________________ पेढालपुत्त 1056- अभिधानराजेन्द्रः - भाग-५ पेढालपुत्त तेषां देशविरतानां कुशलहेतुत्वात्कुशलमेव भवति / / 10 / / इति भवतः पक्ष इति, स च न घटते, यतो यो हि नगरधर्मरुपेतः स यच्च प्रागभिहित, तद्यथा तमेव ासं स्थावरपर्यायाऽऽपन्न नागरिकमिव बहिःस्थोऽपि नागरिक एवातः पर्यायाऽऽपन्न इत्येतद्विशेषणं नोपपद्यते, बहिःस्थं व्यापादयतोऽवश्यंभावी व्रतभड़ इत्येतत् परिहर्तुकाम आह अथ सामस्त्येन परित्यज्य नगरधर्मानसौ वर्तते, अतस्तमेवेत्येतद्विशेषणं तसा वि वुचंति तसा तससंभारकडेणं कम्मुणा णामं च णं नोपपद्यते, तदेवमत्र त्रसः सर्वाऽऽत्मना त्रसत्वं परित्यज्य यदा स्थावरः अब्भुवयं भवइ, तसाउयं च णं पलिक्खीणं भवइ, तसकाय समुत्पद्यते तदा पूर्वपर्यायपरित्यागादपरपर्यायाऽऽपन्नत्वात् त्रास एवासी न भवति / तद्यथा-नागरिकः पल्ल्यां प्रविष्टस्तद्ध र्मोपेतत्वात्पूर्वधर्मद्विइया ते तओ आउयं विप्पजहंति, तेतओ आउयं विप्पजहित्ता थावरत्ताए पञ्चायंति।थावरा विवुच्चंतिथावरा थावरसंभारकडेणं परित्यागाच्च नागरिक एवासौ न भवतीति // 11 // कम्मुणा णामं च णं अब्भुवयं भवइ थावराउयं च णं पलि पुनरप्यन्यथोदकः पूर्वपक्षमारचयितुमाहक्खीणं भवइ, थावरकायट्ठिइया ते तओ आउयं विप्पजहंति, सवायं उदए पेढालपुत्ते भयवं गोयम एवं वयासी-आउसंतो तओ आउयं विप्पजहित्ता भुजो परलोइयत्ताए पञ्चायंति, ते पाणा गोयमा ! णत्थि णं से केइ परियाए जणं समणोवासगस्स विवुचंति, ते तसा विचंति, ते महाकाया ते चिरट्ठिइया॥११|| एगपाणातिवायविरए वि दंडे निक्खित्ते, कस्स णं तं हेउ? (तसा वीत्यादि असा अपि द्वीन्द्रियाऽऽदयोऽपि ासा इत्युच्यन्ते च संसारिया खलु पाणा, थावरा वि पाणा तसत्ताए पञ्चायंति, तसा साः काससंभारकृतेन कर्मणा, संभारो नाम-अवश्यंतया कर्मणो विपाणाथावरत्ताए पञ्चायंति, थावरकायाओ विप्पमुच्चमाणा सव्वे विपाकानुभवेन वेदनं, तचेह असनामप्रत्येक नामेत्यादिकं नामकर्माभ्यु तसकायंसि उववजंति, तसकायाओ विष्पमुचमाणा सवे पगतं भवति, आसत्वेन यत्परिबद्धमायुष्कं तद्यदोदयप्राप्तं भवति तदा थावरकायंसि उववजंति, तेसिं च णं थावरकायंसि उववन्नाणं काससंभारकृतेन कर्मणा त्रसा इति व्यपदिश्यन्ते, न तदा कथञ्चित्स्था ठाणमेन्नं धत्तं // 12 // वरत्वव्यपदेशो, यदा च तदायुः परिक्षीण भवति, णमिति वाक्यलङ्कारे, (सवायं उदए इत्यादि) सदाचं सवाद वा उदकः पेढालपुत्रो भगवन्तं त्रसकाय स्थितिक च कर्म यदा परिक्षीणं भवति, तच जघन्यतोऽन्त गौतममेवमवादीत्। तद्यथा-आयुष्मन् गौतम! नास्त्यसौ कश्चित्पर्यायो मुहूर्तमुत्कृष्टतः सातिरेकसहस्पद्यसागरोपमपरिमाण, तदा ततस्त्रस- यस्मिन्नेकप्राणातिपातविरमणेऽपि श्रमणोपासकस्य विशिष्टविषयामेव कायस्थितेरभावात्तदायुष्कं परित्यजन्ति, अपराण्यपि तत्सहचरितानि प्राणातिपातनिवृर्ति कुर्वतो दण्डः प्राण्युपमर्दनरूपो निक्षिप्त पूर्वःकर्माणि परित्यज्य स्थावरत्वेन प्रत्यायान्ति, स्थावरा अपि स्थावर परित्यक्तपूर्वो भवति / इदमुक्तं भवति-श्रावकेण असपर्यायमेकमुद्दिश्य संभारकृतेन