________________ पेमाबंध 1064- अभिधानराजेन्द्रः - भाग-५ पेसप्पओग न्धाभावे, 'गते प्रेमाबन्धे प्रणयबहमाने च गलिते, निवृत्ते सद्भावे जन इव | पेलुकरण न० (पेलुकरण) लाटदेशे रूतसम्बन्धिनी यापूणिकेति प्रसिद्धा जने गच्छति पुरः / समुत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि ! गतांस्तांश्च दिवसान्न ____ सैव महाराष्ट्रकविषये पेलुरित्युच्यते, तस्याः करणं निर्वर्तकम् / जाने को हेतुर्दलतिशतधा यन्न हृदयम? ||1||" आचा०१ श्रु०२ अ० वंशाऽऽदिमय्यां शलाकायाम्, यया पेलुः क्रियते। विशे० / 5 उ०। पेलुगन० (पेलुक) अनन्तजीववनस्पतिभेदे, प्रज्ञा०१ पद। पेम्मन० (प्रेमन)'तैलाऽऽदो' ||8||18|| इति मद्वित्वम्। 'पेम्म / " | पेलेज्जा प्रेरयेत-क्रिया। संयमभारं बलादपहत्याऽऽपातयेत्। बृ०१ उ० राग. प्रा०२ पाद। 2 प्रक०। पेय पुं० (प्रेत) मृते, व्यन्तरविशेष च / भ०३ श०७ उ०। पेल्ल धा० (क्षिप) प्रेरणे, "क्षिपेर्गलस्थाडक्खसोल्ल पेल्लणोल्ल* प्रेयस त्रि० अतिशयेन प्रिये, औ० / स्त्रियां प्रेयसी। औ०। छुह-हुल-परीघताः" / / 8 / 4 / 143 / / इति क्षिपेः पेल्लाऽऽदेशः। प्रा०४पाद। पेयकाइय पुं० (प्रेतकायिक) व्यन्तर विशेषे, भ०३ श०७ उ०। * प्रेर्य त्रि० दरिने, 'पेल्लस्स तेण कप्पति / पेल्लो दरिद्रो। नि० चू० पेयदेवलकाइय पुं० (प्रेतदेवलकायिक) प्रेतसत्कदेवतानां सम्बन्धिनि, 130 / भ०३श०७उ०। पेल्लग पु० (प्रेरक) श्वगवीनां स्वगृहे प्रविशन्तीनां निवारके, बृ० 1 उ०२ पेया स्त्री० (पेया) अल्पतण्डुलसहिते राखे दुग्धे, ध०२ अधि० / __ प्रक०। सार्थाऽधिपस्य सार्थस्य प्रवत्तक, नि० चू०।१६ उ०। दुग्धकाञ्जिके, प्रव० 4 द्वार / वाद्यविशेषे, रा०1 पेल्लण न० (प्रेरण) चोदने, नि० चू० 17 उ० / पेयाल न० (पेयाल) प्रमाणे नं०ाआ० म०। व्य० अपरिज्ञाने अन्तर्गमने, आ० चू० 1 अ० / ''निवग्गसुत्तत्थगहणपेयाला उभयलोगफलवती।'' पेल्लण्णया स्त्री० (प्रेरणा) विषयार्थिना प्रेरणे, बृ० 1 उ०२ प्रक० / आ० क० 1 अ० / सारे प्रधाने, "पंच अइयारा जाणियव्वा न | पेल्लिअ (देशी) पीडिते, दे० ना०६ वर्ग 57 गाथा। समारियव्वा / " पेल्लिय त्रि० (प्रेरित) पातिते, व्य०२ उ०। सारा :-प्रधानाः स्थूलत्वेन शक्यव्यपदेशात्। उपा० 1 अ०। पेश्च धा० (प्र+ईक्ष) दर्शने, प्रा० / पेच्छइ। "छस्य श्चोऽनादौ" पेरंत पुं० (पर्यन्त) "एतः पर्यन्ते" ||8/2065 / / इत्येका रात्परस्य // 4365 / / इति छरय श्चः मागध्याम्। "तिरिश्चि पेश्चदि। "तिर्यक् र्यस्य रः / 'परंतो।' अवयविनः सर्वान्तिमप्रदेशे आ०३ पाद / प्रेक्षते / प्रा० 4 पाद। ''परिजूरियपेरतं / " वसन्तसमये परिजीर्णपर्यन्तम् / अनु० / 'छेआ पेस