________________ पूयाभत्त 1078- अमिधानराजेन्द्रः - भाग-५ पूरिम चेतित, कृतं चेत्येकार्थः। प्राभृतिका प्रहेणकमिति एकार्थे / उपकरणं- दोषा भद्रकप्रान्तकृता अभूवन्निति / वृ०२ उ०। वस्त्राऽऽदिकं, वस्त्रं, चेह क्षौमिकं गृह्यते, तच्च परिधानं प्रावरेणं वा पूज्यानां | पूयारिह त्रि० (पूजाऽर्ह) पूजामर्हतीति पूजाऽर्हः। पूजयितुमर्हे, आ० म० दातव्यम् / आदिग्रहणात्पाखण्डिनः प्रतिग्रहो वा कम्बलं वा, 10 एकादशप्रतिमा प्रतिपित्सोर्वा रजोहरणं दातव्यम् / एवमादिको यावान् | पूयाविहि पुं० (पूजाविधि) पूजाप्रतिपादके स्वनामख्याते ग्रन्थे, ध०२ विभागो घटते, यद्वा-यद्यस्योपकरणं योग्यं तद्वक्तव्यम्। अधि०। निट्ठिय कडं च उक्को-सकं च दिण्णं तु जाणसु णिसहूं। पूयासकार पुं० (पूजासत्कार) पूजा स्तवाऽऽदिरूपा तत्पूर्वकः सत्कारो भुत्तुव्वरियं पडिहा-रितं तु इयरं पुणो चत्तं // 356 / / वस्त्राभ्यर्चनम्। पूजायां वा आदरः पूजासत्कारः। स्तवाऽदिरूपे सत्कारेः निष्ठितं कृतमित्येकोऽर्थः, यद्वा यदुत्कृष्टं वस्त्राऽऽदि प्राप्तमितिकृत्वा स्था०६ठा०। निष्ठितमुच्यते / यत्तु दत्तं तन्निसृष्ट जानीहि / भुक्तोद्वरितं भूयोऽस्माकं पूयासक्कारथिरीकरणट्ठया स्त्री० (पूजासत्कारस्थिरी-करणार्थता) प्रत्यर्पणीयमिति यत्प्रतिज्ञातं तत्प्रातिहारिकम्; इतरत्पुनरप्रातिहारिक पूजासत्कारयोः पूर्वप्राप्तयोः स्थिरताहेती, अस्थिरयोः पूजासत्कारयोः सागारिकेण भक्तभुपकरण वा यत् त्यक्तं, निर्देयतया दत्तमित्यर्थः / स्थिरीकरणार्थे, भ० 15 श०। एवंविधं प्रातिहारिकदत्तं शय्यातरपिण्ड इति कृत्वा न गृहीतव्यम्। पूयासकारलाभट्ठिीण) त्रि० (पूजासत्कारलाभार्थिन्) पूजा ऽऽद्यर्थः क्रियासु प्रवर्तमाने, सूत्रा०१ श्रु०१६ अ०। सूत्रम् पूयाहज्ज त्रि० (पूजाऽऽहार्य) पूजितपूजके, स्था०५ ठा० 3 उ०। सागारियस्स पूयाभत्ते उद्देमिए चेइए. जाव पाडिहारिए, तं नो / पूर धा० (पूरि) पृ-णिच् / पूरणे, "पूरैः अग्घाडाग्यवोद्भुमा - सागारियस्स परिजणो देजा, सागारियस्स पूया देजा, तम्हा ङगुमाहिरेमाः" // 4 / 166 // इति पूरेरग्धाडाऽऽदयः पञ्चाऽऽदेशाः। दावए, नो से कप्पइ पडिगाहित्तए // 26 // अग्घाडइ। उग्घवइ / उद्धमइ / अडगमइ। अहि रेमइ। पूरइ। पूरयते। अस्य व्याख्या प्राग्वत् / नवरम् अन्यं न सागरिकजनो दद्यात् कि तु प्रा०४ पाद। सागारिकस्य पूज्यः संबधी स्वाम्यादिर्दद्यात्, तथापि न कल्पते, * पूर पुं० पूरणे, स्था० 4 ठा० 4 