________________ पोग्गल 1105 - अमिधानराजेन्द्रः - भाग 5 पोग्गल साऽऽदिरूपा विद्यन्ते यस्याऽसौ पुद्गली (पुग्गले वित्ति) पुगल इति संज्ञा जीवस्यततस्तद्योगात्पुद्गल इति। एतदेव दर्शयन्नाह-(से केणेत्यादि) भ०८ श० 10 उ० (जीवाना पापकर्मतया पुद्गलोपचयः पावकम्म' शब्देऽस्मिन्नेव भागे 876 पृष्ठे उक्तः) (देवो बाह्यपुद्गलानादायप्रभुरागन्तुमिति 'गंगदत्त' शब्दे तृतीयभागे 780 पृष्टेऽस्ति) नैरयिकाणा निर्जरापुद्रले आसितुं त्वग्वर्तितु वा कल्पते - णेरझ्याणं भंते! पावे कम्मे जे य कडे एवं चेव एवं० जाव वेमाणियाणं / णेरइया णं भंते! जे पोग्गले आहारत्ताए गेण्हंति, तेसि णं भंते! पोग्गलाणं सेयकालंसि कइभागं आहारें ति, कइभागं णिज्जरेंति? मागंदियपुत्ता! असंखेज्जइभागं आहारेंति, अणंतभागं णिज्जरेंति / चक्कियाणं भंते! केइ तेसु णिज्जरापोग्गलेसु आसइत्तए वा० जाव तुयट्टित्तए वा? णो इणट्टे समढे, अणाहारमेयं वुइयं समणाउसो!, एवं० जाव वेमाणियाणं, सेवं भंते भंते त्ति / (णेरइया इत्यादि) (सेयकालंसि ति) एष्यति काले ग्रहणानन्तरमित्यर्थः। (असंखेज्जइभागं आहारिति त्ति) गृहीतपुदलानामसंख्येयभागमाहारीकुर्वन्ति, गृहीतानामेवानन्त भागं निर्जरयन्ति मूत्राऽऽदिवत्यजन्ति / (चक्किय त्ति) शक्नुयात् / (अणाहरणमेयं वुइयं ति) आध्रियते अनेने त्याधरणमाधारस्तन्निषेधोऽनाधरणामधर्तुमक्षमम्, एतन्निर्जरा पुदलजातम् उक्तं जिनैरिति / भ०१८ श०३ उ०। एष पुदलः अतीतोऽनागतः भविष्यश्च - एस णं भंते! पोग्गले तीतमणंतं सासयं समयं भुवीति वत्तव्यं सिया? हंता गोयमा! एस णं पोग्गले तीतमणंतं सासयं समयं भुवीति वत्तव्वं सिया? एस णं भंते ! पोग्गले पड़प्पण्णं सासयं भवतीति वत्तव्यं सिया? हंता गोयमा! तं चेव उच्चारेयव्वं / एस णं भंते ! पोग्गले अणागयमणंतं सासयं समयं भविस्सतीति वत्तव्बं सिया? हंता गोयमा! तं चेव उच्चारेयव्वं / एवं खंधेण वि तिण्णि आलावगा, एवं जीवेण वि तिणि आलावगा भाणियव्वा। (एस णं भंते! इत्यादि) (पोग्गले त्ति) परमाणुरुत्तरत्र स्कन्धग्रहणात्। (तीतं ति) अतीतम् / इह च "सर्वे ऽध्वभावकालाः''इत्यनेनाऽधारे द्वितीया / ततश्च सर्वस्मिन्नतीत इत्यर्थः / (अणतं त्ति) अपरिमाणमनादित्वात् / (सासयं ति) सदा विद्यमानं, न हि लोकोऽतीतकाले न कदाचिच्छून्य इति (समयं ति) कालम् (भुवि त्ति) अभूत्, इति, एतद्वक्तव्यं स्यात्, सद्भतार्थत्वात् / (पडुप्पणं ति) प्रत्युत्पन्न वर्त्तमानमित्यर्थों वर्तमानस्याऽपि शाश्वतत्वं सदा भावादेवमनागतस्याऽपीति / अनन्तरं स्कन्ध उक्तः स्कन्धश्चस्वप्रदशोऽपेक्षया जीवोऽपि स्यादिति, जीवसूत्राम् / भ० 1 श०४ उ०। (अवशेष विषयम 'पोग्गलत्थिकाय' शब्दे वक्ष्यामि) समयपरिभाषया मांसे, (235 गाथा) विशे० / व्य०। | नि००। 