________________ पेढालपुत्त 1086- अभिधानराजेन्द्रः - भाग-५ पेढालपुत्त अणुपालेमाणाविहरिस्सामो, थूलगं पाणाइवायं पचक्खाइस्यामो, एवं थूलगं मुसावायं थूलगं अदिन्नादाणं मेहुणं थूलगं परिग्गहं पच्चक्खाइस्सामो, इच्छापरिमाणं करिस्सामो, दुविहं तिविहेणं,मा खलु ममऽट्ठाए किंचि करेह वा, करावेहवा, तत्थ वि पञ्चक्खाइस्सामो, ते णं अभोचा अपिञ्चा असिणाइत्ता आसंदीपेठियाओ पचारुहिता, ते तहा कालगया किं वत्तव्वं सियासम्म कालगत त्ति ? वत्तव्वं सिया, ते पाणा विवुचंति, ते तसा वि वुचंति, ते महाकाया ते चिरट्ठिइया, ते बहुतरगा पाणा जेहिं समणोवासगस्स सुपच्चक्खायं भवइ, ते अप्पयंरागा पाणा जेहिं समणोवासगस्स अपचक्खायं भवइ, इति से महायाओ जंणं तुब्भे वयह तं चेव ०जाव अयं पि भेदे से णो णे याउए भवइ।।१७।। (भगवं च णमुदाहुरित्यादि) पुनरपि गौतस्वामी उदकं प्रतीद-माह। तद्यथा-बहुभिः प्रकारेस्त्रससद्भावः संभाव्यते, ततश्चाशून्यस्तैः संसार- / स्तदशून्यत्वेन निर्विषयं श्रावकस्य त्रसवधनिवृत्तिरुपं प्रत्माख्यानम्। तदधुना बहुप्रकारकाससं भूत्याऽशून्यतां संसारस्य दर्शयति। भगवानाहसन्तिविद्यन्ते शान्तिप्रधाना वा एके केचन श्रमणोपासका भवन्ति, तेषां चेदमुक्तपूर्व भवति-संभाव्यते च श्रावकाणमेवंभूतस्य वचसः संभव इति। तद्यथा-न खलु वयं शक्नुमः प्रवज्यां ग्रहीतुं, किं तु ? वयं णमिति वाक्यालंकारे, चतुर्दश्यपष्टमीपौर्णमासीषु संपूर्ण पौषधमाहारशरीसत्कारब्रह्मचर्याव्यापार रुपंपौषधं सम्यगनुपालयन्तो विहरिष्यामः, तथा-स्थूल प्राणातिपातमृषावादादत्ताऽऽदानमैथुनापरिग्रहं प्रत्याख्यास्या मो द्विविधमिति कृतकारितप्रकारद्वयेनानुमतेः श्रावकस्या प्रतिषिद्धत्वात्, तथा-त्रिविधेनेति मनसा वाचा कायेन च तथा मा इति निषेधे, खलु इति वाक्यालङ्कारे, मदर्थ पचनपाचनाऽऽदिकं पौषधस्य मम कृते मा काष्टे, तथा परेण मा कारयत, तत्राप्यनुमतावपि सर्वथा यदसंभवि तत्प्रत्याख्या स्यामः, ते एवं भूतकृतप्रतिज्ञाः सन्तः श्रावकाः अभुक्तवा अपीत्वा अस्वात्वा च पौषधोपेतत्वादासन्दीपीठिकातः प्रत्यारुह्यअवतीर्य सम्यक पौषधं गृहीत्वा कालं कृतवन्तः ते तथा प्रकारेण कृतकालाः सन्तः किं सम्यकृतकाला उताऽसम्यागिति? कथं वक्तव्यं स्यादिति ? एवं पृष्टर्निग्रन्थैवश्यमेवं वक्तव्यं स्यात्-सम्यकालगठा इत्येवं च कालगतानामवश्यं भावी तेषां देवलोकषूत्पादः, तदुत्पन्नश्च त्रस एव, ततश्च कथं निर्विषयता प्रत्याख्यानस्योपासकस्येति // 17 // पुनरन्यथा श्रावकोद्देशेनैव प्रत्याख्यानस्य विषयं प्रदर्श तियुमाह - भगवं च णं उदाहु संतेगइया समणोवासगा भवंति, तेसिं च णं एवं वुत्तपुव्वं भवइ, णो खलु वयं संचाण्मो मुंडा भवित्ता आगाराओ० जाव पव्वइत्तए, णो खलु वयं संचाएमो चाउद्दसट्ठमुट्ठि पुण्णमासिणीसु० जाव अणुपालेमाणा विहरित्तए, वयं