________________ पेढालपुत्त 1087- अभिधानराजेन्द्रः - भाग-५ पेढालपुत्त अणुप्पवदिणं अस्थि णं से परियार जे णं समणोवासगस्स सव्वपाणेहिं सव्वभूएहिं सव्वजीवेहिं सव्वसत्तेहिं दंडे निक्खित्ते भवइ, कस्स णं तं हेउं? संसारिया खलुपाणा, तसा, वि पाणा थावरत्ताए पचायंति, थावरा वि पाणा तसत्ताए पञ्चायंति, तसकायाओ विप्पमुच्चमणा सव्वे थावरकायंसि उववजंति, थावरकायाओ विप्पमुचमाणा सव्वे तसकायंसि उववजंति, तेसिं चणं तसकायंसि उववन्नाणं ठाणमेयं अघत्तं, ते पाणा वि वुचंति, ते तसा वि वुचंति, ते महाकाया ते चिरविइया, ते बहुयरगा पाणा जेहिं समणोवासगस्स सुपच्चक्खायं भवति, ते अप्पयरागा पाणा जेहिं समणोवासगस्स अपच्चक्खायं भवइ, से महया तसकायाओ उवसंतस्स उवट्ठियस्स पडिविरयस्स जन्नं तुब्भे वा अन्नो वा एवं वदहणत्थि णं से केइ परियाए जं से समणोवासगस्स एगपाणाए विदंडे णिक्खित्ते अयं पि भेदे से णो णेयाउए भवइ / / 13 / / (सवायमित्यादि) साच, सवाद वा तमुदकं पेढालपुत्रा गौतमस्वाम्येवमवादीत्। तद्यथा-नो खल्वायुष्मन्नुदक! अस्माकमित्येतन्मगधदेशे आगोपालाङ्गनाऽऽदिप्रसिद्ध संस्कृत मेवोच्चार्यते तदिहापि तथैवोचारितमिति, तदेवमस्माकं संबन्धिना वक्तव्येन नैतदशोभनं, किं तर्हि ? युष्प्राकमेवानु प्रवाःनेतदशोभनम्। इदमुक्त भवति-अस्मद्वत्कव्येनास्य चोद्यस्योनुत्थानमेव / तथाहि नैतद् भूतं न च भवति नापि कदाचिदविष्यति यदुत सर्वे ऽपि स्थावरा निर्लेपतया ासत्वं प्रतिपद्यन्ते, स्थावराणामानन्त्यात्त्रसानां चासंख्येयत्वेन तदाधारत्वानुपपत्तेरित्यभिप्रायः / तथा त्रासा अपि सर्वेऽपि न स्थावरत्वं प्रतिपन्ना न प्रतिपद्यन्ते नापि प्रतिपत्स्यन्ते। इदमुक्त भवति यद्यपि विवक्षितकालवर्तिनस्त्रसाः कालपर्यायण स्थावरकायत्वेन यास्यन्ति तथाऽप्यपरापरत्रासोत्पत्त्या सजात्यनुच्छेदान्न कदाचिदपि त्रसकायशून्यः संसारो भवतीति, तदेवमस्मन्मतेनचोद्यानुत्थानमेव अभ्युपगम्य च भवदीयं पक्ष युष्मदभ्युपगमेनैव परिहियते तदेव पराभिप्रायेण परिहरति-अस्त्यसौ पर्यायः स चायम-भवदभिप्रायेण यदा सर्वे ऽपि स्थावरास्त्रासत्वं प्रतिपद्यन्ते यस्मिन्पर्याय अवस्थाविशेषे श्रमणोपासकस्य कृतासप्राणातिपातनिवृत्तेः सतः असत्वेन च भवदभ्युपगमेन सर्वप्राणिनामुत्पत्तेः तैश्च सर्वप्राणिभिस्वासत्वेन भूतैरुत्पन्नैः करणभूतैः तेषु वा विषय भूतेषु दण्डो निक्षिप्तः परित्यक्तः / इदमुक्तं भवति-यदा सर्वे ऽपि स्थावराः भवदभिप्रायेण सत्वेनोत्पद्यन्ते तदा सर्वप्राणिविषयं प्रत्याख्यानं श्रमणोपासकस्य भवतीति। एतदेव प्रश्नपूर्वकं दर्शयितुमाह- (कस्सणं हेउमित्यादि) सुगम, यावलासकाये समुत्पन्नानां स्थानमेतदघात्यम्अघाताह तत्र विरतिसद्भावादित्यभिप्रायः / ते चासानर कतिर्यड्नरामरगतिभाजः सामान्यसंज्ञया प्राणिनोऽप्यभिधीयन्ते।