________________ पोक्खलि 1097- अभिधानराजेन्द्रः - भाग-५ पोग्गल पोक्खलि पु० (पुष्कलि) श्रावस्तीवास्तव्ये शतकापरनामके श्रावके भ० 8 श०१ उ०। ('संख' शब्देऽस्य कथां वक्ष्यामि) पोग्गल पुं० (पुगल) पूरणगलनधर्माः पुद्गलाः।"श्रोत्संयोगे" ||1| 116|| इत्युकारस्यौकारः। परमाणुद्विप्रदेशिकाऽऽदौ द्रव्यविशेषे, आ० म०१ अ०। प्रा०। "स्पर्शरसगन्धवर्णशब्दमूर्तस्वभावकाः। संघातभेदनिष्पन्नाः पुदगला जिनभाविताः // 1 // " दर्श० 4 तत्त्व। पुद्गलाना लक्षणमाहसद्दऽन्धयारउज्जोओ, पहा छायाऽऽतवेइ वा। वनगंधरसा फासा, पुग्गलाणं तु लक्खणं / / 12|| शब्दो-ध्वनिरूपः, पौगलिकः तथा अन्धकारं तदपि पुद्गलरूप, तथा उदद्योतोरत्नाऽऽदीना प्रकाशः तथा प्रभाचन्द्राऽऽदीनां प्रकाशः, तथा छायावृक्षाऽऽदीनां छाया शैत्यगुणा तथा आतपो रवरुष्णप्रकाशः, इति पुदगलस्वरूपं वाशब्दः समुच्चये, वर्णगन्धरसस्पर्शाः, पुद्गलानां लक्षणं ज्ञेयम्। वर्णाः- शुल्कपीयहरि तरक्तकृष्णाऽऽदयः, गन्धः-दुर्गन्धसुगन्धाऽऽत्मको गुणः, रसाःषट्-तीक्ष्णकटुककषायाऽऽम्लमधुरलवणाऽऽद्याः, स्पर्शाः-शीतोष्णखरमृदुस्निग्धरूक्षलघुगुर्वादयः, एते सर्वेऽपि पुद्गलास्ति कायस्कन्धलक्षणा वाच्याः ज्ञेया इत्यर्थः, एभिलक्षणैरेव पुद्गला लक्ष्यन्ते इति भावः / उत्त०२८ अ०। वर्णाऽऽदिकगुणभेदो, ज्ञायते पुद्गलस्य च। (20) (वर्णेति) वर्णगन्धरसस्पर्शाऽऽदिकगुणैः पुद्रलद्रव्यस्य अन्येभ्यो धर्माऽऽदिद्रव्येभ्यो भेदोज्ञायते। वर्णाः पञ्च शुल्कपीत हरितरक्तकृष्णभदात्। गन्धौ द्वौ-सुरभ्यसुरभी चेति। रसाः षट्-तिक्तकटुककषायाम्लमधुरलवणभेदात् / स्पर्शा अष्टौशीतोष्णे, खरमृदु, लघुमहती, स्निग्धरूक्षे च / / 'इति। सर्वमप्येतत्पुद्गल-भेदाद्धिद्यते। द्रव्या० 10 अध्या०। पुद्गलास्तिकायभेदः / पुद्गलाश्चतुर्विधा :खंधा, खंधदेसा, खंधप्पएसा, परमाणुपोग्गला। ते समासओ पंचविहा पण्णत्ता / तं जहा-वण्णपरिणया, गंधपरिणया, रसपरिणया, फासपरिणया, संठाणपरिणया। प्रज्ञा०१ पद / ('अजीव' शब्दे प्रथमभागे 204 पृष्ठे सव्याख्यानमतेद् दर्शितम्) पुद्गला अनन्ताः एगपएसोगाढा पोग्गला अणंता पण्णत्ता / एवमेगसमय द्वितिया एगगुणकालगा पोग्गला अणंता पण्णत्ता ०जाव एगगुणलुक्खा पुग्गला अणंता पण्णत्ता। (एगप्पएसोगढित्यादि) सुगमम्। नवरमेकत्र प्रदेशे-क्षेत्रास्यांशविशेष अवगाढा आश्रिता एकप्रदेशावगाढाः, ते च परमाणुरूपाः स्कन्धरूपाश्चेति / एवं वर्ण 5 गन्ध २रा 5 स्पर्श 8 भेदविशिष्टशः पुद्गलावाच्याः। अत एवाक्तम-"जाव एगगुणलुक्खत्यादि।" स्था०१ ठा०। ('जीवा ण दुट्टाण' स्था०२ ठा०४ उ०। 