________________ पुलिश 1062- अभिधानराजेन्द्रः - भाग-५ पुव्वगय गध्यां रेफस्य लः, सस्य शः। पुसि। प्रा० 4 पाद। चू० / 'चउद्दसपुट्विणो एक्कारसंगिणो।" चतुर्दशपूर्विणो द्वादशाङ्गित्वे पुलुट्ठय त्रिी० (प्लुष्ट) दग्धे, 'पुलुट्ठयं पउलिअंदड्ड।' पाइ० ना० 200 उक्ते चतुर्दशपवित्वं तथाऽपि आगतमेव पूर्वाणां प्राधान्यख्यापनार्थमिद गाथा। विशेषणं, प्राधान्यं च पूर्वाणां पूर्व प्रणयनात् महाप्रमाणत्वात् अनेकविपुलोए धा० (दृश) दर्शने, "दृशो निअच्छ पेच्छावयच्छावयज्झ द्यामन्त्रमयत्वाच। कल्प०२ अधि० 8 क्षण ! पदैकदेशे पदसमुदायोपवज-सव्वव-देक्खौ अक्खावक्खवअक्ख-पुलोए-पुलए चारात् पूर्वानुपूर्वीति। अनु०। परिपाट्याम्, व्य०१ उ०। निआवआस-पासाः" इति धालो पालो' | पुव्वंगपुं०(पूर्वाङ्ग) प्रथमदिवसे, जं०७ वक्ष०। कल्प०ाज्यो०। चतुरशीइत्यादेशः। पश्यति। प्रा०४ पाद। तिवर्षलक्षप्रमाणे कालविशेषे, आ० म०१ अ०।"चउरासीइवाससय सहस्साणि से एगे पुव्वंगे।''भ०६ श०६ उ० / ज्यो०। ज०। कर्म०। चं० पुलोमतणया स्त्री० (पुलोमतनया) इन्द्राण्याम्, 'पुलोमतणया सई य प्र०। अनु० / स्था०। (अत्र विस्तरः 'जीवाजीव' शब्दे चतुर्थभागे 1556 इंदाणी।" पाइ० ना०६८ गाथा। पृष्ठे गतः) पुलोमी स्त्री० (पौलोमी)"उत्सौन्दर्याऽऽदौ" |8/1 / 160 / इस्यौत पुव्वकड त्रि० (पूर्वकृत) पूर्वभवेषूपात्ते, सूत्र०१ श्रु० 15 अ० / पूर्वसञ्चिते, उत्वम्। इन्द्रपन्यां पुलोमजायाम्, प्रा०१ पाद! ओघ० / प्रश्न। पुल्लिंग पुं० (पुलिङ्ग) लिङ्गानुशासनाऽऽदिसूत्रो, 'पुल्लिङ्गं कटण०" पुव्वकम्म न० (पूर्वकर्मन्) प्राकर्तव्ये प्रत्युपेक्षणाऽऽदिके कर्भणि, 'जं (लिङ्गानु०१ सू०) इति पुल्लिङ्ग मिति सानुस्वारं सानुनासिक वा पुव्वकम्म तं पच्छाकम्मं ज पच्छाकमं तं पुव्वकम्मं तं भिक्खू पडियाए युक्तमिति प्रश्ने, उत्तरम्-" तौ मुमो व्यञ्जने स्वौ' / / 1 / 3 / 14 / / (हम० वट्टमाणा करेजा। "आचा०२ श्रु०१ चू०२ अ०१उ० / पूर्वकृतकर्मणि, इति सूत्रोणनुस्वारानुनासिकावुभावपि स्त इति / 142 प्र० / सेन०२ प्रश्न०१ आश्र० द्वार। पूर्वकर्मोदयोपगते, प्रश्न०१ आश्र० द्वार। उल्ला०। पुव्वकय त्रि० (पूर्वकृत) पूर्वमेव निष्पादिते,'' पुवकयकम्म परिभावपुल्ली (देशी) व्याघ्रसिंहयोः, दे० ना०६वर्ग 76 गाथा। ''इल्ली पुल्ली णाइ / ' पूर्वकृतं प्रथममर्जितं यत्कर्म तस्य परिसमन्तात् भावना / वग्धो, सदूलो पुंडरीओ या“ पाइ० ना० 44 गाथा। आतु।"पुटवकयकम्मसंचआवक्तत्ति।" पूर्वकृतकर्मणां सञ्चयेनोपतप्ता पुवंत त्रि० (प्लवत्) गच्छति, प्लुङ् गताविति वचनात् / भ० 15 श०। आपन्नसन्तापाये तेतथाप्रश्न०१आश्र० द्वार। शत्रानशः।८३।१८१॥ इति न्तः। प्रा०। पुव्वकालिय त्रि० (पूर्वकालिक) प्राकालिके, "पुव्वकालिय क्यणपुव्व पुं० (पूर्व) प्रथमे, आदौ, दर्श० २तत्त्व / ज्यो० / विशे 0 / सूत्र०। दच्छे।' वक्तु कामस्य वचनात् यत्पूर्वमुत्तरमभिधीयते पराभिप्राय प्रात्ति, उत्त० 2 अ०। स०। पूर्वजन्मनि, उत्त०२ अ०। आचा०। अनु० / लक्षयित्वा तत्पूर्वकालिकं वचनं तत्रा वक्तव्ये दक्षास्ते तथा वा पूर्वकालिआव०। आतुन कानामर्थानां वचनेऽदक्षाः। प्रश्न० 1 आश्र० द्वार। नामं ठक्णा दविए, खेत्ते काले दिसि तावखेत्ते य। पुव्वकीलिय न० (पूर्वक्रीडित) गृहस्थावस्थायां पुरा कृते द्यूताऽऽदिपन्नवगपुव्वत्थू, पाहुडअइपाहुडे भावे / / 160|| कीडने, उत्त०१६ अ०। प्रश्न० / स्त्रयादिभिः पूर्वकालभाविद्यूतदुरोदरानामस्थापने क्षुण्णे, द्रव्यपूर्वम् अङ्गराद्वीजं, दधनः क्षीर फाणिताद्रस ऽदिरमणे, उत्त०१६ अ०। इत्यादि, क्षेत्रापूर्व यवक्षेत्राच्छालिक्षेत्रा, तत्पूर्वकत्वातस्य, अपेक्षया | पुटवगणिय न० (पूर्वगणित) प्राक्प्रतिसंख्याते, ज्यो० 1 पाहु०। धान्यथाऽप्यदोषः, कालपूर्व–पूर्वः कालः शरदः प्रावृट् रजन्या दिवस पुव्वगय न० (पूर्वगत) पूर्वाणि दृष्टिवादाङ्ग भागभूतानि तेषु गतं प्रविष्ट इत्यादि, आवलिकाया वासमय इत्यादि, दिक्पूर्व-पूर्वा दिगिय च तदभ्यन्तरीभूतं तत्स्वरूपं यच्छुतं तत्पूर्वगतम्। स्था० 3 ठा० 1 उ०। रुचकापेक्षया, तापक्षेत्रापूर्वम्-आदित्योदयमधिकृत्य यत्र या पूर्वा दिक् / दृष्टिवादान्तर्गतश्रुताधिकार विशेषे, नं०। (पूर्वगतम् 'दिद्विवाय' शब्दे उक्तं च -- "जस्स जतो आदिचो, उदेति सा तस्स होइ पुव्वदि सा।" चतुर्थभागे 2514 पृष्ठे गतम्) इत्यादि। प्रज्ञापकपूर्वप्रज्ञापक प्रतीत्य पूर्वा दिक् यदभिमुख एवासौ सैव " उप्पाए पयकोडी, अग्गे णीयम्मि छन्नउइलक्खा। पूर्वा, पूर्वपूर्वचतुर्दशाना पूर्वाणा माद्यं, तच उत्पादपूर्वम्, एवं वस्तुप्राभृता- विरियमि सयरिलक्खा, सर्व्हि लक्खा उ अस्थि नथिम्मि // 3 // तिप्राभूतेष्वपि योजनीयम्। अप्रत्यक्षस्वरूपाणि चैतानि / भावपूर्वम्- एणयऊणा कोडी, नाणपवायम्मि होइ पुव्वमि। आद्यो भावः; स चौदयिक इति गाथाऽर्थः / दश०२ अ०। भला चतुरशी- एगा पयाण कोडी, छच सया सचवायम्मि।।४।। तिलक्षगुणिते पूर्वे, अनु० आचा० / ज०। कर्म०। भला ('जीवाजीव छथ्वीस कोडीओ, आयपवायम्मि होइ पयसंखा। शब्दे चतुर्थभागे 1556 पृष्ठेऽस्यार्थः) “तिविहे पुव्वे पण्णत्ते। तं जहा- कम्मपवाए कोडी, असीहलक्खेहिँ अब्भहिया // 5 // तीते, पडुप्पन्ने, अणागए।" स्था०३ ठा०४ उ० पृपालनपूरण्योरित्यस्य चुलसीइसयसहस्सा, पञ्चक्खाणम्मि वन्निया पुचे। धातोः पूर्यतेप्राप्यते पाल्यते च येन कार्य तत्पूर्वम्, औणाऽऽदिको एका पयाण कोडी, दससहस्सअहिया य अणुवाए / / 6 / / वप्रत्ययः / कारणे, "मइपुव्वं जेण सुयं / " नं०। ज्ञा०। पूर्व करणा- छव्वीस कोडीओ, पयाण पुव्वे अ बंभनामम्मि। त्पूर्वाणि उत्पादपूर्वाऽऽदिषु दृष्टिवादान्तर्गतेषु, स्था० 4 ठा० 1 उ०। पं० | पाण उम्मि य कोडी,छप्पनलक्खेहिं अब्भहिया // 7 //