________________ पूरिम 1080- अभिधानराजेन्द्रः - भाग-५ पेढालपुत्त पेच्छ (देशी) दृष्टमात्राभिलाषिणि, दे० नो०६ वर्ग 58 गाथा। पेजबंधण न० (प्रेमबन्धन) बन्धभेदे, प्रेम्णः प्रेमलक्षणवित्त विकारपेच्छंत त्रिी० (प्रेक्षमाण) पश्यति, प्रो० 4 पाद। सम्पादकमोहनीय कर्मपुद्गलराशेर्बन्धनं जीवप्रदेशेषु योगप्रत्ययतः पेच्छक त्रिी० (प्रेक्षक) दर्शके, आवे० 4 ओ०। प्रकृति स्वरूपतया प्रदेशरूपतया च सम्बन्धनम्। तथा--कषायप्रत्ययतः पेच्छण ने० (प्रेक्षण) नानाविधवंशखेलकाऽऽदिसंबन्धिनि कौतुकदर्शने, स्थित्यनुभागविशेषाऽऽपादनं च प्रेमबन्धः। स्था०२ ठा० 4 उ०। प्रश्ने० 4 संवे० द्वार / प्रेक्षणके, ज्ञो०१ श्रु० 8 अ० / पेज्जवत्तिया स्त्री० [प्रेम(वृत्तिका)प्रत्यया] प्रेम-रागोवृत्तिर्वर्त्त, नरुप, प्रत्ययो वा हेतुर्यस्याः सा प्रेमवृत्तिका, प्रेमप्रत्यथा वा। स्था०। मूभिदे, पेच्छाणग ने० (प्रेक्षणक) प्रेक्षाविधौ, "पेच्छणगा वि णडादी।' पञ्चा० मूर्छा द्विविधा-"पेज्जवत्तिया चेव, दोसवत्तिया चेव / पेज्जवत्तिया मुच्छा 6 विव०। दुविहा पण्णत्ता। माए चेव, लोभेचेव।" स्था० 2 ठा०४ उ०। (व्याख्या पेच्छणघरग न० (प्रेक्षणगृहक) प्रेक्षणं प्रेक्षणकम्, तदगृहम्। ज्ञा०१ श्रु० स्वस्वस्थाने) रागप्रत्ययायां क्रियायाम, स्था०५ ठा०२ उ०। आव०। 3 अ० / प्रेक्षणकभवने, यत्राऽऽगत्त्य प्रेक्षणकानि विदधति निरीक्षन्ते "पेज़ नाम'' राग इत्यर्थः / अथवा-" तं वयणं उदाहरति, करेति वा, च०। जी०३ प्रति०४ अधि०।०। रा०ा स्था०। आ० म०। जेण परस्स रागो भवति।''आ० चू० 4 अ०। पेच्छणघरमंडवपुं० (प्रेक्षणगृहमण्डप) प्रेक्षाभवनमण्डपे, रा०। पेजविहि पुं० (पेयविधि) पेयाऽऽहारप्रकारे, उपा० 1 अ०। पेच्छणिज त्रि० (प्रेक्षणीय) द्रष्टव्ये, "उत्ताणणयणपेच्छणिजा।" सौभा पेजल (देशी ) वैपुल्ये, दे० ना० 6 वर्ग 7 गाथा। ग्यातिशयादुत्ता निकैरनिमिषितैर्नयनैःलोचनेः प्रेक्षणीयाः। औ० / पेच्छास्त्री० (प्रेक्षा) प्रेक्षणके, स्था०४ ठा०२ उ०। पेट्ट न० (पेट्ट) उदरे, दर्श० 1 तत्व। पेच्छाघरमंडव पुं० (प्रेक्षागृहमण्डप) प्रेक्षा प्रेक्षणं, तदर्थ गृहरूपा मण्डपाः पेडइअ (देशी) कणाऽऽदिविक्रेतरि वणिजि, दे० ना०६ वर्ग 56 गाथा। प्रेक्षागृहमण्डपाः / स्था० 4 ठा०२ उ०। पेक्षणकगृहकेषु यत्राऽऽगत्य पेडा स्त्री० (पेटा) मञ्जूषायाम्, ज्ञा०१ श्रु० 1 अ० / नि० / जनप्रतीते प्रेक्षणकानि विदधति निरीक्षन्ते च / रा० / जं० / वंशदलमयं वस्त्राऽऽदिस्थाने सा च चतुरस्रा भवति ततश्च साधुरपेच्छिऊण अव्य० (प्रेक्ष्य) दृष्ट्वेत्यर्थे, "पेच्छिऊण कीलता" पञ्चा० भिग्रहविशेषद्यस्यां गोचरचर्यायां ग्रामाऽऽदि / क्षेत्र पेटावचतुरस्त्र ७विव०। विभजन्विहरति। तादृशि गोचरचर्या