णं अपच्छिममारणंतियंसंलेहणाजू (झू) सणाजू (झू) सिया भत्तापाणं पडियाइक्खिया० जाव कालं अणवकं खमाणा विहरिस्सामो, सव्वं पाणाइवायं पञ्चाक्खाइस्सामो० जाव सव्वं परिग्गहं पच्चक्खाइस्सामो तिविहं तिविहेणं, मा खलु ममऽट्ठाए किंचि वि० जाव आसंदीपेढियाओ पचोरुहित्ता एते तहा कालगया, किं वत्तव्वं सिया सम्मं कालगय त्ति? वत्तव्वं सिया, ते पाणा विवुचंति० जाव अयंपि भेदे से णो णेयाउए भवइ / / 18 / / (भगवं च णमित्यादि) गौतमस्वाम्येवाऽऽह / तद्यथा-सन्ति विद्यन्ते एके केचन श्रमणोपासकाः, तेषां चैतदुक्तपूर्व भवति। तद्यथा-खलुन शक्नुमो वयं प्रव्रज्यां ग्रहीतुं, नाऽपि चतुर्दश्यादिषु सम्यक् पौषधं पालयितुं वयं चापश्चिमया संलेखनक्षपण्या क्षपितकायाः यदि वा-संलेखनाजोषणयासेवनया जोषिता-सेविता उत्तमार्थगुणैरित्येवंभूताः सन्तो भक्तपानं प्रत्याख्याय काल दीर्घकालमनवकाङ्क्षमाणा विहरिष्यामः। इदमुक्त भवति-न वयं दीर्घकाल पौषधाऽऽदिकं व्रतं पालयितुं समर्थाः, किंतु वयं-सर्वमपि प्राणातिपाताऽऽदिकं प्रत्याख्याय संलेखनया संलिखितकायाश्चतुर्विधाऽऽहारप रित्यागेन जीवितं परित्यक्तुमलमिति / एतत्सूत्रोणैव दर्शयति-(सव्वं पाणाइवायमित्यादि) सुगमम् / यावत्ते तथा कालगताः किं वक्तव्यमेतत्यात्सम्यकृते कालगता इति? एवं पृष्टा निर्ग्रन्था एतदूचुर्यथा ते सन्मनसः शोभनमनसस्ते कालगता इति, ते च सम्यक् संलेखनया यदा कालं कुर्वन्ति तदाऽवश्यमन्यतमेषु देवलोकेषूत्पद्यन्ते, तत्रा चोत्पन्ना यद्यपि ते व्यापादयितुं न शक्यन्ते तथापि त्रसत्वात्ते श्रावकस्य त्रसवधनिवृत्तस्य विषयंता प्रतिपद्यन्ते॥१८॥ पुनरप्यन्यथा प्रत्याख्यानस्य विषयमुपदर्शयतुमाहभगवं च णं उदाहु संतेगइया मणुस्सा भवंति। तं जहा महइच्छा महारंभा महापरिग्गहा अहम्मिया.जाव दुप्पडियाणंदा ०जाव सवाओ परिग्गहाओ अप्पडिविरया जावजीवाए, जेहिं समणोवासगस्स आयाणसो आमरणं ताए दंडे णिक्खित्ते, ते ततो आउगं विप्पजहंति, ततो मुजो सगमादाए दुग्गइगामिणे भवंति, ते पाणा वि वुचंति, ते तसा वि वुचंति ते महाकाया ते चिरहिइया ते बहुयरगा आयाणसो, इति से महायाओ णं जंणं तुब्भे वदह तं चेव अयं पि भेदे से णो णेयाउए भवइ / / 16 / / (भगवं च ण उदाहुरित्यादि) भगवानाह-एके केचन मनुष्या एवं भूता भवन्ति / तद्यथा-महेच्छामहारम्भा महापरिग्रहा इत्यादि सुगम यावधैर्येषु वा श्रमणोपासकस्याऽऽदीयत इत्यादा नं प्रथमव्रतग्रहणं तत आरभ्याऽऽमरणान्ताद्दण्डो निक्षिप्तः परित्यक्तो भवति। ते च ताद्दग्विधस्तास्माद्भवात्कालात्यये स्वायुषं विजहन्ति, व्यक्तवा सजीवितं ते भूयः-पुनः स्वकर्नस्वकृतं किल्विषमादायगृहीत्वा दुर्गतिगामिनो भवन्ति / एतदुक्तं भवति–महाऽऽरम्भपरिग्रहत्वात्ते मृताः पुनरन्यतरपृथिव्यां नारकासत्वनोत्पद्यन्ते, तेच सामान्य संज्ञया प्राणिनो विशेषसंज्ञ