________________ पुव्वरत्तकालसमय 1064- अभिधानराजेन्द्रः - भाग-५ पुव्वा पूर्वरात्रापररात्रकालसमयः / मध्यरात्रो, “पुव्वरत्तावरत्तकालसमयसि ते हंति पुव्वसंथुय, जे पच्छा एतरा हो ति // 283 / / सुत्तजागरा। 'इह चार्षत्वादेकरेफलोपेन अपररात्राशब्दोऽयमिति। ज्ञा० / सामण्णप्रतिपत्तिकालात् पूर्व पश्चाद्वा अहवा-सामण्णकाले चेव 1 श्रु०१ अ०। पूर्व रात्रश्च रात्रोः पूर्वो भागोऽपररात्राच अपकृष्टा रात्रिः, चिंतिजति। पश्चि मस्तद्भाग इत्यर्थः / तल्लक्षणो यः कालः-समयः कालाऽऽत्मकः गाहासमयः स तथा तत्रा / अथवा-पूर्वरात्रापररात्रकालसमय इत्यत्र रेफलो अण्ण्या विहरतेण, संथुता पुव्वसंथुता। पात् 'पुव्वत्तावरत्तकालसमयंसि त्ति' स्यात्। भ०२श०१ उ०। "जो पुव्वत्तावरत्ताकाले, संपेहए अप्पगमप्पएण,"। यः साधुः पूर्वरात्रापररात्रों संपदं विहरंतेण, संथुता पच्छसंधुता // 284|| काले रात्रौ प्रथमचरमयोरेवार्थम् / दश०२ चू०। अतीतवर्तमानकालं प्रतीत्य भावयितव्यम्। नि० चू०२ उ०। उत्त०। पुव्वरय न०(पूर्वरत) पूर्व कृतं रतं- मैथुनं पूर्वरतम् / उत्त०१६ अ०। पुव्वसमास पुं०(पूर्वसमास) उत्पादपूर्वाऽऽदिद्वयादिसंयोगे, कर्म०१ कर्म० / गृहस्थावस्थायां स्वीसंभोगानुभवने, स्था०६ ठा० / गृहस्थावस्थालक्षणे पुव्वसुय न० (पूर्वश्रुत)पूर्वाणि च तत् श्रुतंपूर्वश्रुतम। पूर्व गते श्रुते, प्रज्ञा०१ पूर्वस्मिन् काले स्त्र्यादिभिः सहविषयानुभवने, उत्त०१६ अ०। पद। आ० म०। पुव्ववं न० (पूर्ववत्) विशिष्ट पूर्वापलब्धं चिहमिह पूर्वमुच्यते तदेव निमित्त- | पुथ्वसूर पुं० (पूर्वासूर) पूर्वाह, आ०म०१ अ०। रूपतया यस्यास्ति तत्पूर्ववत्, तद्द्वारेण गमकमनुमानं पूर्ववत्। अनु०। / पुव्वसूरि पुं० (पूर्वसूरि) चिरन्तनाऽऽचार्ये, जी० 24 अधि०। आ० म०। कारणात्कार्यानुमाने, सूत्र०१ श्रु०१२ अ०। ('से किंतं पुव्ववं' इत्यादि पूर्वाऽऽचार्ये, पञ्चा०१८ विव०। उद्युक्तविहारि चिरन्तनाऽऽचार्ये, जी० सूत्र सव्याख्यानम 'अणुमाण' शब्दे प्रथमभागे 403 पृष्ठे गतम्।) 1 अधि०। पूव्वविदेह पुं०(पूर्वविदेह) पूर्वश्चासौ विदेहश्चेति। जम्बूद्वीपे मन्दरस्य पव्वसेवा स्त्री०(पर्वसेवा) अनुयोगप्रासादात्प्रथम भूमिकायाम, यो० वि०। पर्वतस्य पूर्वस्यां दिशिव्यवस्थितेमहाविदेह स्यैकदेशीभूते (जं०४ वक्ष०) तत्क्रमस्त्वेवम्क्षेत्र, स्था० 2 ठा० 3 उ० / योदानी सीमन्धरः प्रभुः / आ० क०४ अ० / तच्च क्षेत्रमकर्मभूमित्वात्सदा सुषमद्धर्या विराजते। स्था० 2 टा० पूर्वसेवा तु तन्त्रा -गुरुदेवाऽऽदिपूजनम्। 3 उ०। अनु०। "दो पुव्वविदेहाई।" स्था०२ ठा०३ उ०। सदाचारस्तपोमुक्तय-देषश्चेह प्रकीर्तिता।।