________________ पुनगय 1063- अभिधानराजेन्द्रः - भाग-५ पुव्वरत्तकालसमय नव कोडीओ संखा, किरियविसालम्मि वन्निया गुरुणा। पुटवपुरिस पु० (पूर्वपुरुष) अतीतनरे, ज्ञा०१ श्रु०१ अ०नि०। अद्धत्तरस लक्खा, पयसंखा विंदुरसारम्भि / / 8 / / " स्था० 4 ठा० 1 पुचप्पओगपुं० (पूर्वप्रयोग) वाणस्येव सकर्मतायां गतिपरिणामयत्त्वे, भ० उ० / सर्वश्रुतात् पूर्व क्रियन्ते इति पूर्वाणि उत्पादपूर्वाऽऽदीनि चतुर्दश 7 श० 1 उ० / प्रवृत्तव्यापार एव नापूर्व व्यापारनियोजने, पञ्चा० 10 तेषु गतोऽभ्यन्तरीभूतः तत्स्वभावः / पूर्वस्वभावे दृष्टिवादे, स्था० 10 विव०। ठा०। पुवप्पओगपच्चइय पुं० (पूर्वप्रयोगप्रत्ययिक) पूर्वः प्राकालाऽऽसेवितः पूर्वाणां विच्छेदकाल : प्रयोगो जीवव्यापारोवेदनाकषायाऽऽदिसमुद्धात रूपः प्रत्ययःकारणं यत्रा "बो (वो) लीणम्मि सहस्से, वरिसाणं वीरमोक्खगमणाउ। शरीरबन्धे स तथा स एव प्रत्युप्तन्न प्रयोगप्रत्ययिकः / तस्मिन्, भ०८ उत्तरवायगवसभे, पुव्वगयस्स भवे छेदो।।८०१।। श०६ उ०॥ वरिससहस्से पुण्णे, तित्थोग्गालीऐं वद्धमाणस्स। पुव्वपुत्तसिणेहाणुराय पुं० (पूर्वपुत्रस्नेहानुराग) प्रथमगर्भाधानकालनासिहि ई पुव्वगतं, अणुपरिवाडीऍ जंजस्स।१८०२| ति०। सम्भवे पुत्रस्नेहलक्षणेऽनुरागे भ०६ श०३३ उ०। पुव्वगहिय त्रि० (पूर्वगृहीत) प्राकालोपात्ते, "पुव्वगहिएण छेदेण गुरुआ- | पुव्वफग्गुणी स्वी०(पूर्वफाल्गुनी) द्वितारे नक्षत्रभेदे, स्था० 2 ठा० 4 जाए। पञ्चा० 12 विव०। उ०। सू० प्र० / जं०। स०। पुव्वजाइ स्त्री० (पूर्वजाति) प्राक्तनजन्मनि, ज्ञा०१ श्रु०१ अ०॥ पुव्वबद्धवेर नि० (पूर्वबद्धवैर) पूर्व भवान्तरेऽनादिकाले वा बद्ध निकाचितं वैरममित्रभावो येषां ते तथा / जन्मान्तरबद्धवैरभावि शत्रौ, स०३४ पुवट्ठाण न०(पूर्वस्थान) पूर्वमिति द्वन्द्व वधूवराऽऽदिक, संत्स्थानम् / सम०। दम्पत्युपवेशनार्हवेदिकायाम, आचा०२ श्रु०२ चू० 4 अ०1 पुटवबंधव पुं० (पूर्वबान्धव)जन्मान्तरबन्धुनि, आ० चू०१ अ०। पुष्वणिज्जुत्त त्रि० (पूर्वनियुक्त) पूर्वकाले व्यापारिते, पञ्चा० 12 विव०। पुव्वभणिय त्रि० (पूर्वभणित) पूर्वप्रतिपादित, ज्यो०२ पाहु०। पुव्वणिवाय पुं० (पूर्वनिपात) पूर्वदेशकालवृत्तिताऽऽपादने, केचिदाचार्या आहु :- "यदल्पाचतरं तत्पूर्व निपतति / यथा-नक्षत्यग्रोधौ अन्ये पुव्वभहवया स्त्री० (पूर्वभाद्रपदा) द्वितारे नक्षत्राभेदे, ज्यो०२ पाहु० / आहुः - यथा मातापितरौ, वासुदेवार्जुनो इत्यादि। नि० चू०१ उ०। स्था०। 