भेदे, स्था० 6 ठा० 1 बृ० / ग० / ध० उत्त०। दशा०। पेज्जन० (प्रेमन्) प्रियस्य भावः कर्म वा प्रेमा अनभिव्यक्त मायालोभस्वभावे पेड्डा (देशी) भित्ति द्वार-महिषीषु, दे० ना०६ वर्ग 80 गाथा। अभिष्वङ्गमा, दशा०६ अ०। स्नेहविशेषे, प्रव०४१ द्वार। स्था०। ज्ञा०। “एगे पेजे।' स्था० 1 ठा०। पुत्राकलाधन धान्याऽऽद्यात्मीयेषु पेढ पुं० (पीठ)"नीड-पीठे वा" ||811 / 106 / / इतीत एत्वम् / प्रा०१ रागे, भ०१२ श०५ उ० / स्था० / दर्श० / सूत्र० / स चानर्थहेतुरिति पादा "धातुपाषाणकाष्ठश्च, त्रिविधः पीठ उच्यते, स्थानविशेष, वाच०। उक्तम्- "रागः संपाद्यमानोऽऽपि, तापयत्येव देहिनम्। कोठरस्थो ज्व- पेढाइहर पुं० (पीठाऽऽदिधर) कल्पपीठनियुक्तिज्ञातरि, पं०व० 4 द्वार। लण्ये, दावानल इव द्रुमम / / 1 / / " दर्श०१ तत्व। * यथा दीप्तो, पेढाल पुं० (पेढाल) दृढभूमिनामकाङ्ग देशीयजनपदीये, आव० संदंसणेण पीई, पीई उ रई रई उ वीसंभो। 1 अ०। "ततो सामी दढभूमिं गतो, तीसे बाहि पेढालं नाम उजाण, वीसंभाओ पणओ, पंचविहं वड्डए पेज।। तत्थ पोलोसं नाम चेइयं'' आव० 1 अ०। "दढभूमी बहुभेच्छा, पेढालसंदर्शनेनोभयोरपि प्रथमतः प्रीतिरुपजायते, ततः प्रीत्यारतिः ग्गाममागतो भयवा' दृढभूमिमि बहुम्लेच्छा, ता पेढाल नाम ग्राम गतो भगवान्। आ० म०१ अ०। आ० चू० / आ० क०। चेटकदुहितुः चित्तविश्रान्तिः, रतेश्च विश्रम्भोविश्वासः, विश्वासाच मिथः कथादि कुर्वतोः प्रण्योऽशुभे रागो जायते एवं पञ्चविधं पञ्चभिः प्रकारैः प्रेम सुज्येष्ठायाः पुत्रस्य महेश्वरव्यन्तरत्वेन जनिष्यमाणस्य विद्याशिक्षके स्वनामख्याते विद्यासिद्धे, आव०१ अ०। भविष्यति भरतक्षेत्राजे अष्टमे वर्द्धते / बृ० 1 उ०३ प्रक०। जिने, प्रव०७ द्वार। ती० आव०गोलाऽऽकारे, ''पेढालनिअक्कलव* प्रेयस् त्रि० अतिशयेने प्रिये, औ० / प्रकर्षण वा इज्या पूजाऽस्येति दृलाई परिमंडलत्थम्मि।'' पाइ० ना० 84 गाथा। प्रेज्यम् / पूज्ये, औ०। पेढालपुत्त पुं० (पेढालपुत्रा) भरतक्षेत्रो आगामिष्यन्त्यामुत्सर्पिण्या * प्रेयं त्रि० नेतव्ये, और भविष्यति अष्टमे जिने, स०६ सम० ति०। पावापात्यीये स्थानामके *पेय नि०"वोत्तरीयानीय-तीय-कृद्ये जः" ||8/1 / 248| स्थाविरे, स्था०६ ठा०। तेन सह गौतमर्षि सम्वाद इत्थं नालन्दीयेऽइति यस्य ज्जः / प्रा०१पाद। जलमद्यदुग्धाऽऽदौ, ज्ञा०१ श्रु०१६ अ०) ध्ययने उक्तम्प्रश्न०। पातव्यपदार्थे, वाच०। तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था, पेज्जदोसाणुगय त्रि० (प्रेमद्वेषानुगत) प्रेमद्वेषाभ्यामनुगतः / उत्त० पाई० रिद्धिस्थिमितसमिद्धे, वण्णओ-जाव पडिरुवे / तस्स णं 4 अ०। रागद्वेषानुगते, उत्त० 4 अ०। रायगिहस्स नयरस्स बहिया उत्तपुरच्छिमे दिसीभाए एत्थ