________________ पेढालपुत्त 1058- अभिधानराजेन्द्रः - भाग-५ पेढालपुत्त पाल्य, तमेव कालविशेष दर्शयति-यावद्वर्षाणि चत्वारि पञ्च वा षड् दश वा, अस्य चोपलक्षणार्थत्वादन्योऽपि कालविशेषो द्रष्टव्यः। तमेवाऽऽहअल्पतरं वा प्रभूततरं वा कालं तथा देशं च (दूइज्जइ त्ति) विहत्य कुतश्चित् कर्मोदयात्तथाविधपरिणतेरगारंगृहवासं वसेयुर्गृहस्था भवेयुरित्येवंभूतः पर्यायः किं सम्भाव्यते ? उत नेत्येवं पृष्टा निम्रन्थाः प्रत्यूचुः-हन्त! गृहवास व्रजेयुस्तस्य च यतिवध-गृहीतव्रतस्यतंगृहस्थं व्यापादयतः किं व्रतभङ्गो भवेत? उतनेति / आहू:-नेति, एवमेव श्रमणोपासकस्यापि असेषु दण्डो निक्षिप्तो न स्थावरेष्विति, अतस्त्रसं स्थावरपर्यायांऽऽपन्नं व्यापादयत स्तत्प्रत्याख्यानभङ्गो न भवतीति // 14 // साम्प्रत पुनरपि पर्यायाऽऽपन्नस्यान्यथात्वं दर्शयितुं द्वितीयं दृष्टान्तं प्रत्याख्यातृविषयगतं दर्शयितुकाम आहभगवं च णं उदाहु नियंठा खलु पुच्छियव्वा-आउसंतो ! | नियंठा ! इह खलु गाहावई वा गाहावइपुत्तो वा तहप्पगारेहिं कुले हिं आगम्म धम्म सवणवत्तियं उवसंक मेज्जा ? हंता उवसंकमेजा। तेसिं च णं तहप्पगाराणं धम्म आइक्खियव्वे ? हंता आइक्खियव्वे / किं ते तहप्पगारं धम्मं सोचा णिसम्म एवं वएज्जा-इणमेव निग्गंथं पावयणं सच्चं अणुत्तरं केवलियं पडिपुण्णं संसुद्धं णेथाउयं सल्ल(ग) कत्तणं सिद्धिमग्गं मुत्तिमग्म निजाणमग्गं निव्वाणमगं अवि तहमसंदिद्धं सव्वदुक्खप्पहीणमग्गं एत्थं ठिया जीवा सिझंति वुज्झंति मुच्चंति परिणिव्वायंति सव्वदुक्खाणमंतं करेंति, तमाणाए तहा गच्छामो तहा चिट्ठामो तहा णिसीयामो तहा तुयझामो तहा भुंजामो तहा भासामो तहा अब्भुट्ठामो तहा उट्ठाए उढेमो त्ति पाणाणं भूयाणं जीवाणं सत्ताणं संजमेणं संजमामो त्ति वएज्जा? हंता वएज्जा। किं ते तहप्पगारा कप्पंति पव्वावित्तए? हंता कप्पंति। किं ते तहप्पगारा कप्पंति मुंडावित्तए ? हंता कप्पंति / किं ते तहप्पगारा कप्पंति सिक्खावित्तए ? हंता कप्पंति। किं ते तहप्पगारा कप्पंति उवट्ठावित्तए ? हंता कप्पंति / तेसिं च णं तहप्पगाराणं सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे णिक्खित्ते ? हंता णिक्खित्ते। से णं एयारुवेणं विहारेणं विहरमाणा ०जाव वासाइं चउपंचमाई छट्ठद्दसमाई वा अप्पयरो वा मुजयरो वा देसं दूइजेत्ता अगारं वएजा? हंता वएज्जा। तस्स णं सव्वापाणेहिं जाव सव्वसत्तेहिं दंडे णिक्खित्ते ? णो इणढे समटे से जे से जीवे जस्स परेणं सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे णो णिक्खित्ते, से जे से जीव जस्स आरेणं सव्वपाणेहिं० जाव सत्तेहिं दंडे णिक्खित्ते , से जे से जीवे जस्स इयाणिं सव्वपाणेहिं जाव सत्तेहिं दंडे गो णिक्खिते भवइ, परेणं असंजए आरेणं संजए, इयाणिं असंजए, असं जयस्स णं