________________ पोग्गलपरिणाम 1108 - अभिधानराजेन्द्रः - भाग 5 पोग्गलपरियट्ट प्रख्यातिरूपत्वात (अणिटे उहाणेत्यादि) उत्थानाऽऽदयाषीयन्तिराय- दुदुम्मि समारोहो, भेए उक्केरिया य उक्तरं। क्षयोपशमाऽऽदिजन्यघीर्यविशेषाः, अनिष्टत्वं च तेषां कुत्सितत्वादिति। वीससपओगमीसग-संघायविओगविविहगमो॥२॥" (पुढावेकाइयेत्यादि) (छट्टाणाई ति) पृथिवीकायिकानामेकेन्द्रियत्वेन वर्णपरिणामः पञ्चानां श्वेताऽऽदीना वर्णानां परिणतिस्तद्वयादिपूर्वोत्कदशस्थानकमध्ये शब्दरूपगन्धरसा न विषय इति स्पर्शाऽऽदीन्येव संयोग परिणतिश्च, एतत्स्वरूपं च गाथाभ्योऽवसेयम्। ताश्चेमा :षट् ते प्रत्यनुभवन्ति। (इहाणिहाफास त्ति) सातासातोदयसम्भवाच्छु "जइ कालगमेगगुणं सुक्किलयं पि हविज्ज बहुयगुणं / भाशुभक्षेत्रोत्पत्तिभावाच / (इटाणिटा गइ ति) यद्यपि तेषां स्थावरत्वेन परिणामिज्जइ कालं, सुक्केण गुणाहियगुणेणं // 1 // गमनरुपा गतिर्नाऽस्ति स्वभावतस्तथाऽपिपरप्रत्यया सा भवन्ती शुभाऽ- जइ सुक्किलमेगगुणं, कालगदव्वं तु बहुगुणं जइय। शुभत्वेनेष्टाऽनिष्ट व्यपदेशाहाँ स्याद् / अथवा यद्यपि पापरुषत्वात्ति- परिणामिज्जइ सुळं, कालेण गुणाहियगुणेणं / / 2 / / र्यग्गतिरनिष्टैव स्यात्तथाऽपि ईषत्प्राम्भाराऽप्रतिष्ठानाऽऽदिक्षेत्रोत्पत्ति जइ सुछ एक्कगुणं, कालगदव्वं पि एक्कगुणमेव। द्वारेणेष्टाऽनिष्टा गतिस्तेषां भावनीयेति / एवं जाव परक्क मे त्ति" कावोयं परिणाम, तुल्लगुणत्तेण संभवइ // 3 // वचनादिदं दृश्यम्- "इट्ठाणिहा ट्ठिईसाचगतिवद्भावनीया। (इट्टाणि? एवं पंच विवण्णा, संजोएणतु वण्णपरिणामो। लावण्णे) इदं च मण्यन्धपाषाणा ऽऽदिषु भावनीयम्। (इटाणिढे जसो एकत्तीस भंगा, सव्वेऽवि यते मुणेयव्वा / / 4 / / कित्ती) इयं सत्प्रख्यात्यसत्प्रख्यातिरूपा मण्यादिष्वेवावसे येति / एमेव य परिणामो, गंधाण रसाण तह य फासाणं। (इहाणिडेउढाण० जावपरक्कमेत्ति) उत्थानाऽऽदिच यद्यपि तेषां स्थावर- रांठाणाण य भणिओ, संजोगेण बहुविगप्पो॥५॥ त्वान्नास्ति तथाऽपि प्राग्भवाऽनुभूतोत्थानाऽऽदि संस्कारवशात्तदिष्टम- एकत्रिंशद्भगा एवं पूर्यन्ते-दश द्विकसंयोगाः दश त्रिकसंयोगाः, पञ्च निष्ट चावसेयमिति / (बें दिया सत्तट्ठाणाई ति) शब्दरूपगन्धानां चतुष्कसंयोगाः, एकः पञ्चकसंयोगः, प्रत्येकं वर्णाश्च पञ्चेति। अगुरुतदविषयत्वाद्रसस्पर्शाऽऽदिस्थानानि च, शेषाणि एकेन्द्रियाणामिवेष्टाऽ- लघुपरिणामस्तु परमाणोरारभ्य याव दनन्तानन्तप्रदेशिकाः स्कन्धाः, निष्टाऽवसेयानि, गतिस्तु तेषां नासत्वाद्रमनरुपा द्विविधाऽप्यस्ति, सूक्ष्माः, शब्दपरिणामस्तत विततघनशुषिरभेदाचतुर्दा, तथा ताल्वोष्ठभवगतिस्तूत्पत्तिस्थान विशेषणेष्टाऽनिष्टाऽवसेयेति। भ०१४ श०५ उ01 