________________ पेढालपुत्त 1081- अभिधानराजेन्द्रः - भाग-५ पेढालपुत्त णं णा (ना) लंदा*नामं बाहिरिया होत्था, अणेगभवणसयसन्निविट्ठा० जाव पडिरूवा ||1|| तत्थ णं नालंदाए बाहिरियाए लेवे नाम गाहावई होत्था, अड्डे दित्ते वित्ते वित्थिण्णविपुलभवणसयणाऽऽसणजाणवाहणाऽऽइण्णे बहुधणबहुजायरूवरजते आओगपओगसंपउत्ते विच्छड्डि यपउरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूए बहुजणस्स अपरिभूए यावि होत्था।|| सूत्रार्थस्त्वयम् सप्तम्यर्थे तृतीया, यस्मिन्काले यस्मिंश्चावसरे राजगृहं नगरं यथोक्लविशेषणविशिष्टमासीत्, तस्मिन् काले तस्मिश्च समये इदमभिधीयते। राजगृहामेव विशिनष्टिप्रसादाः संजाता यस्मिंस्तत्प्रासादितमाभोगमद्वा, अत एवं दर्शनीयं-दर्शनयोग्यं दृष्टि सुखहेतुत्वात्, तथाऽऽभिमुख्येन रूपं यस्य तदभिरुप तथा अप्रतिरुपमनन्यसदृशं, प्रतिरूपं वा प्रतिबिम्बं वा स्वर्गनिवेशस्य, तदेवंभूतं राजगृहं नाम नगर 'होत्थ' त्ति, आसीत् , (तद्वर्णकः 'रायगिह' शब्दे वक्ष्यते) यद्यपि तत्कालायेऽपि सत्ता तथाऽप्यतीताऽऽख्यानकसमाश्रय णादासीदित्युक्लम्। तस्य च राजगृहस्य बहिरुत्तरपूर्वस्यां दिशि नालन्दा नामबाहिरिका आसीत्, सा चानेकभवन शतसन्निविष्टा-अनेकभवनशतसंकीर्णेत्यर्थः / / 1 / / सूत्र। *(नालन्दा चैवं व्युत्पाद्यते-प्रतिषेधवाचिनो नकारस्य तदर्थस्यैवालशब्दस्य 'डुदा दाने' इत्येतस्य धातोर्मीलनेन नालं ददातीति नालन्दा / इदमुक्तं भवति-प्रतिषेधप्रतिषेधेन धात्वर्थस्यैव प्राकृतस्य गमनात्सदाऽर्थिभ्यो यथाऽभिलषितं ददातीति नालंदाराजगृहनगर बाहिरिका, तस्यां भवं नालन्दीयमिदमध्ययन, अनेन चाऽभि धानेन समस्तोऽप्युपोदघात उपक्रमरुप आवेदितो भवति तत्स्वरूपं च पर्यन्ते स्वत एव नियुक्तिकारः 'पासावचिजे' इत्यादिगाथया निवेदयिष्यतीति)। साम्प्रतं सम्भविनमलंशब्दस्य निक्षेपं नादौ परित्यज्य कर्तुमाह-- णामअलं ठवणअलं, दव्वअलं चेव होइ भावअलं। एसो अलसद्दम्मि उ, निक्खेवो चउविहो होइ॥२०१।। तत्र-अमानोनाः प्रतिषेधवाचकाः। तद्यथा-अगौः अघट इत्याद्यकारः प्रायां द्रव्यस्यैव प्रतिषेधवाचीते अलं दानेन सहास्य प्रयोगाभावः, माकारस्त्वनागतक्रियाया निषेधं विधत्ते, तद्यथा-मा काषींस्त्वकार्य, मामस्थाः संस्थानो, युष्मदधिष्ठितदिगेव वीतायेत्यादि / नोकारस्तु देशनिषेधे सर्व निषेधे च वर्त्तते, तद्यथा-नोघटो घटैकदेशे घटैकदेशनिषेधेन, तथा हास्याऽऽदयौ नोकषायाः कषायमोहनीयकदेशभूताः, नकारस्तु समस्तद्रव्यक्रियाप्रतिषेधाऽभिधायी, तद्यथा-न द्रव्यं न कर्म न गुणोऽभावः, तथा नाकर्ष, न करोमि, न करिष्यामीत्यादि। तथाऽन्यैरप्युक्तम्"न (नैव) यातिन तत्राऽसी-दस्ति पश्चान्नवांशवत्। जहाति पूर्व