सव्वपाणेहिं. जाव सत्तेहिं दंडे णो णिक्खित्ते भवइ, से एवमायाणह ? णियंठा ! से एवमायाणियव्वं / / 15 / / (भगवं च णमित्यादि) भगवानेव गौतमस्वाम्येवाऽऽहा तद्यथा-गृहस्थाः यतीनामन्तिके समागत्य धर्म श्रुत्वा सम्यक्त्वं प्रतिपद्य तदुत्तरकालं संजातवैराग्याः प्रवज्यां गृहीत्वा पुनस्तथाविधक्रमोदयात्तामेव त्यजन्ति, ते च पूर्व गृहस्थाः-सर्वाऽऽरम्भप्रवृत्तास्तदारतः प्रव्रजिताः सन्तो जीवोपमईपरित्यक्तदण्डः पुनः प्रवज्यापरित्यागे सति नो परित्यरुदण्डाः, तदेवं तेषां प्रत्याख्यातॄणां यथाऽवस्थात्रायेऽप्यन्यथात्व भवत्येवं त्रसस्थावरयोरपि द्रष्टव्यम्। एतच "भगव च णमुदाहु'' इत्यादेग्रन्थस्य से एवमायाणियव्वं" इत्येतत्पर्यवसानस्य तात्पर्यम्। अक्षरघटना तु सुगमेति स्वबुद्ध्या कार्या। तदेवं द्वितीयं दृष्टान्तं प्रदाधुना तृतीयं दृष्टान्तं परतीर्थिकोद्देशेन दर्शयितुमाह - भगवं च णं उदाहु णियंठा ! खलु पुच्छियव्वा-आउसंतो नियंठा ! इह खलु परिव्वाइया वा परिव्वाइआओ वाअन्नवरेहितो तित्थायायणेहिंतो आगम्म धम्म सवणवत्तियं उवसंकमज्जा? हंता उवसं कमज्जा / किं तेसिं तहप्पगारेणं धम्मे आइक्खियवे ? हंता आइक्खियव्वे / तं चेव उवट्ठावित्तए जाव कप्पति ? हंता कप्पंति। किं ते तहप्पगारा कप्पंति संभुजित्तए? हंता कप्पंति। तेणं एयारूवेणं विहारेणं विहरमाणातं चेवजाव अगारं वएज्जा ? हंता वएज्जा / ते णं तहप्पगारा कप्पंति संभुजित्तए?णो इणढे समटे से जे से जीवे जे परेणं नो कप्पंति संभुंजित्तए, से जे से जीवे आरेणं कप्पंति संभुंजित्तए, से जे से जीवे जे इयाणिं णो कप्पंति संभुंजित्तए, परेणं अस्समणे आरेणं समणे इयाणिं अस्समणे, अस्समणेणं सद्धिं णो कप्पंति समणाणां निग्गंथाणं संभुंजित्तए, से एवमायाणह? णियं ठा! से एवमायाणियव्वं / / 16 / / (भगवं च णमुदाहुरित्यादि.जाव से एवमायाणियव्वं ति) उत्तानार्थम्। तात्पर्यार्थस्त्वयम्-पूर्वं परिव्राजकाऽऽदयः सन्तोऽसंभोग्याः साधूनां गृहीतश्रामण्याः साधूनां संभोग्याः संवृत्ताः पुनस्तदभावे न्यसंभोग्या इत्येवं पर्यायाऽन्यथात्वं असस्थावराणामप्यायोजनीयमिति // 16 // तदेवं दृष्टान्ताये-प्रथम दृष्टान्ते हन्तव्यविषय भूतो यतिगृहस्थभावेन पर्यायभेदो दर्शितो, द्वितीये दृष्टान्ते प्रत्याख्यातृ विषयगतो गृहस्थयतिपुनर्गृहस्थभेदेन पर्यायभेदः प्रदर्शितः तृतीये तु दृष्टान्ते परतीथिंकिसाधुभावो निष्क्रमणभेदेन संभो, गासंभोगद्वारेण पर्यायभेदव्यस्थापित इति। तदेवं दृष्टान्त प्राचुर्येण निर्दोषां देशविरतिं प्रसाध्य पुनरपि तदगतमेव विचारं कर्तुकाम आह भगवं च णं उदाहु संतेगइया समणो वासगा भवंति, ते सिं च णं एवं वुत्तपुत्वं भवइणो खलु वयं संचाएमो मुंडा भवित्ता आगाराओ अणगारियं पटवइत्तए, वय णं चाउद्दसहमु विट्ठपुण्णिमासिणीसु पडि पुण्णं पोसह सम्म