________________ पूरिम 1076- अभिधानराजेन्द्रः - भाग-५ पेच्छ 4 उ० / येन वंशशलाकाऽऽदिमयपञ्जराऽऽदि पूर्यते। रा०। यल्लघुच्छिद्रे | पेआल (देशी ) प्रमाणे, दे० ना०६ वर्ग 57 गाथा। निवेशेन पूर्यते। ज०१ वक्ष० / जी०। येन कूर्ताऽऽदि वा पूर्यते। ज्ञा०१ पेआहिव पुं० (मेताधिप) यमे, 'पेआहिवो कयंतो, कीणा सो अंतओ श्रु०१ अ०। दशा०। आचा०। पित्तलाऽऽदिमयप्रतिभावद्भरिमे पदार्थ , जमो कालो।" पाइ० ना० 24 गाथा। ग०२ अधि० / अनु० / ज्ञा० / आचा०। पेंड (देशी ) खण्डवलययोः, दे० ना०६ वर्ग 81 गाथा। पूरिमा स्त्री० (पूरिमा) गान्धारग्रामस्य तृतीयमूर्च्छनायाम्, स्था०७ ठा०। पेंडअ (देशी) तरुणे, षण्डे, दे० ना०६ वर्ग 53 गाथा। पूरी (देशी) तन्तुवायोपकरणे, दे० ना०६ वर्ग 56 गाथा। पेंडधव (देशी) खड्ने, दे० ना० 6 वर्ग 56 गाथा। पूरोट्टि (देशी) अवकरे, दे० ना०६ वर्ग 57 गाथा। पें डबाल (देशी) रसे, दे० ना०६ वर्ग 58 गाथा। पूलिय न० (पूलित) तृणसमुदायग्रन्थौ, नि० चू० 1 उ०। पेंडार (देशी) गोपे, देवराजस्य महिषीपाले, दे० ना०६ वर्ग 58 गाथा। पूवपुं० (पूप) अपूपे, (पुआ) बृ० 1 उ० 3 प्रक०। पेंढा (देशी) मद्ये, दे० ना० 6 वर्ग 5 गाथा। पूवलग पुं० (पूपलग) मिश्पूपे, नि० चू०१ उ०। पेइयंग न० (पैतृकाङ्ग) शुक्रविकारबहुले शरीराङ्गे भ०। पूवलिकाखायय पु० (पूपलिकाखादक) भाषणवेलायां चवचवाशब्द कइ णं भंते ! पेइयंगा पण्णत्ता ? गोयमा ! तओ पेइयंगा कारके, बृ०१ उ०३ प्रक०। (पूपलिकाखादकस्य स्वरूपम्' पडिबद्धसिज्जा' शब्देऽस्मिन्ने भागे 33 पृष्ठ गतम) पण्णत्ता / तं जहा-अट्ठिअद्विमिंजाकेसमंसु (श्मश्रु) रोमनहे। पूविगा स्त्री०(पूपिका) तिलमोदके, नि० चू०१६ उ०। (पेइयंग त्ति) पैतृकाङ्गानि, शुक्रविकारबहुलानीत्यर्थः / (अद्विमिंज त्ति) अस्थिमध्यावयवः, केशाऽऽदिक बहुसमानरूपत्वापूसपु० (पुष्य)"लुप्त.य.र.व.श.प.सं.श.प.सां.दीर्घः // 8/1 / 421 // इति लुप्तकारान्पूर्रय दीर्घः / पा०१ पाद / वृहस्पति देवताके नक्षत्राभेदे, देकमेव / उभयव्यतिरिक्तानि तु शुक्रशोणितयोः समविकाररूपत्वात् अनु०। स्था०। "दो पूसा" स्था०२ ठा०३ उ०। ज्यो०। सातवाहन पितृमात्रौः साधारणनीति। भ०१श०७ उ०। शुकयोः, दे० ना० 6 वर्ग 80 गाथा। पेऊस न० (पीयूष) "एत्पीयूषाऽऽपीड-विभीतक-कीदृशे* पूषन् पुं० सूर्य, स्वमानख्याते देवविशेष, जं०७ वक्ष० / ति०। हशे"||८१||१५|| इतीत एत्वम्। 