नाऽऽधार-महो व्यसनसंततिः / / 1 / / " किं चान्यत् 'गतं न गम्यते ताव-दगतं नैव गम्यते। गतागतविनिर्मुक्त, गम्यमानं तु गम्यते // 1 // " इत्यादि। तदेवमत्र नकारःप्रतिषेधविधायकोऽप्युपात्तः, अलंशब्दोऽपि यद्यपि, अलंपर्याप्तिवारणभूषणेष्यपीति, त्रिष्वर्थेषु पठ्यते, तथाऽपीह प्रतिषेधवाचकेन नञा सा हचर्यात्प्रतिषेधार्थ एवं गृह्यते, तत्रा चालशब्दे नामस्थापना द्रव्यभावभेदाच्चतुर्विधो निक्षेपो भवति, ता नामालम्यस्य चेतनस्य अचेतनस्य वा अलामिति नाम क्रियते, स्थापनाऽलंतुयत्र क्वचिचित्रापुस्तकाऽऽदौ पापनिषेधं कुर्वन्साधुः स्थाप्यते, द्रव्यनिषेधस्तु नोआगमतोज्ञशरीरव्यतिरिक्तो द्रव्यस्य चौराऽऽद्यादृतस्यैहिकापायभीरुणायो निषेधः क्रियते स द्रव्यनिषेधः, एवं द्रव्येण द्रव्याद्रव्ये वा निषेधः / / 201 / / भावनिषेधं तु स्वत एव नियुक्तिकारोऽलंशब्दस्य संभविनमर्थ दर्शयन्विभणिषुराहपञ्जत्तीभावे खलु, पढमो बीओ भवे अलंकारे। ततितो उ पडीसेहे, अलसद्दो होइनायव्वो // 202 / / पर्याप्तिभावः-सामर्थ्य , तत्राऽलंशब्दो वर्तते, अलं मल्लो मल्लाय, समर्थ इत्यर्थः, लोकोत्तरेऽपि "नालं ते तव ताणाए वा सरणाए वा''। अन्यैरप्युक्तम्-"द्रव्यास्तिकरथाऽऽरूढः, पर्यायोदयतकार्मुकः। युक्ति सन्नाहवान् वादी, कुवादिभ्यो भवत्यलम्।।१।।" अयं प्रथमोऽलंशब्दार्थों भवति, खलुशब्दो वाक्यालङ्कारे, द्वितीयस्त्वर्थोऽलङ्कार-अलङ्कारविषये भवेत, संभावनाया लिङ् तद्यथा अलड्कृतं देव देवेन स्वकुलं जगच नाभिसूनुना इत्यादि। तृतीयस्त्वलं शब्दार्थः प्रतिषेधे ज्ञातव्यो भवति, तद्यथा-अलं मे गृह वासेन। तथा अलं पापेन कर्मणा।' उक्तंच-"अलं कुतीर्थैरिह पर्युपासितैरलं वितर्काऽऽकुलकाहलैर्मतैः। अलं च मे कामगुणैनिषेवितैर्भयंकरा ये हि परत्राचेह च।।२०२।।" (मूलसूत्र) (तत्थ)तस्यां च नालन्दायाम् लेपो नाम 'गृहपतिः कुटुम्बिक आसीत् च चाऽऽढयो दीप्तः-तेजस्वी 'वित्तः सर्वजनविख्यातो विस्तीर्ण विपुलभवनशयनाऽऽसनथानवाहनाऽऽकीर्णो बहुधनबहुजातरूपरजतः आयोगाःअर्थोपाया यानपात्रोष्ट्रमण्ड लिकाऽऽदयः, तथा प्रयोजनं प्रयोगःप्रायोगिकत्वं तैरायोगप्रयोगैः संप्रयुक्तः-समन्वितः, तथेतश्चेतश्च विक्षिप्तप्रचुरभक्तपानो बहुदास्याऽऽदिपरिवृत्तो बहुजनस्यापरिभूतश्चासीत्। तदियता विशेषणकदम्बकनैहिकगुणाऽऽविष्करणेन द्रव्यसंपदभिहिता // 2 // अधुनाऽऽमुष्मिकगुणाऽऽविर्भावन भावसंपदभिधीयतेसे णं लेवे नाम गाहावई समणोवासए यावि होत्था, अभिगयजीवाजीवे० जाव विहरइ, निग्गंथे पावयणे निस्संकिए निकं खिए निटिवति गिच्छे लद्धढे गहियढे पुच्छियडे विणिच्छि यढे अभिगहियढे अद्विमिंजापेम्माणुरागरत्ते, अयमाउसो ! निग्गंथे पावयणे अयं अट्ठ अयं परमटे सेसे