________________ पूइकम्म 1072- अभिधानराजेन्द्रः - भाग-५ पूतिणिव्वलणमास राद्ध, ततस्तस्या अपनीतम्, अपनीतेच तस्मिन् या पाश्चात्या खरण्टिः आभवत्? ततस्तबिनादर्वाग् दिनत्रयं पूतिरितिकृत्वा परिहर्त्तव्यं, सा एको लेपः, ततस्तस्यामेव स्थाल्यामकृतकल्पत्रयायां शुद्धं राद्धं चतुर्थाऽऽदिषु तु दिनेषु परिग्राह्यम्, अर्थवा-काऽपि प्रश्मन्तरेणाप्यगारिपूतिः, एवं वारद्वयमन्यदपि राद्धं पूतिः, चतुर्थे तु वारे राद्धं न पूतिः, णीनां संलापात् पूतिरपूतिर्वेति ज्ञातव्यं ता हि अपृष्टा एवान्युमुद्दिश्य अथाऽऽत्मयोगेन यदि गृहस्थाः तस्याः स्थाल्याः निःशेषावयवापगमाय कथयन्ति, यथाऽस्माकं श्वः परतरे वा दिने सङ्घभक्तं दत्तमासीत्, कल्पत्रयं ददाति तर्हि का वाता? तत आह-कल्पते तस्यां स्थाल्यां यदा-सखडिः सङ्खड्यां च कृतं साध्वर्थ प्रभूतमशनाऽऽदिकमिति, शुद्धमशनाऽऽदि राद्ध, यदि 'कल्पे' प्रक्षालने त्रिगुणेत्रिसडख्ये कृते तत एवं तासां संलापनाकर्ण्य पूत्यपूती ज्ञात्वा परिहारग्रहणे कार्य। उक्त सति राद्धयति न शेषकालम्। पूतिद्वारम्। पिं०। एतदेव भावयति जे मिक्खू पूइकम्मं भुंजइ, मुंजंतं वा साइज्जइ / / 57 / / इंधणमाइं मोत्तुं, चउरो सेसाणि होति दव्वाई। जे भिक्खू पूइकम्म भुंजति, वावण्णं विणहूँ कुहितं पूर्ति भण्णति, इह तेसिं पुण परिमाणं, तयप्पमाणाउ आरब्भ / / 267 / / पुण समये विसुद्धं आहाराऽऽतिअविसोधिकोडिदोसजुएण संमिस्सं पूतियं भण्णति नि० चू०१ उ० जीतानुसारेण पूतिकर्मणि क्षपणं प्रायश्चित्तम्। इन्धनावयवाऽऽदीनि चत्वारि पूर्वोक्तानि मुक्तव शेषाणि 'द्रव्याणि' जीत। अशनाऽऽदीनि पूतिकरणप्रवणानि ज्ञातव्यानि, तेषां च शुद्धाशना पूइकम्मिया स्त्री० (पूतिकर्मिका) आधाकर्मिकमुद्रया पूरित छिद्रायां ऽऽदिपूतिकरणविषये परिमाणं त्वक्प्रणमादारभ्य द्रष्टव्यम्। इयमा भावनातण्डुलाऽऽदीनामाधाकर्मणां गन्धाऽऽदिचतुष्टयं परिहत्य शेष वसतौ, बृ०१ उ०२ प्रका त्वगवयवमात्रमप्यादौ कृत्वा यद्वर्त्तते तेन स्पृष्ट शुद्धमप्यशनाऽऽदि पूति पूइकुहिय न० (पूतिकुथित) स्वस्वभावचलिते, जी०३ प्रति०४ अधि०। र्भवतीति। पूइमंसन० (पूतिमांस) दुष्टपिशिते, पञ्चा०१६ विव०। सम्प्रति दातृगृहं साधुपाठां चाऽऽश्रित्य पूतिविषयं पूइमसाइपुं० (पूतिमांसाऽऽदि) दुष्टपिशितभेदः प्रभृतौ, पञ्चा०१६ विव०। कल्प्याकल्प्यविधिभाह - पूइय त्रि० (पूतिक) जीर्णतया कुथितप्राये, ज्ञा०१ श्रु०६ अ० दुर्गन्धे, पढमदिवसम्मि कम्म, तिन्नि उ दिसवाणि पूइयं होइ। तं०। पूतिकर्मदोषदूषिते, स्था०६ ठा०ा तं०। पूईसु तिसुन कप्पइ, कप्पइ तइओ जया कप्पो / / 268 // | * पूजित