________________ पचक्खाण 86 - अभिधानराजेन्द्रः - भाग 5 पचक्खाण टस्य क्षेत्रप्रत्याख्यानम् आदिशब्दान्नगराऽऽदिप्रतिषेधपरिग्रहः / / भिक्षाऽऽदीनामदाने (अदिच्छ ति) भिक्षण भिक्षा प्रभृतिकोच्यते आदिशब्दावरबाऽऽदिपरिग्रहः / तेषाभदाने सति अदित्सेति वचने अदित्सति प्रत्याख्यानमा(भावे पुण दुविहं ति) भाव इति द्वारपरामर्शः। भावप्रत्याख्यानं पुनर्द्विविधम-तत्र भावप्रत्याख्यानमितिभावस्य सावधयोगस्य प्रत्याख्यान भावप्रत्याख्यानं, भावतो वा शुभात्परिणामोत्पादात भावहेतोर्निवाणार्थ वा भाव एव वा सावद्ययोगविरतिलक्षण प्रत्याख्यानं भावप्रत्याख्यानम् / इति गाथार्थः / / 67|| साम्प्रतंद्वैविध्यमेव दर्शयन्नाहमुअ-नोसुअ सुअदुविहं, पुवमपुव्वं तु होइ नायव्वं / नोमुअपञ्चक्खाणं, मूले तह उत्तरगुण अ॥६८|| (सुअणोसुअतिश्रुतप्रात्याख्यानं नोश्रुतप्रत्याख्यानं च (सुययदुविह ति) श्रुतप्रत्याख्यानं द्विविधम। द्वैविध्यमेव दर्शयति (पुत्वमपुव्वं तु होइ नायव्वं ति) पूर्वश्रुतप्रत्याख्यानम्, अपूर्वश्रुतप्रत्याख्यानं च भवति ज्ञातव्यमिति / तत्र पूर्वश्रुतप्रत्यख्यानं प्रत्याख्यानसंज्ञितं पूर्वमवे / अपूर्वश्रुतप्रत्याख्यानं त्वातुरप्रत्याख्या नाऽऽदिकमिति तथा- (नोसुयपच्चक्खाणं ति) मोश्रुतप्रत्याख्यानं च, श्रुतप्रत्याख्यानादित्यार्थः / (मूले तह उत्तरगुणे य ति) मूलगुणप्रत्याख्यानम्, उत्तरगुणप्रत्याख्यान चतत्र मूलगुणप्रत्याख्यान च देशसर्वभेदम्, देशतः श्रावकाणा, सर्वतर तु संयतानामिति। इहाधिकृतं सर्वम, सामायिकानन्तरं सर्वशब्दोपादनादितिगाथार्थः / / 6 / इच च वृद्धसंप्रदायः- ''पचक्खाणे उदाहरणरायधूयाए वरिसे मंस न खयियं / पारणए अणेगाण जीवाणं घाओ कओ, स हहिं सवोहिया पव्वइया। पुष्वं दवपञ्चवखाणं, परछा भावपचारवाणं जातं / " इति कृतं प्रसङ्गेन / प्रत्याख्यामीति व्याख्यातः सूत्रावयवः / आव०६ अ०। आ०म० हा०। अब सूत्राणि कइविहे णं भंते ! पचक्खाणे पण्णत्ते ? / गोयमा! दुविहे पच्चक्खाणे पण्णत्ते / तं जहा- मूलगुणपच्चक्खाणे य उत्तरगुणपच्चक्खाणे या मूलगुणपचक्खाणे णं भंते ! कइविहे पण्णत्ते ? / / गोयमा ! दुविहे पण्णत्ते / तं जहा- सव्वमूलगुणपच्चक्खाणे य, देसमूलगुण-पचक्खाणे य / सव्वूमलगुणपच्चक्खाणे णं भंते ! कइविहे पण्णत्ते?। गोयमा! पंचविहे पण्णत्ते। तं जहा-सव्वाओ पाणाइवायाओ वेरमणं० जाव परिग्गहाओ वेरमणं / देसमूलगुणपचक्खाणे णं भंते ! कइविहे पण्णत्ते? गोयमा ! पंचविहे पण्णत्ते / तं जहा- थूलाओ पाणाइवायाओ वेरमणं०जाव थूलाओ परिग्गहाओ वेरमाणां उत्तरगुणपच्चगुणक्खाणे णं भंते ! कइविहे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते / तं जहा- सवुत्तरगुणपच्चक्खाणे य, देसुत्तरगुणपञ्चक्खाणे य। सव्वुत्तरगुणपच्चक्खाणे णं भंते ! कइविहे पण्णत्ते ? गोयमा ! दसविहे पण्णत्ते। तं जहा"अणागयमइक्कतं, कोडीसहियं