'पोग्गला तिण्णिजलयरं थलयर, खहयरं च / नि० चू०१ उ०। आलम्भिकायां नगा शङखवनस्योद्यानस्याऽदूरसामन्ते परिवसति परिव्राजके, भ०११ 2012 उ०। (पुदलपरिव्राजकवक्तव्यता 'इसिभद्दपुत्त' शब्दे द्वितीयभागे 634 पृष्ठे गता) ता जे णं पोग्गला सूरियस्स लेसं फुसति त ते णं पोग्गला संतप्पंति, ते णं पोग्गला संतप्पमाण्णा तदणंतराई वाहिराई पोग्गलाई संतवेंतीति / एस णं से समिते तावक्खेत्ते, एगे एवमाहंसु? एगे पुण एवमाहंसु-ता जे णं पोग्गला सूरियस्स लेसं फुसंति ते णं पोग्गला नो संतप्पंति / ते णं पोग्गला असंतप्पमाणा तदणंत्तराई बाहिराई पोग्गलाई णो संतावेंतीति / एस णं से समिते तावक्खेत्ते, एगे एवमाहंसु 2 / एगे पुण एवमाहंसु-ताजे णं पोग्गला सूरियस्स लेसं फुसं तिते णं पोग्गला अत्थेगतिया संतप्पंति, अत्थेगतिया णो संतप्पंति, तत्थ अत्थेगइआ संतप्पमाणा तदणंतराई बाहिराई पोग्गलाई अत्थेगतियाइं संताति, अत्थेगतियाइं णो संतावेतीति / एस णं से समिते तावक्खेत्ते, एगे एवमाहंसु 3 / वयं पुण एवं वदामोताजाओ इमाओ चंदिमसूरियाणं देवाणं विमाणेहिंतो लेसाओ उच्छूढाओ अभिणिसट्ठाओ बाहित्ता पता ति, एतासिणं लेसाणं अंत रेसु अएणतरीओ छिण्णलेस्साओ संमुच्छंति, तते णं ताओ छिण्णलेस्साओ संमुच्छियाओ समाणीओ तदणंतराई बाहिराई पोग्गलाइं संतावेंतीति। एस णं से समिते तावक्खेत्ते। (सूत्रा 30) 'ता जेणं' इत्यादि 'ता' इति पूर्ववत्,ये, णमिति वाक्यालङ्कारे, पुद्गलाः सूर्यस्य लेश्यां स्पृशन्ति, ते पुद्गलाः सूर्यलेश्यासंस्पर्शतः सन्तप्यन्तेसन्तापमनुभवन्ति, सन्तप्यन्त इति कर्मकर्तरि प्रयोगः। ते च पुद्गलाः सन्तप्यमानाः तदभन्तरान् तेषां सन्तप्यमानाना पुद्गलानामव्यवधानेन ये स्थिताः पुद्गलास्ते तदनन्तरास्तान् ब्राह्यान पुगलान, सूवे चनपुंसकनिर्देशः प्राकृतत्वात् / सन्तापयन्ति, इतिशब्दः प्रस्तुतवक्तव्यता परिसमाप्तिसूचकः। एसणं' इत्यादि, एतत् एवं स्वरुपं (से) तस्य सूर्यस्य समितम्-उपपन्नं तापक्षेत्रम्। अत्रोपसंहारमाह-एगे एवमाहसु' 1, एके पुनरेवमाहुः-'ता इति पूर्यवत्,येणमिति प्राग्वत्, पुद्गलाः सूर्यस्यलेश्यां स्पृशन्ति ते पुद्गलान सन्तप्यन्ते-नसन्तापमनुभवन्ति, यश्च पीठफकाऽऽदीनां सूर्यलेश्यासंस्पृष्टानां सन्ता प उपलभ्यते स तदाऽऽश्रितानां सूर्यलश्यपुद्गलानामेव स्वरूपेण, न पीठफलकाऽऽदिगतानां पुद्गलानामिति न प्रत्यक्षविरोधः। ते, णमिति प्राग्वत्, पुद्गला असन्ताप्यमाना स्तदनन्तराम् बाह्यान् पुद्गलाष सन्तापयन्तिनोष्णीकुर्वन्ति, स्वतस्तेषामसंतप्तत्वात्, इतिशब्दः प्राग्वद् व्यक्तः, 'एस णं' इत्यादि एतत्एवं स्वरूपं 'से' तस्य सूर्यस्य तापक्षेत्रां समितम्-उपपन्नमिति / अत्रोपसंहारमाह-(एगे एवमाहंसु 2.) एके पुनरेवमाहुः-- 'ता' इति पूर्ववत्, णमिति प्राग्वत् ये पुद्गलाः सूर्यस्त लेश्यां स्पृशन्ति ते पु--