पुं०स्त्री० (प्रेष्य) यलोपः। "नदीर्घाऽनुस्वारात्" || 2|| पेरंत अद्धंतो।' पाइ० ना० 173 गाथा। इति सस्य प्राप्त द्वित्वं न / प्रा०२ पाद। प्रेषणयोग्ये, सूत्र०२ श्रु०२ पेरंतवच्च न० (पर्यन्तवर्चस्) मण्डपे गृहे, "मण्डवं परंतवच्चं भण्णति, सव्यं अ० / आदेश्ये, प्रश्न० 2 आश्र0 द्वार। कर्मकरे, सूा० 1 श्रु०५ अ०२ वा सीथाण सीताणस्स वा पेरंतवच भण्णति" नि० चू०३ उ०। उ० / प्रेषणयोग्ये भृत्याऽऽदौ, आचा०१ श्रु०२ अ०१ उ०। पेरज्झ न० (परावश्य) पराधीनत्वे, भ०७ श०८ उ०। तथाविधप्रयोजनेषु आज्ञप्तिकरे, बृ०१ उ०३ प्रक०। नगरान्तराऽऽदिषु प्रेष्यन्ते। ज्ञा०१ श्रु०२ अ० सिन्धुविषये एव सूक्ष्मचर्मणि पशौ तच्चर्मपेरण (देशी) ऊर्ध्वस्थाने, दे० ना० 6 वर्ग 56 गाथा। निष्पन्ने वस्त्र, आचा०२ श्रु०१चू०५ अ० 1 उ०। पेरिज (देशी) साहाय्ये, दे० ना०६ वर्ग 58 गाथा। पेसग पुं०स्त्री० (प्रेष्य) कर्मकरे, सूत्र०१ श्रु०२ अ० उ०। पेरित त्रि०(प्रेरित) प्रणुन्ने, आचा० 1 श्रु०५ अ०१उ०। आव० / चा०। नि० चू०। पेसगजण पुं० (प्रेषकजन) प्रयोजनेषु प्रेषणीयलोके, प्रश्न०४ आश्र० द्वार। पेलवपुं० (पेलव) सुकुमारे, औ०। कोमले, जं०३ वक्षः। निःसत्त्वे, बृ० / पेसगपेसग पुं० (प्रेष्वप्रेष्य) कर्मकरस्य कर्मकरे, सूत्रा०१ श्रु०२ अ० २उ०। 1303 प्रक०। "सिणेहा पेलवा होइ।" गणान्निर्गते यस्यापि गणस्याऽऽचार्यस्व वा स्नेहः परस्परं पेलवः प्रतनुर्भवति। व्य०१० उ० / मृदुनि, पेसण न० (प्रेषण) व्यापारणे बृ०१ उ०३ प्रक०। नियोजने / सूत्रा०१ "कोमलयं सुहफासं, सोमालं पेलवं मउयं / ' पाइ० ना०८८ गाथा। श्रु०४ अ० 2 उ०। भृत्याऽऽदेर्विवक्षितक्षेत्राबहिः प्रयोजनाय व्यापारणे, पेलवत्तण न० (पेलवत्व) मृदुत्व-लघुत्वे, ज्ञा०१ श्रु०१ अ०। प्रव०। कार्ये, दे० ना०६ वर्ग 57 गाथा। पेलवाइरेग पुं० (पेलवातिरेक) मृदुत्वलधुत्वगुणे, "हयलाला पेसणआरी (देशी) दूत्याम, दे० ना०६ वर्ग 56 गाथा। पेलवाइरेग / ' हयलाला-अश्वलाला तस्या अपि पेलवाम तिरेकेण पेसता स्त्री० (प्रेष्यता) आदेश्यतायाम्, भ० 1207 उ०। हयलालापेलवातिरेक बाहुलकादेवं समासः / विशिष्टमृदुत्वलघुत्व- पेसपडिमा स्त्री० (प्रेष्यप्रतिमा) नव मासान् प्रेष्यैरप्यारम्भ न कारयतीति गुणैरुपेतम्। आव० 1 अ०। नवम्यामुपासकप्रतिमायाम्, ध०२ अधि०। पेलु न० (पेलुक) पूणिकया वलिते रुते, बृ० 1 उ० 3 प्रक० / नि० चू०। पेसपसुणिमित्त न० (प्रेष्यपशुनिमित्त) कर्मकरगवादिहेतौ, प्रश्न०१ लाटदेशे रूतसम्बन्धिनी या पूणिका इति प्रसिद्धा सैव महाराष्ट्रविषये ___ आश्र0 द्वार। पेलुरित्युच्यते। विशे०। पेसप्पओग पुं० (प्रेष्यप्रयोग) प्रेष्यस्य- आदेश्यस्य प्रयोगः / वि