________________ पूतिणिव्वलणमास 1073- अभिधानराजेन्द्रः - भाग-५ पूया स्य निर्बलनस्फेटनं तप्तप्रधानो मासः पूतिनिर्वलनमासः। प्रमोदमासे, परिपके पूपे, ध०२ अधि० 1 आचा० / अपूपाऽऽदिके, वृ० 1 उ०३ यत्र निरूढप्रायश्चित्तो जनः प्रमोदते। व्य०३ उ०। प्रक०1 पूतिपिण्णाग न० (पूतिपिण्याक) कुथितखले, आचा०२ श्रु०१ चू०१ | पूयली स्त्री० (पूतपटी) पूतपढ्याम्, भ० 15 श०। अ०८ उ०1 पूया स्त्री० (पूजा) पूज' पूजायाम् अस्मात् "गुरोश्च हलः"१८।३१३। पूय त्रि०(पूत) पवित्रो, अष्ट०३२ अष्ट०। इत्यप्रत्ययान्तस्य पूजनं पूजा। प्रशस्तम नोवाकायचेष्टायाम्, आव०३ * पूय नं० पक्के रुधिरे, सूत्र०१ श्रु० 5 अ०१ उ०। प्रश्न० / प्रज्ञा०। अ०स०। सत्कारे, पञ्चा०६ विव०। गायत्र्यादिपाठपूर्वक सन्ध्याऽर्चने, स० / ज्ञा० / आचा०। "पक्कं सोणियं पूयं भण्णति। " नि० चू० 3 उ०। अनु० / पुष्पाऽऽदिभिरर्चने, स्था०३ ठा०३ उ० / गन्धमाल्यव स्त्रापात्रानपानप्रदानाऽऽदिसत्कारे, हा०२ अष्ट० / सङ्घा० / यथोचि पूयग न० (पूतग) शुभगन्धवति पुरीषे, ज्ञा०१ श्रु०६ अ०। त्येन पुष्पफलाऽऽहारवस्त्राऽऽदिभिरुपचारे, प्रव०१ द्वार / स्था० / पूयट्ठाण न० (पूजारस्थान) पूजायाः स्थानं पूजास्थाम / पूजाऽहे , स्तवाऽऽदिभिः सपर्यायाम्, दर्श०१ तत्व / (प्रतिष्ठितस्य जिनबिम्बस्य दश०१ अ०। पूजाविधिः समग्रोऽपि 'चेइय' शब्दे तृतीयभागे 1277 पृष्ठे उक्तः) पूयट्ठि(पण) त्रि० (पूजार्थिन) पूजामर्थयते यः सः पूजार्थी। पूजाकामे, ('अट्टपुप्फी' शब्दे प्रथमभागे 245 पृष्ठे तत्पूजोक्ता) (सिद्धबलिस०३सम०। विधानमपि चेइय' शब्दे तृतीयभागे 1274 पृष्ठ उक्तम्) (पूजार्थ गप्पन पूयण न० (पूजन) वस्त्रपात्राऽऽदिना (सूत्रा० 1 श्रु०१ अ०। उत्त०। धरेत् इति गणधर' शब्दे तृतीयभागे 332 पृष्ठे उक्तम्) प्रोतपुष्पैः पूजादश०) सत्कारे, सूत्र०१श्रु०१२ अ० आचा०। वस्त्रपात्राऽऽदिलाभे, प्रोतपुष्पैः पूजनाक्षराणि साम्प्रतं श्राद्धदिनकृत्यसत्कानिज्ञातानि सन्ति सूत्रा०१ श्रु०१३ अ०॥ दश०ा सत्कारपुरस्कारे, सूत्रा०१श्रु०४ अ०१ 1 / तथा ईददिने अस्वाध्यायविषये वृद्धैरनाचरणमेव निमित्तमवसीयते उ० / गन्धमाल्याऽऽदिभिरभ्यर्चने, आव०४ अ०। सूत्र०। द्रविणदानान्न- / 11 / ही० 3 प्रका० / (कुमारपाल राजेन हेमाचार्यस्य सुवर्णकमलैः पानसत्कारप्रणामसेवाविशेषरूपे, आचा०१ श्रु०१ अ०१ उ०। यथाक्रम पूजा कृता इति 'गुरुपूया' शब्दे 3 भागे 644 पृष्ठे गतम्) (द्रव्यपूजानिषेधः गुर्वादीनामाहारसंपादनविनयकरणे, ज्ञानाऽऽचाराऽऽदिषु पञ्चस्वाचारेषु साधूनाम् 'चेइय' शब्दे तृतीयभागे 1217 पृष्ठे दर्शितः) यथायोगमुद्यच्छतामुपबृहणे, व्य०३ उ०। अथ द्रव्यपूजोपरस्काररूपं भावपूजा स्वरूप भावनोपचाररुपं भावपूयणकाम