तथा विशेषसंज्ञया भयचलनोपेतत्वालासा अप्युच्यन्ते। तथा महान् कायः शरीरं येषां ते महाकायाः, वैकियशरीरस्य योजनलक्षप्रमाणत्वादिति। तथा चिरस्थितिकाः त्रयस्त्रिंशत्सा गरोपमपरिमाणत्वाद्भस्थितेः, तथा ते प्राणिनस्त्रसा बहुत मा भूयिष्ठा यैः श्रमणोपासकस्य सुप्रत्याख्यानं भवति, सानुद्दिश्य तेन प्रत्याख्यानस्य ग्रहणात्तदभ्युपगमेनच सर्वस्थावराणां त्रसत्वेनोत्पतेरतस्तेऽल्पतरकाः प्राणिनो यैः करणभूतैः श्रावकस्याप्रत्याख्यानं भवति / इदमुक्तं भवति- अल्पशब्दस्याभाववाचित्वान्न सन्त्येव ते येष्वप्रत्याख्यान मितीत्येवं पूर्वोक्तया नीत्या (से) तस्य श्रमणोपासकस्य महतस्त्र सकायादुपशान्तस्य--उपरतस्य प्रतिविरतस्य सतः सुप्रत्याख्यानं भवतीति संबन्धः, तदेवं व्यवस्थिते, णमिति वाक्यालङ्कारे, यद्यूय वदथ अन्यो वा कश्चित्तद्यथानास्त्य सावित्यादि सुगमम्, यावत् (णो णेयाउए भवइ त्ति)॥१३॥ साम्प्रत कासानां स्थावरपर्यायाऽऽपन्नानां व्यापादनेनापि न व्रतभङ्गो भवतीत्यर्थस्य प्रसिद्धये दृष्टान्तत्रयमाहभगवं चणं उदाहु नियंठा खलु पुच्छियव्वा आउसंतो! नियंठा इह खलु संतेगइया मणुस्सा भवंति, तेसिं च णं एवं वुत्तपुव्वं भवइ जे इमे मुंडे भवित्ता अगाराओ आ (अ) णगारियं पव्वइए एसिंच णं आमरणंताए दंडे णिक्खित्ते, जे इमे अगारमावसंति, एएसिणं आमरणंताए दंडे णो णिक्खित्ते, केई चणं समणा.जाव वासाई चउपंचमाइं छट्ठद्दसमाइं अप्पयरो वा भुञ्जयरो वा देसं दूइजित्ता अगारमावसेजा? हंता वसेज्जा, तस्स णं तं गारत्थं वहमाणस्स से पचक्खाणे भंगे भवइ ? णोतिणढे समढे, एवमेव समणोवासगस्स वि तसेहिं पाणेहिं दंडे णिक्खित्ते, थावरेहिं पाणेहिं दंडे णे णिक्खित्ते, तस्सणं तं थावरकायं वहमाणस्स से पच्चक्खाणे णो भंगे भवइ, से एवमायाणह? णियंठा ! एवमायाणियव्वं // 14 // (भगवं च णमित्यादि) णमिति वाक्यालङ्कारे / चशब्दः पुनः शब्दार्थे, पुनरपि भगवान् गौतमस्वाम्येवाह-स्वौद्धत्त्यपरिहरणार्थमपरानपि ततः स्थविरान साक्षिणः कर्तुमिदमाह-निर्ग्रन्थाः! युष्मतस्थविराः खलु प्रष्टव्यास्तद्यथा-आयुष्मन्तो निर्ग्रन्थाः! युष्माकमप्येत वक्ष्यमाणमभिमतमाहोस्विन्नेति / अवष्टम्भेन चेदमाह-युष्माकमप्येतदभिप्रेतं यदहं वष्मि / तद्यथा-शान्तिरुपशमस्तत्प्रधाना एके केचन मनुष्या भवन्ति, न नारकतिर्यग्देवाः किं तर्हि? मनुष्याः, तेऽपि नाकर्मभूमिजानाऽपि म्लेच्छा अनार्या वा, तेषां चार्यदशेत्पन्नानामुपशम प्रधानान। मेतदुक्तपूर्व भवति, अयं व्रतग्रहणविशेषो भवति। तद्यथा-ये इमे मुण्डा भूत्वाऽगाराद्गृहान्निर्गत्यानगारतां प्रतिपन्नाः, प्रव्रजिता इत्यर्थः / एतेषां चोपर्यामरणान्तं मया दण्डो निक्षिप्तः-परित्यक्तो भवति / इदमुक्तं भवति कश्चित्तथाविधो मनुष्यो यतीनुद्दिश्य व्रतंगृह्णाति, तद्यथा न मया यावज्जीवं यतयो हन्तव्याः, तथा ये चेमेऽगारं-गृहवासमावसन्ति तेषां दण्डो निक्षिप्त इत्येवं केषाञ्चिद् व्रत ग्रहणविशेषे व्यवस्थिते सति इदमपदिश्यते तत्र के चन श्रमणाःप्रव्रजिताः कियन्तमपि कालं प्रवज्यापर्यायं प्रति