'पेऊसं।' अमृते, प्रा०१ पाद। * पुष (धा०) पुष्टौ, "रुषाऽऽदीनां दीर्घः" ||814 // 236|| प्रति पुषो / पेक्खण न० (प्रेक्षण) दृशिरुत्प्रेक्षणे। प्रत्यक्षस्य प्रकृष्ट चेक्षणे, प्रा०४ पाद। दीर्घः / 'पूसइ' / पुष्यति / प्रा० 4 पाद। पेक्खिदुं अव्य० (प्रेक्षितुम्) द्रष्टुमित्यर्थे , "अमचलक्खशं पेखिदूं पूसअ पुं० (पूष्यक) शुक्रे, "कणइल्लो पूसओ कीरो।'' पाइ० ना० इंदाप्येव आगश्चदि" / (32 सूत्रा) प्रा०४ पाद। 125 गाथा। पेक्खिय त्रि० (प्रेक्षित) प्रत्युपेक्षिते, नि० चू०२ उ०।अवलोकने, व्य० पूसगिरि पुं० (पुष्पगिरि) गिरिभेद, कल्प० 1 अधि०१ क्षण। 10 उ०। स्था०। पूसफली स्त्री० (पुष्पफली) वल्लीभेदे, प्रज्ञा० १पद। पेच अव्य० (प्रेत्य) जन्मान्तरे, आचा०१श्रु०१ अ०। परलोके, विशे०। पूसमाणव पुं० (पुष्पमाणय) नग्नाऽऽचार्य, ज्ञा० 1 श्रु०१ अ०। मागधे, सूत्र०। कल्प०१ अधि०५क्षण। जं०। भ०। पेचभव पुं०(पेत्यभव) जन्मान्तरे, ज्ञा०१ श्रु०१ अ०। विशे०। (अथ पूसमित्त पुं० (पुष्पमित्रा) तगरायां नगर्यां कस्यचिदाचार्यस्य स्वनाम विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविशतिन प्रेत्य संज्ञाऽख्याते शिष्ये, व्य०३ उ०। सङ्घवर्धननगरराज मुण्डिपकारा जोपदेशक स्तीत्यादिवेदवाक्यजनितसन्देहभाज इन्द्र भूतेः 'आता' शब्दे द्वितीयवसुंभूत्याचार्यशिष्ये, बहुश्रुते, आ० चू०४ अ०। आर्यरक्षितसूरिशिष्ये, भागे 176 पृष्ठे समाधानम्) तदगच्छे हि त्रयः पुष्पमित्राः-दुर्बलिकापुष्पमित्रः, वस्त्रपुष्पमित्राः, पेचभाव पुं० (प्रेत्यभाव) संसारे, स्था०। परलोकसद्भावे, सूत्रा० 1 श्रु० घृतपुष्पामित्राश्चेति। आव०१ अ०। आ० चू०। थूणानामसन्निवेशजाते 12 अ०। ब्राह्मणविशेषे वीरजिनपूर्वभवजीवे, आ० चू०१ अ०। पेचभाविय त्रि० (प्रेत्यभाविक) प्रेत्यजन्मातरे भवति शुद्धफलतया पूसमित्तिय पुं० (पुष्पमित्रीय) स्थविराद्धारीतसगोत्रान्निर्गतस्य चारण- परिणमयतीत्येवंशीलं प्रेत्यभाविकम्। जन्मान्तरे शुभफलजनके,प्रश्न० गणस्य चतुर्थे कुले, कल्प०२ अधि०८ क्षण। १संब०द्वार। पूसाण पुं० (पूषन) "पुंस्यन आणो राजवच" ||||3||56|| इति / पेचसण्णा स्त्री० (प्रेत्यसंज्ञा) मृत्वा पुनर्जन्मनि, आ०म०१ अ०। पुल्लिङ्गे वर्तमानस्थान्नन्तस्य स्थाने आणाऽऽदेशः। 'पुसाणो।' सूर्ये, / पेच्छधा० (दृश्) प्रेक्षणे, "दृशो निअच्छ-पेच्छावयच्छा वयज्झप्रा०३ पाद। वज-सव्वव-देक्खौ अक्खावक्खावअक्ख-पुलोए-पुलए पेश्रवण न० (प्रेतवन) श्मशाने, "पेअवणं पिउवणं मसाणं च / ' पाइ० -निआवआस-पासाः"||४|१८१।। इति दृशेः पेच्छाऽऽदेशः। ना०१५८ गाथा। 'पेच्छइ। 'प्रा०४ पाद।