________________ पोग्गल 1106 - अभिधानराजेन्द्रः - भाग 5 पोग्गलत्थिकाय गला अस्तीति प्राकृतत्वान्निपातत्वाद्वा सन्ति एककाः केचन पुद्गला ये सूर्यलेश्यासंस्पर्शतः सन्तप्यन्ते-सन्तापमनु भवन्ति, तथा सन्त्यककाः केचन पुद्गला ये न सन्तप्यन्ते; तत्र ये सन्त्येककाः सन्तप्यमानास्ते तदनन्तरान् बाह्यान पुगलान् अस्त्येतत् यत् एककान्-कांश्चित्सन्तापयन्ति, अस्त्येद्यदेककान्-कांश्चिन्न सन्तापयन्ति, इतिशब्दः पूर्ववत् 'एसणं' इत्यादि,एतत्-एवंस्वरूपं, 'से' तस्य सूर्यस्य समितम्उपपन्नं तापक्षेत्रम्।अत्रोपसंहारमाह-(एगेएव माहंसु 3) एतास्तिस्त्रोऽपि प्रतिपत्तयो मिथ्यारूपास्तथा च एता व्युदस्य भगवान् भिन्नं स्वमतमाह--, 'वयं पुण' इत्यादि, वयं पुनरेवंवक्ष्यमाणेन प्रकारेण वदामः / तमेव प्रकारमाह-"ता जईए (जाओ इमाओ)"इत्यादि, 'ता' इति पूर्ववत्, या इमाः प्रत्यक्षत उपलभ्यमानाश्चन्द्रसूर्याणां देवानां सत्केभ्यो विमानेभ्यो लेश्या उच्छूढाः, एतदेव व्याचष्टे अभिनिः सृतास्ताः प्रतापयन्तिवाद्यं यथोचितमाकाशवर्ति प्रकाश्यं प्रकाशयन्ति, एतासां चेत्थं विमानेभ्यो निःसृतानां लेश्यानामन्तरेषुअपान्तरालेष्वन्यतराश्छिन्नलेश्याः सम्मूर्च्छन्ति, ततस्ता मूलच्छिन्ना लेश्या सम्मूर्छिताः सत्यस्तदनन्तरान् बाह्यान् पुद्गलान् सन्तापयन्ति, इतिशब्दः पूर्ववत्, एसणं इत्यादि, एतत्-एवंस्वरूपं, 'से' तम्य सूर्यस्य समितम्-उपपन्न तापक्षेत्रामिति। तदेवं तापक्षेत्रास्य स्वरुपसम्भव उक्तः / सू०प्र०६ पाहु० / (नैरयिकाऽऽदीना कतिविधाः पुद्गला भिद्यन्ते चीयन्ते इत्यादि 'जीव' शब्दे चतुर्थभागे 1536 पृष्ठे उत्कम्) पोग्गलकायपुं० (पुद्गलकाय) प्राणिशरीरे, “वाउकाएणं फुडं पोग्गलकायं।" स्था०७ ठा०1 पोग्गलक्खेव पुं० (पुद्गलक्षेप) नियन्त्रितक्षेत्रा बहिः स्थितस्य कस्याचिल्लेष्टवाऽऽदिक्षेपणेन स्वकार्यस्मरणे देशावकासि, कद्रतातिचारे, ध० 2 अधि०। पोग्गलजोणिय त्रि० (पुद्गलयोनिक)पुद्गलाः शीताऽऽदिस्पर्शा योनिः येषांते तथा। शीताऽऽदियोनिजनितेषु, भ०१४ श०६ उ०। पोग्गलट्ठियइय त्रि० (पुदलस्थितिक) पुद्गला आयुष्ककर्मपुद्गलाः स्थितितेषां ते तथा। पुद्रलजनितस्थितिकेषु, भ०१४ श०६ उ०। पोग्गलत्थिकाय पुं० (पुद्गलास्तिकाय)। पूरणगलनधर्माणः पुद्गलाः, पृषोदराऽऽदित्वादिष्टरूपसिद्धिः / कल्प०१ अधि० 4 क्षण। पुद्गलाः - परमाण्वादयः। अनन्ताणुकरस्कन्धपर्यन्तास्ते हि कुतश्चिद् द्रव्याद्रलन्तिवियुज्यन्ते, द्ग--व्रपूरयन्तीति भावः / ते च तेऽस्तिकायाश्चात समासः। "स्पर्शरस गन्धवर्णशब्दमूर्तिस्वभावकाः। संघातभेदनिष्पन्नाः, (पुद्गला) जिनदेशिताः / / 11 / " इत्युक्तलक्षणेषु द्रव्येषु, आव०४ | अ०। स०। पुद्गलास्तिकायस्य लक्षणानि - पोग्गलस्थिकाए पुच्छा? गोयमा ! पोग्गलत्थिकाए णं जीवाणं | ओरालियवेउध्वियआहारगतेयाकम्मा सोइंदिय चक्खिंदियघाणिजिभिं दियफासिं दियमणजोगवइजो गकायजोगआणापाणाणंच गहणं पवत्तंति,गहणलक्खणे णं पोग्गलत्थिकाए। (पोग्गलत्थिकाए णमित्यादि) इहौदारिकाऽऽदिशरीराणां श्रोत्रेन्द्रियाऽऽदीना मनोयोगान्तानामानप्राणानां च ग्रहणं प्रवर्त्त इति वाक्याऽर्थः / पुद्गलमयत्वादौदारिकाऽऽदीनामिति / भ०१३ श०४ उ०1 पुद्गलास्तिकायस्य पयार्या :पोग्गलत्थिकायस्स णं भंते ! पुच्छा? गोयमा ! अणेगा अभिवयणा पण्णत्ता / तं जहा-पोग्गलेति वा, पोग्गलत्थिकाए ति वा परमाणुपोग्गले ति वा दुपदेसिए ति वा तिपदेसिए ति वा० जाव असंखेजपएसिएति वा अणंतपएसिए ति वा खंधे जे यावण्णे तहप्पगारा सब्वे ते पोग्गलत्थिकायस्स अभिवयणा पण्णत्ता, सेवं भंते ! भंते ति॥ भ०२० श०२ उ०। (एकः पुद्गलास्तिकायः संहत्य स्कन्धो भवति) (पुद्गलानां वर्णगन्धाऽऽदीना 'वण्ण' शब्दे वक्ष्यामि)। पोग्गलत्थिकाए पंचवण्णे पंचरसे दुगंधे अट्ठफासे रूवी अजीवे सासए अवट्ठिए० जाव० दव्वओ णं पोग्गलत्थिकाए अणंताई दव्वाई, खेत्तओ लोगप्पमाणमेत्ते, कालाओण कयावि णसि० जाव निचे, भावओ वन्नमंते गंधमते रसमंते फासमंते, गुणओ गहणगुणे / / पुद्गलाास्तिकायश्च तयोस्तौव भावादिति। (गहणगुणे त्ति) ग्रहणम्औदारिकशरीराऽदितया ग्राह्यता. इन्द्रिया ग्राह्यता वा वर्णाऽऽदिमत्वात् परस्परसंबन्धलक्षणं वा तद्गुणो धर्मो यस्य स तथा। स्था० 5 ठा० 3 उ०। (लोकस्य वकस्यां कस्यां दिशि पुद्गलाश्चीयन्ते इति 'दव्य' शब्दे चतुर्थभागे 2464 पृष्ठे उक्तम्) एकः पुद्गलास्तिकायप्रदेश:एगे भंते ! पोग्गलस्थिकायप्पएसे किं दव्वं दव्वदेसे 2, दव्वाई 3, दध्वदेसा 4, उदाहु-दव्वं च दव्वदेसेय 5, उदाहु-दव्वं च दव्वदेसाय 6, उदाहु-दव्वाइंच दव्वदेसे य७. उदाहु-दव्वाई चदव्वदेसाय? गोयमा! सिय दव्वं, सिय दव्वदेसे, नो दव्वाई, नो दव्वदेसा, नो दव्वं च दव्वदेसे य, नो दव्वं च दव्वदेसा य, नो दव्वाइंच दव्वदेसे य, नो दव्वाइंच दव्व, दव्वदेसे पुच्छा? गोयमा! सिय दव्वं, सिय दव्वदेसे, सिय दव्वाइं, सियदव्वदेसा, सिय दवं च दव्वदेसे य, नो दव्वं च दव्वदेसा य, सेसा पडिसेहेयव्वा / तिण्णि भंते! पोग्गलत्थिकायप्पएसा किं दव्वं, दव्वदेसे पुच्छा? गोयमा! सिय दध्वं? सिय दव्वदेसे 2, एवं सत्त भंगा भाणियव्वा० जाव सिय दव्वाइं च दव्वदेसे य, नो दव्वाई च दव्वदेसाय। चत्तारिभंते! पोग्गलत्थिकायप्पएसा, किदव्वं दव्वदेसे पुच्छा? गोयमा! सिय दव्वं, सियदव्वदेसे, अट्ठवि भंगा भाणियव्वा