________________ पञ्चक्खणिराकय 85 - अभिधानराजेन्द्रः - भाग 5 पचक्खाण पचक्खणिराकय पुं० (प्रत्यक्षनिराकृत) प्रत्यक्षाविषये, यथा-अश्रावणः शब्दः / स्था० 10 ठा०। पचक्खपच्चयकारी स्त्री० (प्रत्यक्षप्रत्ययकारी) प्रत्यक्षकेन ज्ञानेन, साक्षादित्यर्थः, यः प्रत्ययः सर्वातिशयनिधानमतीन्द्रियार्थोपदर्शनाव्यभिवारि चेद जिनप्रवचनमित्येवंरूपा प्रतिपत्तिः। अथवा- प्रत्यक्षेणैवावर्थाः बतीयन्ते इति प्रत्यक्षमेवेदमित्येवं प्रतीतिः प्रत्यक्षप्रत्ययस्तत्करणशीलः प्रत्यक्षप्रत्ययकार्यः, प्रत्यक्षताप्रत्ययकार्यो वा / प्रत्यक्ष प्रतिपन्नायाम, स.१० अड़। पञ्चक्खवयण न० (प्रत्यक्षवचन) एष देवदत्त इत्येवरूपे वचने, आचा०१ (82 अ०६ उ० प्रज्ञा०1 पचक्खसिद्ध त्रि० (प्रत्यक्षसिद्ध) प्रत्यक्षज्ञानविषये, न च सकललोक प्रत्यक्षसिद्धऽर्थेऽन्य प्रमाणान्तरं मृग्यते। आचा०१ श्रु०६ अ० 4 उ० / पचक्खाण न० (प्रत्याख्यान) परिहरणीयं वस्तु प्रति आख्यानं प्रत्याख्यानम् / गुरुसाक्षिके निवृत्तिकथने सामायिकपर्याये, आ०म० 1 अ० / (एतदुदाहरणं तेतलिसुय' शब्दे चतुर्थभागे 2352 पृष्ठे गतम्) पञ्चक्खे दट्टणं, जीवाजीवे य पुन्नपावे य। पञ्चक्खाया जोगा, सावजा तेयलिसुएणं / / प्रत्यक्षानीय दृष्ट्वा जीवाजीवान् पुण्यपापेचसम्यक् चतुर्दशपूर्वस्मरणात् प्रत्याख्यातः योगा: सावद्यास्तेतलिसुतेन / आ० म०१ अ०२ खण्ड। निवृत्तिद्वारण प्रतिज्ञाकरणे, स्था०३ ठा० 4 उ० / आ० म०। प्रति०। स्वेच्छाप्रवृत्तिप्रतिकूलतया मर्यादया विविक्षितकालाऽऽदिमानयाऽऽख्यान प्रकथन प्रत्याख्यानम्। मूलगुणोतरगुणरूपे स्टार्थविषयान्निवर्त्तने, प्रव० 1 द्वार ज्ञपरिज्ञया ज्ञाने प्रत्याख्यानपरिज्ञया परिहरणे, आ० चू० 1 अध। 1) प्रत्याख्यानमधिकृत्य द्वारगाथामाह नियुक्तिकार:पञ्चक्खाणं पञ्च-क्खाओ पचक्खेयं च आणुपुव्वीए। परिसा कहणविही य, फलं च आईए छडभेआ||१|| 'ख्या' प्रकथने इत्यस्य प्रत्याङः पूर्वस्यल्युडन्तस्य प्रत्याख्यानं / भवति / तत्र प्रत्याख्यायते निषिध्यते मनोवाकायक्रियाजालेन किश्चिदनिष्टनिति प्रत्याख्यानम्, क्रिया क्रियावतोः कथसिदभेदात्प्रत्याख्यानशिव प्रत्याख्यानम् / प्रत्याख्यायले अस्मिन् सति प्रत्याख्यानम् / 'कृत्यल्युटो बहलम् // 313 / 133 / / इति वचनात्। अन्यथाऽप्यदोषः पत्याख्यानमित्यादी। तथा प्रत्याख्यातीति प्रत्याख्याता गुरुर्विनेयश्च / तथा प्रत्याख्यायत इति प्रत्याख्येय गोचरवस्तु। च शब्दात्त्रयाणामपि दुल्यकश्तो गावनार्थः / आनुपूया परिपाट्या, कथनीयमिति वावयशेषः / तथा परिषद्वक्तव्या-किंभूतायाः परिषदः कथनीयमिति / स्था कथनविधिश्च कथनप्रकारश्च वक्तव्यः तथा पलं चास्यैहिकाऽऽ-- मुष्मिकभेद कथनीयम, आदावेते षड्भेदा इतिगाथासमासार्थः / व्यासार्थतु यथाऽवसर भाष्यकार एव वक्षयति / / 1 / / आव०६ अ०। आ० चू० / ध०। (2) एकार्थाःनमिऊण बद्धमाणं, समासओ सुत्तजुत्तिओ वोच्छं। पचक्खाणस्स विहि, मंदमइविबोहणट्ठाए॥१॥ नत्वा प्रणम्य वर्द्धमान महावीरम्, समासतः संक्षेपेण वक्ष्ये इत्यनेन संबन्धः / तथा सूत्रयुक्तित आगमाऽऽश्रितामुपपत्तिमाश्रित्य, अथवासूत्रं च युक्तिं चाऽऽश्रित्य, वक्ष्ये भणिप्यामि, प्रत्याख्यानस्य, नमस्कारसहिताऽऽदिनियमस्य, विधि विधानम्। किमर्थमित्याह-मन्दमतीनामल्पमेधसा, विबोधनं प्रबोधनंतल्लक्षणोऽर्थः प्रयोजन मन्दमतिविबोधनार्थस्तस्मै मन्दमतिविबोधनार्थाय / यतः पूर्वाऽऽचार्यः प्रत्याख्यानविधिर्विस्तरेण महामतिसमधिगम्य एवोक्तः / इति माथार्थः / / 1 / / अथ प्रत्याख्यानमेव पर्यायतो भेदतश्च निरूपयन्नाहपचक्खाणं नियमो, चरित्तधम्मो य होंति एगट्ठा। मूलुत्तरगुणविसयं, चित्तमिणं वणियं समए।।२।। प्रति प्रवृत्तिप्रतिकूलतया, आ मर्यादया, ख्यानं प्रकथन प्रत्याख्यानम् / तथा नियमन नियमः हेयार्थेभ्य उपरमः। तथा चरति मोक्षं प्रति याति येनतचरित्रं, तच तद्धर्मश्चति चरित्रधर्मः। चरित्रशब्देन श्रुतस्य व्यवध्छेदः / चशब्दः समुच्चये। भवन्ति वर्तन्ते, एकार्थ। अभिन्नार्थाः। निवृत्त्यभिधायकत्वादेते शब्दा इति गम्यते / मूलानीव चारित्रकल्पद्रुमस्य मूलान्युत्तरे च तस्यैव शाखाऽऽद्यवयववत् ये गुणास्ते विषयो गोचरो यस्य तन्मूमलोत्तरगुणविषयम्। तव मूलगुणाः सर्वतो महाव्रतानि देशतवाणुव्रतानि / उत्तरगुणास्तु सर्वतः पिण्डविशुद्ध्यादयो, देशतश्च दिग्व्रताऽऽदयः / अय वोत्तरगुणा दशविधप्रत्याख्यानमनागतऽऽदि नमस्कारसहिताऽऽदि वाऽऽगमप्रसिद्धम्। अत एवं चित्रं बहुप्रकारम् इदं प्रत्याख्यानम्, वर्णित भणितम्, समये प्रत्याख्याननियुक्त्यादिसिद्धान्ते। इति गाथार्थः / / 1 / / पञ्चा०५ विव०। नाम ठवणा दविए, अ इच्छ पडिसेहमेव भावे अ। एए खलु छन्भेआ, पच्चक्खाणम्मि नायव्वा / / 2 / / नामप्रत्याख्यान, स्थापनाप्रत्याख्यानम्। (दविए त्ति) द्रव्य प्रत्याख्यानम् (अदिच्छ त्ति) दातुमिच्छा दित्सा न दित्सा अदित्सा सैव प्रत्याख्यानम् अदित्साप्रत्याख्यानम् (पडिसेहे त्ति) प्रतिषधप्रत्माख्यानम्। (एवं भवि अत्ति) एवं भावप्रत्याख्यानं च। एते खलु षड्भेदाः (पञ्चक्खाणम्मि नायव्वा।" इति गाथादलं नियदसिद्धम्। अयंगाथासमुदायार्थः / अवयवार्थ तु यथावसरं वक्ष्यामः। तत्र नामस्थापने गतार्थे / आव०६अ। (3) अधुना द्रव्यप्रत्याख्यानं प्रतिपादयन्नाहनाम ठवणा दविए, खित्तें अदिच्छा य भावओ तं च। नामाभिहाणमुत्तं, ठवणाऽऽगारत्थक्खेवो / / 66|| दव्वम्मि निन्हगाई, निदिवसयाई अ होइ खित्तम्मि। भिक्खाईणमदाणे, अदिच्छ भावे पुणो दुविहं / / 17 / / इह प्रत्याख्याभीति वा प्रत्याचक्षे इति वा उत्तमपुरुषैकवचने द्वौ शब्दो। तत्राऽऽद्यः प्रत्याख्यामीति प्रतिशब्दः प्रतिषेधे, आङ्आभिमुख्यै, 'ख्या' प्रकथने / प्रति किम् ? आभिमुख्यं ख्यापनसावद्ययोगस्य करोमि प्रत्याख्यामि। अथवा- 'चक्षिङ्' व्यक्तायां वाचि। प्रतिषेधस्याऽऽदरेणाऽभिधानं करोमि / प्रत्याचक्षे प्रतिषेधस्याऽऽख्यानम् / (निविसयाई य होइ खेत्त म्म) निर्विषयाऽऽदि च भवति क्षेत्र इति। तत्र निर्विषयः स्यादि