परक द्वयणुकतया परिणतावेकश्च द्रव्यान्तरेणं सम्बद्धोऽथवा एकः केवल एव में, एवं० जाव वणस्सइकाइया। वेइंदिया सत्त हाणाई पच्च स्थितौ द्वौ तु द्वयणुकतया परिणतस्य द्रव्यान्तरेण सम्बद्धौ तदा (दव्वं च णुब्भवमाणा विहरंति / तं जहा-इट्ठाणिट्ठरसा, सेसं जहा दव्वदेसे यत्ति 5) यदा तु तेषामेकः केवल एव स्थितौ द्वौ च भेदेन एगिदिया / तेइंदिया अट्ठ ट्ठाणाइं पच्चणुब्भवमाणा विहरति / तं द्रव्यान्तरेण सम्बद्धौ तदा (दव्वं च दव्वदेसा स त्ति 6) यदा पुनस्तेषां द्वी जहा–इट्ठाणिद्वगंधा, सेसं जहा बेइंदियाणं। च उरिंदियाणं छ भेदेन स्थितावेकश्च द्रव्यान्तरेण सम्बद्धस्तदा (दव्वाई चदव्वदेसे यत्ति ट्ठाणाई पचणुब्भवमाणा विहरंति। तं जहा-इहाणिहरूवा, सेसा 7) अष्टमविकल्पस्तु न सम्भवति, उभयत्र त्रिषु प्रदेशेषु बहुवचना- जहा तेइंदियाणं। पंचिदियतिरिक्खजोणिया दस हाणाई भावात्ः प्रदेशचतुष्टयाऽऽदौ त्वष्टमोऽपि सम्भवत्युभयत्राऽपि बहुवचन- पचणुब्भवमाणा विहरंति। तं जहा-इट्ठाणिट्ठसद्दा० जाव परक्कमे। सद्भवादिति। भ०८ श० 10 उ० एवं मणुस्सा वि / वाणमंतरजोइ-सियवेमाणिया जहा असुरपोग्गलदव्व न० (पुगलद्रव्य) पूरणगलनधर्माणः पुद्गलाः, पुदलाश्च ते कुमारा। द्रव्याणि च तानि पुद्गलद्रव्याणि। दश०१ अ०। तत्रा (अणिट्ठागइ त्ति) अप्रशस्तविहायोगतिनामोदय सम्पाद्या पोग्गलपडियाय पुं० (पुद्गलप्रतिघात) अणवादीनां पुद्गलानां स्खलने नरकगतिरूपा वा (अणिट्ठा ठिइ त्ति) नरकावस्थानारूपा नरकास्था / ऽऽयुष्करूपा वा (अणिढे लावण्णे त्ति) लावण्यं शरीराऽऽकृतिविशेषः। तिविहे पोग्गलपडिघाए पण्णत्ते। तं जहा-परमाणुपोग्गले "अणि8 जसो कित्ति त्ति' प्राकृतत्वादनिष्ठति द्रष्टव्यं, यशसा सर्वदिपरमाणुपोग्गलं पप्प पडिहम्मेजा लुक्खत्ताए वा पडिहम्मेज्जा गामिप्रख्याति रूपेण पराक्रमकृतेन वा सह कीर्तिरेकादिग्गालोगते वा पडिहम्मेजा। मिनी प्रख्यातिनिफलभूता वा; यशः कीर्तिः अनिष्टत्वं च तस्या दुः