१०।। पुव्वविदेहकूड न० (पूर्वविदेहकूट) निषधस्य वर्षधपर्वतस्य पूर्वविदेह पूर्वसेवा तु योगप्रसादप्रथमभूमिकारूपा पुनस्तन्त्राज्ञैः सम्यगधिगतगप्रतिकूटे, जं०४ वक्षः। शास्त्रैः प्रकीर्तिता इत्युत्तरेण योगः। कीदृशीत्याह-गुरुदेवाऽऽदिपूजन पुव्ववेरिय पु० (पूर्ववैरिक) जन्मान्तरीयशत्रौ, "यं दृष्ट्वा वर्द्धते क्रोधः, वक्ष्यमाणरूपम् 1 तथा-सदाचारः 2, तपः 3, मुक्तयद्वेषश्च 4 / इह योगचिन्तायां प्रकीर्तिता निरुपिता // 106 / / यो० वि०। (गुरुदेवादिस्नेहश्च परिहीयते। स विज्ञेयो मनुष्येण, एष मे पूर्वचैरिकः ।।१।।“आ० म०१ अ०। पूजाविधिं 'पूया' शब्दे वक्ष्यामि) पुव्वसंगइय पुं० (पूर्वसङ्गतिक) पूर्व पूर्वकाले सङ्ग तिर्मित्रत्वं येन स ह स पुव्वहर पुं० (पूर्वधर) पूर्वाणि धारयतीति पूर्वधरः / दशचतुर्दशपूर्वविदि, यथा पूर्वधरो जायते स पूर्वधरलब्धिरित्युच्यते / आ० म०१ अ० / पूर्वसङ्गतिकः। ज्ञा० 1 श्रु०१ अ०। जन्मान्तरीय मित्रो, भ०७ श०६ घटिकाद्वयमध्ये आनुपूर्व्यानानुपूर्वीभ्यां चतुर्दशपूव्वगणनलब्धिमन्तश्चउ० / 'गोयमाइसमणे भगवं महावीरे पुव्वसंगइयं कत।" भ०२श०१ तुर्दशपूर्वभूतश्चतुर्दश पूर्वाणि गणयन्ति, तत् स्मरणमात्रेण, वाड्मात्रेण उ० / गृहस्थत्वे परिचिते, भ०३ श०१ उ०। वेति प्रश्ने, उत्तरम्-चतुर्दशपूर्वधराश्चतुर्दश पूर्वाणि ताल्योष्ठपुटसं पुव्वसंजोगपुं० (पूर्वसंयोग) मातापित्रादिसंबन्धे, आचा०१ श्रु०६ अ० योगजन्येष्वर्वाग घटिकाद्वये गणयन्ति। यदुक्तं परिशिष्टपद्मणि- "सोऽ२ उ०। धनधान्यस्वजनाऽऽदिभिः संयोगे, सूत्र०१ श्रु० 110 4 उ० / प्युवाच महाप्राणः, ध्यानमारब्धमस्ति यत् / साध्य द्वादशभिर्वर्षनागआचा०। मिष्याम्यहं ततः / / 1 / / "61 म०। सेन०३ उल्ला०॥ यथा चतुर्दशपूर्वधरा पुव्वसंथव पुं० (पूर्वसंस्तव)मात्रादिकल्पनया परिचयकरणे, पि०। नि० दशपूर्वधरानव पूर्वधरा वा द्दश्यन्ते,तथा द्विपूर्वधराश्रुतः पूर्वधराः चू० / दर्श०। आचा०। ('संथव' शब्दे एव व्याख्यास्यामि) पश्चपूर्वधरा भवन्ति, नवेति प्रश्ने, उत्तरम् -जीतकल्पसूत्रादावाचारपुथ्वसंथुय पुं० (पूर्वसंस्तुत) श्रामण्यप्रत्तिपत्तिकालात् पूर्वमेव कृतपरिचये, कप्रकल्पाऽऽद्यष्टपूर्वान्तस्य श्रुतव्यवहारस्योक्त्तत्वादेकद्वन्यादिपूर्वधरा उत्त० / पूर्वं / वाचनाऽऽदिकालादारतो न तु वाचनाऽऽदिकाल एव, अपि भवन्तीति ज्ञायते / 26 प्र०। सेन०४ उल्ला०। तत्कालविनयस्तकृतप्रतिक्रिया रूपत्वे न तथाविधप्रसादाजनकत्वात्, पुव्वहसिया स्त्री० (पूर्वहसिता) यया सह पूर्व हसितमासीत् तादृश्यां संस्तुता विनयविषयत्वेन परिचिताः सम्यक् स्तुता वा सद्भूतगुणोत्की- स्त्रियाम्, व्य०७उ०। तनाऽऽदिभिः पूर्वसंस्तुताः। उत्त० 1 अ०। पुत्वा स्त्री० (पूर्वा) प्राचीनायां दिशि, स्था०६ ठा० / येषा सामण्णे जे पुय्वं, दिट्ठा भट्ठा च परिजिता वा वि। यस्यां दिशि सूर्य उद्गच्छति सा तेषां पूर्वा / आ०म०१ अ०।