उ०। नदीप्रवाहे, वृ० 4 उ० / प्रातिहारिकतया दत्तमितिकृत्वा सागारिकपिण्डत्वात् / पूरंतिया स्त्री० (पूरयन्तिका) पर्षद्भदे, साच यदा राजा निर्गच्छति तस्मिन् सूत्रम् - निर्गते यः कोऽपि महान् जनः स सर्वोऽपि राज्ञो ढौकते यावद गृहं नायाति, सागारियस्स पूयाभत्ते उद्देसिए चेइयाए पाहुडियाए सागारियस्स सा पर्षत पूरयन्तिका। बृ० 1 उ०१ प्रक०। उवगरणजाए निट्ठिए निसट्टे अपाडिहारिए तं सागारिओ देइ, | पूरगपुं० (पूरक) पूरयतीतिपूरकः / आ० चू०१अ० / अन्तर्वृत्तौ प्राणायाम, सागारियस्स परिजणो देइ, तम्हा दावए, नो से कप्पड़ द्वा०२२ द्वा०। पडिग्गाहित्तए|२७|| पूरण न० (पूरण) पूरेः ल्युट् / पालने, पारगमने 'पारणं ति वा पूरणं तिवा अयमप्रातिहारिकतया सागारिकपिण्डो न भवति, परं सागारिक- पालणं ति वा पारगमणं ति वा एगट्ठा।" आ० चू० 5 अ० / पूरयतीति स्ततपरिजनो वा ददातीति कृत्वा प्रक्षेपकाऽऽदि दोषसद्धावान्न कल्पते। पूरणः / पूरके, विशे०। चमरस्या सुरेन्द्रस्य पूर्वभवजीवे, जम्बूद्वीपे भारते सूत्रम् वर्षे विन्ध्यगिरिपादमूले वेभेलसन्निवेशे जाते गृहपतौ, भ० 3 श०२ सागारियस्स पूयाभत्ते. जाव अपाडिहारिए तं नो सा गारिओ उ० / उपा० / ('चमर' शब्दे तृतीय भागे 1112 पृष्ठे कथोक्ता) दशाना देइ, नो सागारियस्स परियणो देइ, सागारियस्स पूया देइ, तम्हा दशार्हाणमष्टमे, अन्त०१ श्रु० 1 वर्ग 1 अ०। सूर्ये, दे० ना०६ वर्ग 56 दावए, एवं से कप्पइ पडिग्गाहित्तए / / 28|| गाथा / सलिलावतीविजये वीतशोकाया राजधान्या नृपस्य बलस्य धारण्यां जाते पुो च / ज्ञा० 1 श्रु०८ अ०। अत्र सागरिकेण दृष्टं सत्पूज्योऽप्रातिहारिकं ददातीति कृत्वा कल्पते, पूरयं न० (पूरयत्) शब्दव्याप्तं कुर्वन्नित्यर्थः। तस्मिन् कल्प०१ अधि०३ परं द्वितीयपदे, नोत्सर्गतः। क्षण। यत आह पूरित्तए अव्य० (परयितुम) पूरणं कर्तुमित्यर्थे, आचा०१ श्रु०३ अ०२ उ०। पूयाभत्ते चेतिएँ, उवकरणे णिट्टिते णिसट्टेय। पूरिगा स्त्री० (पूरिका) पूर्यत स्तोकैरपि तन्तुभिः पूर्णा भवतीति पूरिका। तं पिन कप्पति घेत, पक्खेवगप्तादिणो दोसा॥३६०।। / स्थूलगुणमयपटे, जीत० / बृ० / पूज्यानामर्थाय यद्भक्तं चेतितं कृतं, यचोपकरणं निष्ठितं, तत्तेभ्यो | पूरिम न० (पूरिम) पूरेण पूरणेन निर्वृत्तं पूरिमम् / मृन्मये अनेकनिसृष्टमप्रातिहारिकतया प्रदत्तं, तदपि न कल्पते ग्रहीतुं, प्रक्षेपकाऽऽदयो | च्छिद्रवंशलाकाऽऽदिपञ्चरे च / पापुष्पैः पूर्यते / स्था० 4 ठा० /