________________ पेसप्पओग 1065- अभिधानराजेन्द्रः - भाग-५ पेहामंडव वक्षितक्षेत्राद् बहिः प्रयोजनाय स्वयं गमने व्रतभङ्गभयाऽऽपन्नस्य व्यापारणे, पञ्चा०१ विव०।०। पेसयंतिया रखी० (पेषयन्तिका) गोधूमाऽऽदीनां घरट्टाऽऽदिना पेषण कारिकायाम, ज्ञा० 1 श्रु०७ अ०। पेसल त्रि० (पेशल) उत्त०। मनोज्ञे, जी०३ प्रति०४ अधि०। प्रज्ञा०। सूत्र / 'धम्मं च पेशलं नचा तं पट्टविज्ज भिक्खं / 'प्रति० / मिष्टवाक्ये विनयाऽऽदिगुणसमन्विते, सूत्र०१श्रु०१३ अ०1"ललिअंवग्गुं मंजूं. मंजुलयं पेसलं कलं महुर।" पाइ० ना०८८ गाथा। पेसलेस न० (प्रेसलेस) प्रेषचर्मसूक्ष्मपक्ष्मनिष्पन्ने वस्त्रविशेषे, आचा 2 श्रु०१चू०५ अ०१ उ०। नि० चू०। पेसवणप्पओग पुं० (प्रेषणअयोग) बलाद विनियोज्य, प्रेष्य स्तस्य प्रयोगः / अभिगृहीतप्रवीचारदेशव्यतिक्रम भयात्वयाऽवश्यमेव गत्वा मम गवाऽऽद्यानेयमिति, इद वा ता कर्तव्यमित्येवंभूते देशावकाशिवताविचारे, ध०२ अधि० 1 उपा० / आव०। पेसविअ त्रि० (प्रेषित) प्रस्थापिते, "पेसविअंपट्टवि।" पाइ० ना० 201 गाथा। पेसाय पुं० (पैशाच)सुप्तप्रमत्तकन्याग्रहणाऽऽत्मके विवाहभेदे, ध० 1 अधि०। पिशाचसम्बन्धि, बृ०२ उ०। पेसिय त्रि० (प्रेषित) प्रेषिते, "दुओ पेसिओ।" आ० म०१ अ०। पेसी स्त्री० (पेशी) घनस्वरुपे मांसखण्डे, तं० / दीर्घाऽऽकारे बुक्षमध्यावयवे, नि० चू० 15 उ०।फल्याम्, आचा०२ श्रु०१ चू०७ अ०२ उ० / त०। बृ०। पेसुण्ण न० (पैशुन्य) परोक्षे सतोऽसतो वा दोषस्योद्घाटने प्रज्ञा०२१ पद। औ०। प्रच्छन्नमसद्दोषाऽऽविष्करणे, दशा०६ अ०। प्रव०। परगुणा• ऽसहनतया तद्दोषोद्धट्टने, सूत्रा०१ श्रु०१६ अ०। पिशुनकमणि, रा०१ प्रश्न० / स्था०। ज्ञा०। (अत्रार्थे पावट्ठाण' शब्दोऽवलोकनीयः) 'अट्ठारस पावठाणगाइ त्ति' सप्तत्रिंशदधिकद्विशततम द्वारमाहसव्वं पाणाइवायं 1, अलिय 2 मदत्तं च 3 मेहुणं सव्वं 4! सव्वं परिग्गहं 5 तह, राईभत्तं 6 च कोसिरिमो // 65 / / सव्वं कोहं 7 माणं 8, मायं लोहं १०च राग 11 दोसे 12 या कलहं 13 अब्भक्खाणं 15, पेसुन्नं 15 परपरीवायं 16 // 66|| मायामोसं 17 मिच्छा-- दसणसल्लं 18 तहेव वोसरिमो। अंतिमऊसासम्मी, देहं पि जिणाइपच्चक्खं / / 67 / / सर्व सप्रभेदं प्राणातिपातं 1, तथा सर्वमलीक-मृषावादं 2, तथा सर्वमदत्तम्-अदत्ताऽऽदानं 3, तथा सर्वं मैथुनं 4, तथा सर्वपरिग्रहं 5, तथा सर्व रात्रिभक्तंच-रजनि (नी) भाजनं 6, व्युत्सृजामः-परिहरामः / तथा सर्व क्रोधं 7. मानं 8, माया 6 लोभं च 10 रागद्वेषी च 11-12, तथा कलहम् 13, अभ्याख्यानं 14, पैशुन्यं 15, परपरिवाद, 16, मायामृषां 17, मिथ्यात्वदर्शनशल्यं