कर्मणा तत्रोत्पद्यन्ते, स्थावराऽऽदि नाम च तत्राभ्युपगतं प्राणातिपातविरतिव्रतं गृहीतं, संसारिणां च परस्परगमनसंभवात्, तेच भवति / अपराण्यपि तत्सहचरितानि सर्वाऽऽत्मना त्रसत्वं परित्यज्य साः सर्वे ऽपि किल स्थावरत्वमुपगताः ततश्च असानामभावान्निर्विषयं स्थावरत्वेनोदयं यान्ति इत्येवं च व्यवस्थिते कथं स्थावरकायं व्यापदयतो यत्प्रत्याख्यानमिति। एतदेव प्रश्नपूर्वकं दर्शयितुमाह- (कस्य णं तं गृहीतत्रासकायप्राणातिपातनिवृत्तेः श्रावकस्य व्रतभङ्ग इति। किंचान्यत् हेउमित्यादि) णमिति वाक्यलङ्कारे कस्य हेतोरिदमभिधीयते, केन (थावराउयं च णमित्यादि) यदा तदपि स्थावराऽऽयुष्कं परिक्षीणं भवति हेतुनेत्यर्थः / सांसारिकाः प्राणाः परस्परसंसरणशीला यतस्ततः तथा स्थावरका यस्थितिश्च, सा जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतोऽनन्त स्थावराः सामान्येन असतया प्रत्यायान्ति, ासा अपि स्थावरतया कालमसंख्येयाः पुद्रलपरावर्ता इति, ततस्तत्कायस्थितेरभावात्तदायुष्कं प्रत्यायान्ति। तदेवं संसारिणां परस्परगमनं प्रदाधुना यत्परेण विवक्षितं परित्यज्य भूयः पुनरपि पारलौकिकत्वेन स्थावरकाय-स्थितेरभावात् तदाविष्कुर्वन्नाह-(थावरकायाओ इत्यादि) स्थावरकायाद्विप्रमुच्यअसत्वेन सामर्थ्यात्प्रत्यान्ति, तेषां च त्रसानामन्वर्थिकान्यभिधाना मानाः स्वायुषा तत्सहचरितैश्च कर्मभिः सर्वे निरवशेषास्त्रासकाये न्यभिधातुमाह - (ते पाणा वि इत्यादि) ते अससंभारकृतेन कर्मणा समुत्पद्यन्ते, सकायादपि तदायुषा विप्रमुच्यमानाः सर्वे स्थावरकाये समुत्पन्नाः सन्तः सामान्यसंज्ञया प्राणा अप्युच्यन्ते। तथा विशेषतः समुत्पद्यन्ते, तेषां च असानां सर्वेषां स्थावरकायसमुत्पन्नानां स्थानमेतद् 'स' भयचलनयोः, इति धात्वर्थानुगमाद्भयचलनाभ्यामुपपेतास्वसा घात्यं वर्तते, तेन श्रावकेण स्थावरकायवधनिवृत्तेरकरणादतः सर्वरूप अप्युच्यन्ते, तथा महान् कायो येषां ते महाकाया योजनलक्षप्रमाण त्रसकायस्स स्थावर कायत्वेनोत्पत्तेर्निर्विषयं तस्य श्रावकस्य त्रसवधशरीरविकुर्वणात् तथा चिरस्थितिका अप्युच्यन्ते, भवस्थित्यपेक्षया निवृत्तिरूपं प्रत्याख्यानं प्राप्नोति। तद्यथा--केनचिद् व्रत मे वंभूतं गृहीतम् / त्रयस्त्रिंशन्सागरोपमाऽऽयुष्कसद्भावात्,ततस्त्रसपर्याय व्यवस्थितानामेव यथा-मया नगरनिवासी नहन्तव्यस्तचोदसित नगरमतो निर्विषयं तत्तस्य प्रत्याख्यानं तेन गृहीतं, न तु स्थावरका यत्येन व्यवस्थ्तिानामपीति। प्रत्याख्यानम्, एवमत्रापि सर्वेषां असानामभावान्निर्विषयत्वमिति॥१२॥ यस्तु नागरिकद्दष्टान्तो भवतो पन्यस्तोऽसावपि दृष्टान्तदाान्तिकयोर- एवमुदकेनाभिहिते सति तदभ्युपगमेनैव गौतमस्वामी साम्यात्केवलं भवतोऽनुपारिसतगुरुकुलवासित्वमाविष्करोति। तथाहि दूषयितुमाहनगर धर्मं रुपयुक्तो नागरिकः, स च मया न हन्तव्य इति प्रतिज्ञा गृहीत्वा सवायं भगवं गोयमे उदयं पेढालपुतं एवं वयासीणो यदा तमेव व्यापादयति बहिःस्थितं पर्यायाऽऽपत्रं तदातस्य किल व्रतभङ्ग | खलु आउसो ? अस्साकं वत्तव्वएणं तुम चे व