________________ पोग्गल 1104 - अभिधानराजेन्द्रः - भाग 5 पोग्गल क्रियस्य अलघुकायिक्यादिक्रियस्य महाश्रवस्य बृहन्मिथ्यात्वाऽऽदिकर्मबन्धहेतुकस्य महावेदनस्य महापीडस्य सर्वतः- सर्वासु दिक्षु सर्वान् वा जीवप्रदेशानाश्रित्य बध्यन्ते आसङ्कलनतश्चीयन्ते बन्धनत उपचीयन्ते निषेकरचनतः, अथवा-बध्यन्ते बन्धनतश्चीयन्ते निधत्तत उपचीयन्ते, निकाचनतः / (सया समिय ति) सदासर्वदा सदात्वं च व्यवहारतोऽसातत्येऽपि स्यादित्यत आह-समितं संततं (तस्स आयत्ति) / यस्य जीवस्य पुदला बध्यन्ते तस्याऽऽत्माबाह्याऽऽत्मा शरीरमित्यर्थः / (अणिट्टत्ताए त्ति) इच्छाया अविषयतया। (अकंतत्ताए ति) असुन्दरतया (अप्पियत्ताए त्ति) अप्रेमहेतु तया (असुभत्ताए त्ति) अमङ्गलतयेत्यर्थः / (अमणुन्नत्ताए त्ति) न मनसा भावतो ज्ञायतेसुन्दरोऽयमित्यमनोज्ञस्तद्भावस्तत्ता तया (अणिच्छियत्ताए त्ति) अनीप्सिततया प्राप्सुमवाच्छितत्वेन। (अहिज्झियत्ताए त्ति) भिध्यालोभः, सा संजाता यत्रा स भिध्यितो, न भिध्यितोऽभिध्यितस्तद्भावस्तत्ता तया। (अहत्ताए त्ति) जघन्यतया (नो उड्डत्ताए त्ति) न मुख्यतया / (अहयस्स त्ति) अपरिभुक्तस्य / (धोयस्स ति) प्रक्षालितस्य (तंतुगयस्स व ति) तन्तोस्तुरीवेमाऽऽदेरपनीतमात्रस्य "वज्झंती'' त्यादिता पदायेणेह वस्त्रस्य पुगलानां च यथोत्तरं संबन्धप्रकर्ष उक्तः / (भिजति त्ति) प्रात्कनसम्बन्धविशेषत्यागात् / (विद्धसति ति) ततोऽधः पातात् (परिविद्धसतित्ति) निःशेषतया पातात्। (जल्लियस्सत्ति) यल्लितरययानलगनधर्मोपेतमलयुक्तस्य / (पंकियस्स त्ति) आर्द्रमलोपेतस्य (मइलियस्स त्ति) कठिनमलयुक्तस्य। (रइल्लियस्स त्ति) रजोयुक्तस्य (परिकम्मिन्जमाणस्सत्ति) क्रियमाणशोधनार्थो पकमस्य। भ०६ श० ३उ01 अचिताः पुद्गलाः प्रयोगपरिणताःतिविहा पोग्गला पन्नता। तं जहापओगपरिणया,मीसापरिणया, वीससापरिणया॥ (तिविहा पुग्गलेत्यादि) प्रयोगपरिणताजीवव्यापारेण तथाविधपरिणतिमुपनीता यथा पटाऽऽदिषु कर्माऽऽदिषुया (मीस ति) प्रयोगविश्रसाभ्यां परिणता यथा पटपुद्गला प्रयोगेण पटतया विश्रसा परिणामेण चाभोगेऽपि पुराणतयेति विश्रसास्वभावतस्तत्-परिणता अभेन्द्रधनुरादिवदिति। पुद्गलप्रस्तावा द्विश्रसापरिणतपुद्रलरुपाणाम्। स्था० 3 ठा०३ उ०। ('परिणाम' शब्देऽस्मिन्नेव भागे 602 पृष्ठे उत्कमेतद्भेददर्शककदम्बकम्) (सुरभिगन्धपुदगला दुरभिगन्धपुद्गलतया परिणमन्तीति' परिणाम' शब्देऽस्मिन्नेव भागे उत्कम्) __ सरूपाः सकर्मलेश्याः पुदगला:अस्थि णं भंते? सरूविंसकम्मलेस्सा पोग्गला ओभासंति० 4? हंता अस्थि / कयरे भंते! सरुवी