च 18. तथैव सप्रभेदं व्युत्सृजामः। एतान्यष्टादश पापहेतूनि स्थानकानि पापस्थानकानि। न केवलमेतान्येव, किं तु अन्ति मे उच्छवासे; परलोकगमनसमयं इत्यर्थः / देहमपि निजं शरीरमिति व्युत्सृजामस्तत्राऽपि ममत्वमोचनात्, जिनाऽऽदि प्रत्यक्षतीर्थकरसिद्धाऽऽदीनां समक्षमिति / तत्रा प्राणातिपात मृषावादादत्ताऽऽदानमैथुनपरिग्रहरात्रिभक्तक्रोधमानमायालोभाः प्रतीताः, तथा रागोऽनभिव्यत्कमायालोभलक्षणस्वभावभेदमभिष्वङ्गमात्रम् / (दोसो त्ति) द्वेषण द्वेषः, दूषणं वा दोषः, स चानभिव्यत्कक्रोधमानलक्षणभेदः स्वभावोऽप्रीतिमात्राम् / कलहोराटी अभ्याख्यानंप्रकटमसदोषाऽऽरोपणं, पैशुन्यं पिशुनं कर्म, प्रच्छन्नं सदसघोषाऽऽविर्भावनम् / तथा परेषा परिवादः परपरिवादो, विकत्थनमित्यर्थः / तथा माया च - निकृतिः, मृषा च मृषावादः, मायया वा सह मृषा मायामृषा, प्राकृतत्वात्-''मायामोसं वा'' दोषद्वययोगदोषोपलक्षणं, वेशान्तरकरणेन लोकप्रतारणमित्यन्ये। तथा मिथ्यादर्शनविपर्यस्ता दृष्टिः, तदेव तोमराऽऽदिशल्यमिव शल्यं, दुःखहेतुत्वान्मिथ्यादर्शनशल्यमिति / स्थानाङ्गे च रात्रिभोजन पापस्थानमध्ये न पठितं , किंतु परपरिवादाग्रतोऽरतिरतिः, तस्य चायमर्थः-अरतिश्चतन्मोहनीयोदयजश्चित्तविकार उद्वेगलक्षणः, रतिश्च तथाविधाऽऽनन्दरूपा, अरतिरतिरित्येक्कमेव विवक्षितं, यतः कधन विषये या रतिस्तामेव विषयान्तरापेक्षयाऽरति व्यपदिशन्ति / एवमरतिमेव रतिमित्यौपचारिकमेकत्वमनयोरस्तीति। ततो रागपदस्थाने "पिज्ज" पद च पठन्ति। तत्र च प्रियस्य भावः कर्म वा प्रेम, अर्थस्तु रागपदवाच्य एवेति। प्रव०२३७ द्वार। पेहण न० (प्रेक्षण) अवलोकने, "चारुपेहणी।" उत्त०२२ अ०। पेहमाण त्रि० (प्रेक्षमाण) पर्यालोचने, आचा० 1 श्रु०६ अ०५ उ० / प्रकर्षण पश्यति, दश०५ अ०१ उ०। आचा०।आ० म०। दृश्यवस्तूनि पश्यति। ज्ञा०१ श्रु०१ अ०। सूत्रः। पेहा स्त्री० (प्रेक्षा) बुद्धौ, उत्त०१ अ० / चिन्तायाम्, आव० 4 अ० / प्रत्युपेक्षणायाम.बृ०१ उ०३ प्रक०। पेहाअसंजम पुं० (प्रेक्षाऽसंयम) प्रेक्षायामसंयमो यः स तथा। असंयमभेदे, स च स्थानोपकरणाऽऽदीनि अप्रत्युपेक्षणम-विधिप्रत्युपेक्षणं वा। स० 17 सम०। पेहाए अव्य० (प्रेक्ष्य) दृष्टवेत्यर्थे, आचा०१ श्रु०६ अ० 4 उ०। पेहादोस पुं० (प्रेक्षादोष) कायोत्सर्गदोषविशेषे, प्रव०। अणुमेहंतो तह वा- नरो व्व चालेइ हुट्ठफुडे / / 66 // अनुप्रेक्षमाणो नमस्काराऽऽदिकं चिन्तयनुत्सर्गतो वा नरइव चालयत्योष्ठपुटाविति प्रेक्षादोष इत्येकोनविंशतिः / प्रव 5 द्वार। पेहामंडव पु० (प्रेक्षामण्डप) प्रेक्षणार्थमण्डपे, प्रव० 266 द्वार।