त्रि० पुष्पैर्मानिते; ज्ञा०१ श्रु०१०। अर्जिते. उत्त० 4 अ०। इह यस्मिन् दिने या गृहे कृतमाधाकर्म तत्रा तस्मिन् दिने 'कर्म' "सदेवगंधव्वमणुस्सपूइए चइत्तु देह।'' मनुष्यैः पूजिता (तो) भवति / आधाकर्म व्यक्तमेतत्, शेषाणि तु त्रीणि दिनानि पूतिर्भवति, तद् गृह उत्त०१ अ०। पूतिदोषवद्भवतीत्यर्थः, ता च पूतिषु पूतिदोषवत्सु त्रिषु दिनेषु पूइयचम्म न० (पूजितचर्मन्) शुभाऽजिने तं०। आधाकर्मदिने च सर्वसङ्ख्यया चत्वारि दिनानि यावन्न कल्पते, पूइयच्छिद्दय त्रि० (पूतिकच्छिद्रक)अपवित्रालघुविवरवृद्ध विवरे, तं० / साधुपात्रे च पूतिभूते तदा शुद्धमशनाऽऽदि ग्रहीतुं कल्पते, यदा तृतीयः पूइयणास त्रि० (पूतिकनास)अपवित्रनासिके, तं०। कल्पो दत्तो भवति, न शेषकालं, पूतिदोषसम्भवात्। पूइयदेह त्रि० (पूतिकदेह) दुर्गन्धिगात्रे, तं०। सम्प्रत्याधाकर्मपूतिं च वैविक्तयेन प्रतिपादयन्नुपसं पूइयपूयय त्रि० (पूजितपूजक) लोकैः पूजितस्य पूजाकारके, आ० म० हरति १अ०। समणकडाहाकम्म, समणाणं जं कडेण मीसं तु। पूइयपूया स्त्री० (पूजितपूजा) पूजितस्य सतः लङ्कस्य पूज्यैः पूजायाम्, अहार उवहि वसही, सव्वं तं पूइयं होइ॥२६६।। पञ्चा०८ विव० / आ० म०। श्रमणानामर्थाय कृतमहारोपधिवसत्यादिकं यत् तत्सर्वमाधाकर्म, | पूइयमंत त्रि० (पूतिमत)अपवित्रमये, तं०। यत्पुनः श्रमणानामर्थाय कृतेनाधाऽऽकर्मणा मिश्रमाहाराऽऽदि तत्सर्व पूउरिअ (देशी) कार्ये, दे० ना०६वर्ग 57 गाथा। पूतिभर्वति। पूण (देशी) हस्तिनि, दे० ना०६ वर्ग 56 गाथा! सम्प्रति परिज्ञानोपायमाह पूणउ (देशी) पूर्वे, नि० चू०१ उ०। सङ्घस्सथे (थो) वदिवसे-सुखंडी आसि संघभत्तं वा। पूणिया स्त्री० (पूणिका) रुतसम्बन्धिन्या ग्रन्थिकायाम् लाटदेशे, रुतसपुच्छित्तु निउणपुच्छं, संलावाओ वऽगारीणं // 270 / / म्बन्धिनी या पूणिकेति प्रसिद्धा सैव महाराष्ट्र कविषये पेलुरित्युच्यते। इह प्रथमत आगतेन श्राद्धगृहे तथाविधं किमपि सङ्खड्यादि विशे०। चिहमुपलभ्य पूतिदोषसंशयभावे श्राद्धस्य पार्श्वे उपलक्षणमेतत्, पूणी (देशी) तूललतायाम्, यन्मध्यात्सूत्रतन्तुर्निः सरति / दे० ना०६ श्राविकाऽऽदेश्च पायें निपुणपृच्छं प्रष्टव्यं, यथा-युष्माकं गृहे वर्ग 55 गाथा। 'स्तोकदिवसेष' स्तोकदिवसमध्ये, प्रभतदिवसातिक्रमेण पतिदोषो न | पूतरक पुं० (पूतरक) डोल्लणकभ्रमरिकाच्छेदनकाऽऽदिषु क्षुद्रजन्तुषु, सम्भवतीति स्तोकदि वसग्रहणं, 'सङ्घडिः,' वीवाहाऽऽदिप्रकरणरूपा सूत्र०२ श्रु०३ अ० सङ्ख भक्त वा दत्तमासीत् ? सङ्खडयां वा साधुनिमित्तं किमपि कृतम् | पूतिणिव्वलणमास पुं० (पूतिनिर्वलनमास) पूतिर्दुर्गन्धिस्त