'पुव्वा (व्व) भइवया नक्खत्ते दुतारे पण्णत्ते।'' पं० सं०१ द्वार। पुव्वणिसिद्ध त्रि० (पूर्वनिषिद्ध)। प्राक्कालनिवारिते, पञ्चा०१२ विव० / पुव्वभव पुं० (पूर्वभव) पूर्वजन्मनि, "पुव्वभवजणियनेह-पीतिबहुमाणे / " पूर्वभवे पूर्वजन्मनि जनिता जाता स्नेहात प्रीतिः प्रियत्वं, न कार्यवपुटवह न० (पूर्वाह्न ) "सूक्ष्म-श्न-ण-ह्र-ह-क्ष्णां पहः" शादित्यर्थः बहुमानश्च गुणानुरागस्ताभ्यां सकाशज्जातः शोकः चित्तखेदो / / 8 / 2 / 75 / / इति हकाराऽऽक्रान्तणकारस्य णकाराऽऽक्रान्तो हकारः। विरहसद्भावेन यस्य स पूर्वभवजनिस्नेहप्रीतिबहुमानः / झा० 1 श्रु०१ प्रा०२पाद। दिनस्यार्धेप्रहरद्वये, स्था० 4 ठा०२ उ०ा आ० चू०। आव० / अ०। स०। आ० म०1 पुव्वभवचरियणिबद्ध न० (पूर्वभवचरितनिबद्ध) चरमतीर्थकरमहावीर पुव्वण्णत्थ त्रि० (पूर्वन्यस्त) प्रागुपन्यस्ते रा०। पूर्वमनुष्य भवचरितनिबद्धे नाटकभेदे, रा०। पुव्वतवन० (पूर्वतपस्) सरागावस्थायां भाविततपस्यायाम्, वीतरागाव- | पुव्वमविय पुं० (पूर्वभविक) पूर्वभवभाविनी, "पुव्वभवियवरेणं, अहवा स्थापेक्षया सरगावस्थायाः पूर्वकालभावित्वात्। भ०२ श०५ उ०। रागेण रंजितो संतो।"व्य०१०। "एएसिणं चउव्वीसाए तित्थगराण पुव्वत्त न० (पूर्वत्व) पूर्वकालयोगित्वे, नं०। पुव्वभविया चउव्वीसं नामधेजा भविस्संति।" स०॥ पुव्वदारियणक्खत्तन० (पूर्वद्वारिकनक्षत्रा) पूर्व द्वारं येषामस्ति तानि पूर्व- पुव्वभाग न० (पूर्वभाग) अग्रे, स्था०६ ठा०। दिवसस्य पूर्वभागश्चन्द्रद्वारिकाणि। पूर्वस्यां दिशि येषु गच्छतः शुभं भवति तेषु नक्षत्रेषु, स०७ योगस्याऽऽदिमधिकृत्य विद्यते येषा तानि पूर्वभागानि / पूर्वाह्ने चन्द्रयोगसम०। “कत्तिआइआ सत्त नक्खत्ता पुष्यदारिआ।" स्था०७ ठा०। सङ्गतेषु नक्षत्रोषु, सू० प्र०१० पाहु०२ पाहु० पाहु०। पुव्वदेस पु० (पूर्वदेश) मथुरात आराभ्य समुद्रपर्यन्तेषु देशेषु आचा०१ | पुव्वरत्त पुं० (पूर्वरात्र) रात्रोः पूर्वभागे, विपा०१ श्रु०१ अ० रात्रौः प्रथमे श्रु०५ अ० 1 उ०। यामे, आचा०१ श्रु०५ अ०३ उ०। पुव्वधर पुं० (पूर्वधर)० पूर्वाणि धारयन्तीति पूर्वधराः / दश चतुर्दश-- पुव्वरत्तावरत्तकालसमय पुं० (पूर्वरात्रापररात्रकालसमय) पूर्वरात्राश्च पूर्ववित्सु, विशे०। आव०। पा०। रात्रो: पूर्वो भागोऽपररात्राश्च राठोरपरो भागस्ता ये व कालः समयोऽवसरो जागरिकायाः / स्था० 3 ठा०२ उ० / राठोः पूर्वभागे पुवपडिवण्णय पुं० (पूर्वप्रतिपन्नक)पूर्वप्रतिश्रुते, स्था०। पश्चाद् भागे च / विपा०१ श्रु०६ अ०। प्रदोषसमये प्रातः समये च, पुष्वपदन० (पूर्वपद) उत्सर्गपदे, “पुव्वपदं उस्सग्गपदं, अवरपदं अववाय जी०३ प्रति० 4 अधि० / पूर्वरात्रश्चासौ अपररात्राश्चेति पूर्वरात्रापर्य।" नि० चू०१ उ०। पररात्राः, स एव कालः समयः कालविशेषः / राठोः पश्चिमे भागे, नि० पुटवविट्ठत्रिी० (पूर्वप्रविष्ट) पूर्वमेव क्षेत्राप्रत्युपेक्षणार्थ प्रविष्टषु, बृ०१ उ० / 1 श्रु० 3 वर्ग 4 अ० / पूर्वरात्राश्चासावपररात्रश्च पूर्वरात्राप२ प्रक०। ररात्राः, स एव काललक्षणः समयः न तु समाचाराऽऽदिलक्षणः समयः