त्रि० (पूजनकाम) सत्कारपुरस्काराभिलाषिणि, सूत्र० 1 पूजाष्टकं वितन्यते-तत्र गृहस्थोऽनेक संसारभारास्तः कदाचित श्रु०४ अ०१ उ०। निर्विकाराऽऽनन्दरूपा जिनमुद्रा विलोक्य प्राप्तवैराग्यो भवोद्विनः पूयणट्ठि(ण) त्रि० (पूजनार्थिन) पूजनं वस्त्रापात्राऽऽदिना ते नार्थः सर्वासंयमत्यागा भिलाषया परमसंवररूपंपरमेश्वरं सद्भक्या पूजयति, पूजनार्थः, स विद्यते यस्यासौ पूजनार्थी / पूजाप्रार्थक , सूत्रा०१ श्रु० स्वयोगस्वपरिग्रहाऽऽदिकं सर्वथा त्युक्तमसमर्थः सर्वमपि तीर्थङ्कर१अ01 भक्तियुक्तं करोति, ततश्च आत्मा स्वगुणपरिणतः स्वरूपसाधनरुपां भावपूजां करोति, तत्स्वरूपा नामतः पूजा इति कथनम् स्थापनातः पूयणमाउच्चारण न० (पूजनऽऽद्युच्चारण) पूजाप्रभृतिपदाभिःधाने, तल्लिङ्गाऽऽ चरणम्, द्रव्यतः चन्दनाऽऽदिभिः शून्योपयोगेन च, भावतः पञ्चा०विव०॥ गुणैकत्वरूपा, सा व्याख्यायतेपूयणवत्तिया स्त्री० न० ( पूजनप्रत्यय) पूजननिमित्ते, पूजनं च दयाऽम्मसा कृतस्नानः, सन्तोषशुभवस्त्रभृत् / गन्धमाल्याऽऽदिभिरभ्यर्चनम्। ध०२ अधि०। ल०। प्रति० / विवेकतिलकभ्राजी, भावनापावनाऽऽशयः॥१॥ पूयणा स्त्री० (पूतना) दुष्टव्यन्ताम्, पिं० / अपत्यमारि कायां गडुरि भक्तिश्रद्धानघुसृणो-न्मिश्रपाटीरजद्रवैः / कायाम, पिं०। नवब्रह्मागतो देवं, शुद्धमात्मानमर्चय // 2 / / (युग्मम्) पूयणासुय पुं० (पूजनाऽऽस्वादक) पूजनं देवाऽऽदिकृतमशोकाऽऽदिकमास्वादयत्युभुइक्त इति पूजनाऽऽस्वादकः। समवसरणे देवाऽऽदिक युग्मतो व्याख्यानं दर्शयति - हे उत्तम ! एवंबिधं शुद्धात्मानम्, पूजोपभोगिनी, "अणुसासणं पुढो पाणीवसुमं पूयणासुते।' सूत्रा०१ अनन्तज्ञानाऽऽदिपर्यायम् आत्मारूपं देवं नवप्रकार ब्रह्मरुपाङ्गतः अर्चय-- श्रु०११अ०। पूजय। कीदृशो भूत्वा ? इत्याह -- दया द्रव्यभावस्वपरप्राणरक्षणरूपा, पूयणिज्ज त्रि० (पूजनीय) पुष्पैरर्चनीय, ज्ञा०१ श्रु० 1 अ० / भ०। सा एव अम्भः-जल पानीय, तेन कृतं स्नानं पावित्र्यं येन सः, सन्तोषः पञ्चा०। औ०। पुगलभाव पिपासाशोकाभावरूपः स एव शुभवस्त्राणि तेषां भृत्-धारकः विवेकः स्वपरविभजनरूपं ज्ञानं तदेव तिलकं तेन भ्राजी शोभमानः / पूयपाव त्रि० (पूतपाप) विशुद्धमासे, अपगतपापे, विशे०। पुनः कथंभूतः? - भावना अर्हद्गुणैकत्वरुपातया पावनः - पवित्र पूयफली स्त्री० (पूगफली) (सोपारी) वृक्षविशेषे, "पूयफली खजूरी, आशयोऽभिप्रायः यस्य सः, पुनर्भक्तिराराध्यता श्रद्धाप्रतीतिः- "एस बोधव्वा नालिएरी य।" भ० 8 श०३ उ०। प्रज्ञा०। अट्ठे परमटे"एवंरूपा तद्रूयघुसृणेन उन्मिश्र पाटीरज, तस्य द्रवः, तैः पूयलिया स्त्री० (पूपलिका) स्नेहदिग्धतापिकायाम् परिपक्कः पोततः। शुद्धाऽऽत्मापरमेश्वरः, स्वकीयाऽऽत्माऽपि, दीव्यति स्वरूपे इति