सकम्मलेस्सा पोग्गला ओभासंति० जाव पभासंति 4? गोयमा! जाइं इमाओ चं दिमसूरियाणं देवाणं विमाणे हिंतो लेस्साओ बहिया अभिनिस्सडाओ पभासेंति, एएणं गोयमा। ते सरूवी सकम्मलेस्सा पोग्गला ओभासंति।। (अत्थि) णमित्यादि (सरूवि त्ति) सह रूपेण मूर्ततया ये ते सरूपिणो वर्णाऽऽदिमन्तः। (सकम्मलेस्म त्ति) पूर्ववत् पुद्गलाः स्कन्धरूपाः / (ओभासंति त्ति) प्रकाशन्ते / (लेस्साओ ति) तेजांसि (बहिया अभिनिस्सडाओ त्ति) वहिस्तादभिनिः सृतानिर्गताः / इह च यद्यपि चन्द्राऽऽदिविमानपुदगला एव पृथिवीकायिकत्वेन सचेतनत्वात् सकर्मलेश्यास्तथापि तन्निर्गतप्रकाशपुद्गलानांत तुकत्येनोपचारात् सकर्मलेश्यात्वमवगन्तव्यामिति। पुद्गलाधिकारादिदमाह नैरयिकाणां कियन्तः पुद्गला आगच्छन्ति णेरइयाणं भंते! किं अत्ता पोग्गला अणत्ता पोग्गला? गोयमा ! णो अत्ता पोग्गला, अणत्ता पोग्गला / असुरकुमाराणं भंते! किं अत्ता पोग्गला, अणत्ता पोग्गला? गोयमा! अत्ता पोग्गला णो अणत्ता पोग्गला, एवं० जाव थणियकुमाराणं / पुढवीकाइयाणं पुच्छा? गोयमा! अत्ता वि पोग्गला, अणत्ता वि पोग्गला, एव-०जाव मणुस्साणं वाणमंतरजोइसियदेमाणियाणं, जहा असुरकुमाराणं / णेरइयाणं भंते! किं इट्ठा पोग्गला, अणिट्ठा पोग्गला? गोयमा! णो इहा पोग्गला, अणिट्ठा पोग्गला, जहा अत्ता भणिया एवं इट्ठा वि कंता वि पिया विमणुण्णा वि भाणियव्वा, एवं पंच दंडगा / / (नेरइयाणमित्यादि) (अत्त त्ति) आअभिविधिना त्रायन्ते दुःखात्संरक्षातित सुखं चोत्पादयति इति आत्राः, आप्ता वा एकान्तहिताः, अत एव रमणीया इति वृद्धाः ख्यातम् / एते च मनोज्ञाः प्राग्व्याख्यातास्ते दृश्याः तथा (इद्वेत्यादि) प्राग्वत्। भ०१४ श०६ उ०। जीवः पुद्गली, अपुद्गलो वा ?जीवे णं भंते! किं पोग्गली, पोग्गले?गोयमा! जीवे पोग्गली वि, पोग्गले वि। से केणट्ठणं भेतं / एवं बुच्चइजीवे पोग्गली वि, पोग्गले वि? गोयमा! से जहानामए छत्तेणं छत्ती, दंडेणं दंडी, घडेणं घडी, पडेणं पडी, करेणं करी, एवामेव गोयमा! जीवे वि सोइंदियचविखंदियघाणिंदियजिभिंदियफासिंदियाइं पडुच्च पोग्गली, जीवं पञ्च पोग्गले, से तेणटेणं गोयमा! एवं वुचइ-- जीवे पोग्गली वि, पोग्गलं वि। नेरइएणं भंते! किं पोग्गली, पोग्गले? एवं चेवा एवं० जाव वेमाणिए नवरं जस्सजइइंदियाई तस्स तइ भाणियव्वाइं / सिद्धे णं भंते! किं पोग्गली, पोग्गले? गोयमा! नो पोग्गली, पोग्गले / से केणट्टेणं? गोयमा! जीवं पडुच्च, से तेणढेणं एवं बुचइ-सिद्धे णो पोग्गली, पोग्गले / सेवं मंते भंते ति। (जीवे णमित्यादि) (पोग्गली व शि) पुद्गलाः श्रो