'जीवा णं तिट्टाण० स्था०३ ठा०४ उ० जीवा णं चउहाण० स्था० 4 ठा० 4 उ०। 'जीवा णं पंचट्ठाण०' स्था०५ ठा०३ उ० / 'जीवा णं छट्टाण० स्था०६ ठा०। "जीया णं सत्तट्टाण०' स्था०७ ठा० / 'जीवा ण अट्ठाण० स्था०८ठा०। जीवा णं नवट्टाण० स्था०६ ठा०॥ 'जीवा णं दसट्ठाण० स्था०१० ठा० / इत्यादिसूत्राणि 'पावकम्म' शब्देऽस्मिन्नेव भागे 878 पृष्ठे गतानि) पुद्गलान् द्रव्यक्षेत्राकालभावैः द्विस्थानकावतारेण निरूपयन्नाह / अनन्ताः-- दुपएसिया खंधा अणते। पण्णत्ता, दुपएसोगाढा पोग्गला अणंता पण्णत्ता। एवं० जाव दुगुणलुक्खा पोग्गला अणंता पण्णत्ता। "दुपएसि'' इत्यादि सूत्राायोविंशतिः, सुगमा चेय नवरं यावत्करणात् "दुसमयटिए' इत्यादिसूत्राण्येक विंशतिवीच्यानि। कालं पञ्चद्विपञ्चाष्ट भेदाद्वर्णगन्धर सस्पर्शाश्चाश्रित्येति। वा चना चैवम्-"दुसमयट्ठि (इ)या पोग्गललेत्यादि।' स्था०२ ठा०४ उ०। पुद्गलस्कन्धान प्रति त्रिस्थानकमाह -- तिपएसिया खंधा अनंता पण्णत्ता / एवं जाव तिगुणलुक्ख पोग्गला अणंता पण्णत्ता। (तिपएसिएत्यादि) स्पष्टमिति / सर्वसूत्रेषु व्याख्यातशेष कण्ठ्यम्। स्था० 3 ठा०४ उ०। चतुःप्रदेशिका :चउप्पएसिया खांधा अनंता पण्णत्ता। चउप्पसोगाढा पोग्गला अणंता पण्णत्ता। चउसमयट्ठिईया पोग्गला अणंता पण्णत्ता / चउगुणकालगा पोग्गला अणंता पण्णत्ता जाव चउग्गुणलुक्खा पोग्गला अणंता पण्णत्ता / स्था०४ ठा०४ उ०। पञ्च पुद्गला अनन्ता:पंचपएसिया खंधा अर्णता पण्णत्ता। पंचपएसोगाढा पोग्गला अणंता पण्णत्ता। जाव पचगुणलुक्खा पोग्गला अणंता पण्णत्ता / स्था०५ ठा० 3 उ०॥ षट्प्रदेशिका: पुदला अनन्ताःछप्पएसिया णं खंधा अणंता पण्णत्ता। छप्पएसोगाढा पोग्गला अणं०प०, छसमयहिइया पोग्गला अणं०प०, छग्गुणकालगा पोग्गला० जाव छग्गुणलुक्खा पोग्गला अणंता पण्णत्ता० जाव छग्गुणलुक्खा पोग्गला अणंता पण्णत्ता। स्था०६ठा०। पुद्गला:सत्तपएसिया खंधा अणंता पण्णत्ता। सत्तपएसोगाढा पोग्गला० जाव सत्तगुणलुक्खा पोग्गला अणंता पण्णत्ता। स्था०७ ठा०! अष्टप्रदेशिकाःअट्ठपएसिया खंधा अणंतापण्णत्ता। अट्ठपएसोगाढा पोग्गला० जाव अट्ठगुणलुक्खा पोग्गला अणंता पण्णत्ता / स्था०८ ठा०। नवप्रदेशिका:नवपएसिया खंधा अणंता पण्णत्ता / नवपदेसोगाढा पुग्गला अणंता पण्णत्ता। नवगुणलुक्खा पुग्गला अणंता पण्णत्ता / स्था० ६ठा०। दशप्रदेशिका:दसपएसिया खंधा अणंता पण्णत्ता / दसपएसोगाढा पुग्गला अणंता पण्णत्ता। दससमयढिइया पोग्गला अणंता पञ्चपुतला