________________ पुरिसोत्तम 1053- अभिधानराजेन्द्रः - भाग-५ पुरेकम्म पवयणपभावणत्थं, ता जाया अभिमुहा छीया // 41 / / वामा खेमा लाभ-म्मि दाहिणा पच्छिमा नियत्तेइ। छीया नूणमभिमुहा, कयं पि कजं विणासेइ / / 42|| इय चिंतिऊण सूरी, विहारकरणाउ उवरओ सहसा। तो भणियं आगंतुय-मुणिसंघाडेण वयणमिणं / / 43 / / जइ तुम्हाण विहारो, सउणअभावा उ तत्थ न हु जाओ। ता बंधुदत्तसाहुं लहु पेसह वायलद्धिल्लं॥४४॥ तो सूरिणा बहुविहं, विचिंतिउंसो विसजिओ तत्थ। पत्तो धोवदिणेहिं, सुसउणपरिवड्विउच्छाहो // 45|| दिवो तत्थ नरिंदो, कया पइन्ना इमा दुवेहिं पि। जो जेण नूण जिप्पइ, स तस्स सीसो हवेउ त्ति // 46 / / तं बंधुदत्तमुणिणा, सियवायविसुद्धिविहवेणं। बहुवयणवित्थरेणं, वायम्मि पराजिओ विदुरो॥४७॥ लद्ध च विजयपत्तं, विदुरो पव्वाविओ तया चेवा वियसियमुहकमलेणं, पसंसिओ सयलसंघेणं / / 4 / / विदुरविणेयसमेओ, पए पए बुहजणेण थुव्वंतों तो बंधुदत्तसाहू, पत्तो नियसूरिपासम्मि॥४६॥ ते तु पुण मच्छरवसा, न मणागं पि हुपसंसिओ एस। नय दिह्रो ससिणेह, आलविओ सहरिसं नेव।।५०।। हा जइ गुरुणो विमए, न रंजिया मंदबुद्धिकलिएण। ता सेसाण गुणाणं, समजणेवं हवउ मज्झ // 51 / / इय चिंताउलचित्तो, हिययम्मि वहंतओ महाखेयं / तप्पभिइ बंधुदत्तो, जाओ गुण अज्जणे विमुहो।॥५२॥ अकयनियदोससुद्धी, भवदेवमुणीसरो विमरिऊण। पयडबहुकिव्विसेसुं, किदिवसिएसुसुरोजाओ।।५३|| तयणु दरिद्वियदियनंदणो उ सो मूयओ समुप्पन्नो। कह कह वि लहियवोहिं, काउ तवं सग्गमणुपत्तो // 54|| इय सोउ कण्हपमुहा, लोया भवदेवसूरिणो चरिणो। चरियं जाया पमुइय-हियया परगुणगहणिक्कतल्लिच्छा / / 5 / / भुजोभुजो नेमि, पणमिय पत्ता सएसु ठाणेसु। समणगणसंपरिवुडो, विहरइ अन्नत्थ सामी वि।।५६।। इति स्फुरदोषलतालविकां, निशम्य विष्णो रुचिरं चरित्राम्। दुष्कर्मनीरौघभिदानिदाघ, सुसाधवो धत्त गुणानुरागम्॥५७॥" इति पुरुषोत्तमचरित्रम्। ध० 203 अधि०६गुण। पुरिसोत्तमणामिसंभवपुं० (पुरुषोत्तमनाभिसम्भव) ब्रह्मणि, "नमिऊण परमपुरिसं, पुरिसोत्तमणभिसंभवं देवं / पुच्छ पाइअलच्छित्ति, नाममालं निसामेह / / 1 / / " पाइ० ना०१ गाथा। पुरिसोत्तमप्पणीय त्रि० (पुरुषोत्तमप्रणीत) उत्तमपुरुषगदिते, पञ्चा०७ विव०। पुरिसोत्तर त्रि० (पुरुषोत्तर) पुरुषप्रधाने, बृ० 1 उ०३ प्रक०। पुरी स्त्री० (पुरी) नगम्,ि स्वनामख्याते नगरीभेदे, पश्चादुत्पदितः स्वामी, प्राप्तो नाम्ना पुरि पुरीम् / आ० क०१ अ०। पुरीसन० (पुरीष) विष्ठायाम, तं०। स्था०। उचारे, आव० 4 अ०।" शृगालौ वे एष जायते यः सपुरीषो दह्यते।" आ० म०१ अ०। पुरीसाणिरोह पुं० (पुरीषनिरोध) विडुत्सर्गबलनिरोधे, मूत्र निरोधे चक्षुरुपघातो भवति। पुरीषनिरोधे च जीवितोपघातः। पं० चू०१ कल्प० / पुरुपुरिआ (देशी) उत्कण्ठायाम्, दे० ना०६ वर्ग 55 गाथा। पुरुहूअ (देशी) घूके, दे० ना०६ वर्ग 55 गाथा। पुरेकड त्रि० (पुरस्कृत) जन्मान्तरोपात्ते, दश० 8 अ०। सू० प्र०। आचा० / जन्मान्तरोपार्जिते, सूत्र०१श्रु०१४ अ० जन्मशतोपात्ते कर्मणि, सूत्र० 1 श्रु०५ अ०२ उ० पुरेकम्म(ण) न० (पुरःकर्मन्) पुरो दानात् पूर्वं कर्म हस्तधावनाऽऽदि या तत्पुरःकर्म / प्रश्न०५ संव०द्वार। भिक्षादा नादग्रतः कृते प्रक्षालनाऽऽदिके कर्मणि आचा०२ श्रु०१चू०१अ०६ उ० भक्तदानात्प्राग्यतिनिमित्ते हस्ताऽऽदिधावने, ध०३ अधि०। पं० चू०। पं०भा०। हस्तेन साधुनिमित्ते प्राककृतजलोज्झ नव्यापारे, दश०५ अ०१ उ०। "पुरओ कयं जंतुतं पुरेकम्मा "भिक्षायाः पुरतः-प्रथममेव यत्कृतं कर्म कर प्रक्षालनाऽऽदि तत्पुरः कर्माभिधीयते / ओघ० / अथ पुरःकर्मद्वारमाहपुरकम्मम्मि य पुच्छा, किं कम्माऽऽरोवणा परीहरणा। एएसिं तु पयाणं, पत्तेय परूवणं वोच्छं // 676|| पुरःकर्मणि पृच्छा कर्त्तव्या। तद्यथा-किं पुरःकर्म ? कस्य वा पुरःकर्म? का वा पुरःकर्मण्यारोपणा, कथं वा पुरःकर्मणः परिहरणं क्रियते ? एतेषां चतुर्णामपि पदानां प्रत्येकमहं प्ररूपणां वक्ष्ये। तत्र किमिति द्वारस्य प्ररूपणां चिकीर्षुः प्रेर्यमुत्थापयन्नाह - जइ जं पुरतो कीरइ, एवं उट्ठाणगमणमादीणि। हो ति पुरेकम्मं ते, एमेव य पुटवकम्मे वि ||980|| परः प्राऽऽह यदि साधोर्भिक्षार्थिनी गृहाङ्गणमागतस्य यत् पुरोऽग्रतः क्रियते तत्पुरःकर्मेति व्यवहियते, एवं ते तव यानि दायिक स्पोत्थानगमनाऽऽदीनि कर्माणि साधारणतः क्रियमाणानि तानि सर्वाण्यपिपुरःकर्म भवति / अथ पूर्वार्थवाचकः पुरः शब्द इहाधिक्रियते, एवमेव च पूर्वकर्मण्यपि द्रष्टव्यम्। कि मुक्तं भवति ? पुरः साधोरागमनात्पूर्व कर्म पुरः कर्मेत्यस्यामपि व्युत्पत्तौ यान्युत्थानाऽऽदीनि पूर्व कृतानि तानि पुरःकर्म प्राप्नुवन्ति। यदि नामैवं ततः का नो हानिरितिवेत् ? उच्यतेएवं फासुमफासुं.न विजए य काइ सोहीते। हंदि हु बहूणि पुरतो, कीरंति कयाणि पुव्वं च // 11 // एवं द्विधाऽपि समासे क्रियमाणे प्राशुक मप्राशु कं वा न विद्यते न ज्ञायते सर्वस्याऽप्यत्थानगमनाऽऽदिचेष्टयोः पुरः कर्मत्वप्राप्तेः