नियठियं चेय। सागारमणागारं, परिमाणकडं निरवसेसं / / 1 / / संकेयं चेव अद्धाए, पच्चक्खाणं भवे दसहा।" देसुत्तरगुणपच्चक्खाणे णं भंते ! कइविहं पण्णत्ते? गोयमा! सत्तविहे पण्णत्ते / तं जहा-दिसिव्वयं, उवभोगपरिभोगपरिमाणं, अणत्यदंडवे रमणं, सामाइयं देसादगासियं, पोसहोववामो अतिहिसंविभागो, अपच्छिममारणंतियसलेहणाझूसणाराहणता / / भ०७श०२ उ०। द्रव्यप्रत्याख्यानम्दव्वनिमित्तं दव्य, दव्वभूओ उ तत्थ रायसूआ! द्रव्यनिमित्त प्रत्याख्यानं वस्त्राऽऽदिद्रव्यार्थमित्यर्थः / यथा केषाश्चित क्षपकाणां तथा प्रत्याख्यानं तथा भूम्यादौ व्यवस्थितं करोति तथा द्रव्यभूतमुपयुक्तः स न करोति, तदप्यभीष्टफलरहिततत्वाद्दव्यप्रत्याख्यानमुच्यते। तुशब्दाव्यस्य द्रव्याणां द्रव्येण द्रव्यैरिति / क्षुण्ण श्वायं गार्गः। (तत्थ रायसुयति) अत्रकथानकम् - "एगस्स रन्नाधूता अण्णस्स रण्णो दिण्णा, सो य मओ, ताहे सारण्णा पिउणा आणीया, धम्म पुत्ति ! करेहि त्ति भणिया, गपासंडीणं दाणं देइ, अण्णया कत्तिओ धम्ममासा त्ति मसं न खामि ति पच्चक्खायं / तत्थ पारणए दंडिएहि अणेगाणि सतसहस्साणि मसत्याए उवणीयाणि, ताहे भत्तं दिजइ, जो भुंजइ तस्स नाणाविहाणि मसाणि दिति, तत्थ साधू अदूरे बालेता निमंतिता, तेहिं भत्तं गहियं, मंस नेच्छंति। सा रायधूया भणइ-किं तुब्भं न ताव कत्तियमासो पूरइ? ते भणति-जावज्जीवाए कत्तिओ ति / किं वा, कह वा ? ताहे ते धम्मकह कहेंति, मंसदोसे परिकहेति, पच्छा संबुद्धका पव्वइया / एवं तीसे दव्वपच्चक्खाण पच्छाभावपच्चक्खाणं जायं।" आव०६ अ० / विशे०। (4) अधुना अदित्साप्रत्याख्यान प्रतिपाद्यते, तवेदं गाथार्द्धमअदिछापचक्खाणं, बंभणसमणाण अइछं ति / / 3 / / आदत्साप्रत्याख्यानम् - हे ब्राह्मण ! हे श्रमण ! अदित्सेति नाम दातुमिच्छा न तु नास्ति, यद्भवता याचित, तस्यादित्सैव वस्तुनः प्रतिषेधाऽऽत्मिकेति कृत्वा प्रत्याख्यानमिति गाथादलार्थः। अधुना प्रतिषेधप्रत्याख्यानव्याचिख्यासयेदं गाथाशकलमाह - अमुगं दिज्जन मज्झं, नस्थि ममं तं तु होइ पडिसेहो। अमुकं घृताऽऽदि दीयता मह्यम् / इतरस्त्वाह- नास्ति मम तदिति, न तु दातु नेच्छा, एष इत्थंभूतो भवति प्रतिषेधः, अयमपि वस्तुतः प्रत्याख्यानमेव प्रतिषेध एव प्रत्याख्यानम् / (5) इदानीं भावप्रत्याख्यानं प्रतिपाद्यते तत्रेद गाथार्द्धम्मेसपयाण य गाहा, पचक्खाणस्स भावम्मि। शेषपदानामागमनोगमेत्यादीनां साक्षादिहानुक्तानां प्रत्यायख्यानस्य सबन्धिना गाथा कार्येति वाक्यशेषः / इह गाथा प्रतिष्ठोच्यते निश्चितिरित्यर्थः / 'गा'' प्रतिष्ठालिप्सयोरितिधातुवचनात्। (भादम्मि ति) द्वारपरामर्शः / भावप्रत्याख्याने इत्यर्थः / आव०६ अ०। अपेक्षा चाविधिश्चैवा-परिणामस्तथैव च। प्रत्याख्यानस्य विघ्नास्तु, वीर्याभावस्तयाऽपरः।।२।। अपेक्षा ऐहिकाऽऽमुष्मिकाथकाऽऽत्मिका अविधिर्विधिव्यतिरेकः,