पुटव्यापाराऽऽद्य भिनिवर्त्यश्च अन्येऽपि च पुगलपरिणामाश्छायाऽऽदयो पुद्रलपरिणाम : भवन्ति। ते चाभीकइविहे णं भंते! पोग्गलपरिणामे पण्णत्ते? गोयमा ! पंचविहे "छाया य आयवो वा, उज्जोओ तह य अंधकारो य। पोग्गलपरिणामे पण्णत्ते / तं जहा-वण्णपरिणामे, गंधपरिणामे, एसो उ पुग्गलाणं, परिणामो फंदणा चेव / / 1 / / रसपरिणामे, फासपरिणामे, संठाणपरिणामे। वण्णपरिणामेणं सीया जाइपगासा, छाया णाइच्चिया बहुविगप्पा। भंते! कइविहे पण्णत्ते? गोयमा! पंचविहे पण्णत्ते / तं जहा- उण्हो पुण प्यगासो, णायव्वो आयवो नाम / / 2 / / कालवण्णपरिणामे० जाव सुकिल्लवण्णपरिणामे / एवं एएणं नवि सीओ न वि उण्हो, समो पगासो य होइ उजोओ। अमिलावेणं गंधपरिणामे दुविहे, रसपरिणामे पंचविहे, कालं मइल तमं पि य, वियाण त अंधयारं ति॥३॥ फासपरिणामे अट्ठविहे / संठाणपरिणामे णं भंते! कइविहे दब्बस्स चलण पप्फ-दणा उसा पुण गई उ निद्दिट्टा। पण्णत्ते? गोयमा! पंचविहे पण्णत्ते / तं जहा-परिमंडलसंठाण- वीससपओगमीसा, अत्तपरेणं तु उभओऽयि // 4 // " परिणामे०जाव आययसंठाणपरिणामे।। तथाऽभ्रन्द्रधनुर्विद्युदादिषु कार्येषु यानि पुद्गलद्रव्याणि परिणतानि (कइविहे णमित्यादि) (वण्णपरिणामे त्ति) यत्पुवलो पान्तरत्यागा- तद्विस्वसाकरणमिति // 8 // सूत्रा०१ श्रु० 1 अ० 130 / द्वर्णान्तरं यात्यसौ वर्णपरिणाम पत्थेवमन्यत्राऽपि (परिमंडलसंटाणपरि- | पोग्गलपरियट्टपुं० (पुद्गलपरिवर्त) पुदगलानांरूपिद्रव्याणामाहार कवर्जिणाम त्ति) इह परिमण्डल संस्थानं वलयाऽऽकारं, यावत्करणाच- | तानामौदारिकाऽऽदिप्रकारेण गृण्हत एकजीवापेक्षया परिवर्तनंसामस्त्येन "वसंठाणपरिणामे तससंठाणपरिणामे चउरंससंठाणपरिणामे, त्ति'' स्पर्शः पुद्गलपरिवर्तः, स च यावता कालेन भवति इति स कालोऽपि दृश्यम् / भ० 8 श० 10 उ० / पुद्रलद्रव्याणां च दशविधः परिणामः, पुद्गलपरिवर्त्तः / अनन्तोत्सर्पिण्यवसर्पिणीरूपे कालभेदे, स्था० 3 ठा० तद्यथा-बन्धनगतिसंस्थानभेदवर्णगन्धर सस्पर्शा गुरुलघुशब्दरूप इति / 4 उ०। अनु०। पं० सं०। तत्रा बन्धः स्निग्धरक्षात्वात्, गतिपरिणामो देशान्तप्राप्तिलक्षणः, पुदगलपरावर्त्तप्ररूपणा - संस्थानपरिणामः परिमण्डलाऽऽदिकः पञ्चधा, भेदपरिणामः-खण्ड- रायगिहे० जाव एवं वयासी-दो भंते ! परमाणु पोग्गला प्रतरचूर्णकानुतटिकोत्करिका भेदेन पञ्चधैव / खण्डाऽऽदिस्वरूप- एगयओ साहणं ति, एगयओ साहणित्ता किं भवइ? प्रतिपादक चेदं गाथाद्वयम्। तद्यथा गोयमा! दुपदेसिए खंघे भवइ, से भिज्जमाणे दुहा कज्जइ, "खंडेहिँ खंडभेय, पयरब्भेय जहन्भपडलस्स। एगयओ परमाणुपोग्गले , एगयओ परमाणु पोग्गले भवइ / चुण्ण चुण्णियभेयं, अणुतडियं वंसवक्कलिय॥१॥ तिणि भंते! परमाणुपोग्गला एगयओ साहणित्तए किं