________________ पुरेकम्म 1054- अभिधानराजेन्द्रः - भाग-५ पुरेकम्म अज्ञायमाने च प्राशुकाप्राशुकविभागे शोधिरपि काचिन्नास्ति (ते) तवाभिप्रायेण, तस्याश्चाभावे चारित्रस्याप्यभावः / हन्दीत्युपप्रदर्शने, हुरित्यामन्त्राणे ततश्चैवं हे आचार्य ! बहूनि पुरतः क्रियन्ते, बहूनि च दायकेन पूर्व कृतानि, तानि सर्वाण्यपि पुरः कर्म प्राप्नुवन्ति। अत्रा सूरिः प्रतिवचनमाह - कामं खलु पुरसद्दो, पञ्चक्खपरोक्खतो दुहा होइ। तह वि य न पुरेकम्म, पुरकम्मं नोदग ! इमं तु / / 982|| काममनुमतं, खलुशब्दोऽवधारणे, अनुमतमेवास्माकं,यत्पुरः-शब्दः प्रत्यक्षपरोक्षतो द्विधा भवति-यदा पुरोऽग्रतः कर्म पुरः कर्मे ति व्युत्पत्तिराश्रीयतेतदा प्रत्यक्षार्थवाचकः पुरः शब्दः, यदितुपुरः कर्म तदापरोक्षार्थवाचकः। एवं पुरः शब्दस्य प्रत्यक्षपरोक्षार्थवाचकतया यद्यप्युत्थानाऽऽदीनि पुरः कर्म प्राप्नुवन्ति तथापि तानि पुरःकर्म न भवन्ति, किंतु पुरःकर्म हे नोदक ! इदं वक्ष्यमाणं भवति। तदेवाऽऽहइत्थं वा मत्तं वा, पुट्विं सीतोदएण जं धोवे। समणट्ठाए दाता, पुरकम्मं तं वियाणाहि॥९८३|| हस्तं वा मात्रा वा पूर्व भिक्षादानात् प्रथमं शीतोदकेन सचित्तजलेन यहाता श्रमणार्थ धावति प्रक्षालयित तत्पुरः-कर्म विजानीहिन, न शेषमुत्थानगमनाऽऽदिकम, तथा समय परिभाषया रुढत्वात्। गत किमितिद्वारम्। अथ कस्येति द्वारस्य प्ररूपणामाह - कस्स त्ति पुरेकम्म, जइणो तं पुण पभू सयं कुज्जा। अहवा पभुसंदिट्ठो, सो पुण सुहि पेस बंधू वा / / 154 // कस्य पुनः पुरः कर्म भवतीति पृच्छायां निर्वचनम्-यतेस्तत्प रिहारिणः साधोः पुरः कर्म मन्तव्यं, तदितरेषां दोषत्वेनानभ्यु पगमात् / तत्पुनः पुरः कर्म प्रभुहस्वामी स्वयमेव कुर्यात् / अथवा-प्रभुसंदिष्टः प्रभुणा आदिष्टः। स पुनः प्रभुसंदिष्टस्विधा। तद्यथा-सुहत मित्रां, प्रेष्यो दासाऽऽदिः, बन्धुर्माता भगिन्यादि। अथ पुरः कर्मणः संभवमाहदमए पमाणपुरिसे, जाए पंतीए ताए मोत्तूणं। सो पुरिसो तं वऽन्नं, तं दव्वं अन्नो अन्नं वा // 985|| संखड्यां पडिक्तपरिवेषणे नियुक्तः कोऽपि द्रमकः कर्मकरः, एतेन प्रभुसंदिष्टग्रहणम्। प्रमाणपुरुषो वा देयद्रव्यस्वामी, अनेन च प्रभुग्रहणम्। ततश्च दाता प्रभु, प्रभुसंदिष्टो वा यस्यां पड्तौ पुरः कर्म कृतवान् तामुक्तवा यद्यन्यां पक्तिं संक्रामति तदायदिपरिणतहस्तस्तः कल्पते। अत्र चाष्टौ भङ्गा भवन्ति-स पुरुषः तां पडक्तिभन्यां वा पडक्ति, तद् द्रव्यमन्यद् द्रव्यं वा, इत्यनेन चत्वारो भङ्गाः सूचिताः / एवमन्यपुरुष इत्यनेनाऽपि चत्वारो भङ्गा सूच्यन्ते / एवमेतेऽष्टौ भङ्गाः। एतानेवाष्ट भङ्गान स्पष्टयतिसो तं ताए अन्ना-ए बिइअओ अन्न तीऍ दो वऽन्ने। एमेव य अन्मेण वि, भंगा खलु हों ति चत्तारि।।६८६|| स पुरुषस्तद् द्रव्यं तस्यां पड़त्काविति प्रथमः 1. स पुरुषः तद् / द्रव्यमन्यस्यां पडत्काविति द्वितीयः 2 / स पुरुषोऽन्यद् द्रव्यं तस्यां / पडत्काविति प्रथमः 1. स पुरुषस्तद्रव्यमन्यस्यां पडत्काविति द्वितीयः 2, स पुरुषोऽन्यद् द्रव्यं तस्यां पड़त्काविति तृतीयः 3. स पुरुषोऽन्यद् द्रव्यमन्यस्यां पडत्काविति चतुर्थः 4 / अत्र चद्वे अदि द्रव्यपडत्की अन्ये इति। एवमेवान्यपुरुषदेनाऽपि चत्वारोभङ्गा भवन्ति। तद्यथा-अन्यपुरुषस्तदद्रव्य तस्यां पडत्कौ५, अन्यः परुषस्तदद्रव्यम अन्यस्यां पड़त्को 6. अन्यः पुरुषः अन्यद्रव्य तस्या पडत्कौ ७.अन्यः पुरुषः अन्यत द्रव्यम् अन्यस्यां पडतो 8 / एतेषां मध्ये येषु यथा कल्पते तदेतदर्शयतिकप्पइ समेसु तह स-त्तमम्मि तइयम्मि छिन्नवावारे। अत्तट्ठियम्मि दोसुं, सव्वत्थय भयसु करमत्ते / / 987|| सभेषु द्वितीयचतुर्थ षष्ठाष्टमेषु गृहीतुं कल्पते। तथाहि-द्वितीये तावदन्यस्यां पडक्तौ संक्रान्तत्वेन द्रव्यमपि वक्ष्यमाणनीत्या, चतुर्थ तु द्रव्यान्तरत्वेनान्यस्यां पडत्कौ दीपमानत्वेन च, षष्ठे तु पुरुषान्तरेणाऽपरस्यां पङत्कौ तद् द्रव्यं दीयत इति हेतोः, अष्टमे तु तिसृणामपि पुरुषद्रव्य पडत्कीनामन्यत्वेन परिस्फुटमेव कल्पत इति। तथा सप्तमेऽपि भने कल्पत एव, पुरुषान्तरेणान्यद्रव्यस्य दीयमानत्वात्। तृतीये तु छिन्न व्यापारे सति कल्पते, यः साधुदानार्थ हस्तमात्राकप्रक्षालन व्यापारः कृतः स यदा व्यापारान्तरेण छिन्नो भवति तदा तनैव पुरुषेणान्यत् द्रव्यं तस्यां पडत्कौ दीयमानं कल्पत इति भावः। द्वयोः प्रथमपञ्चमयोर्यदि तद्रव्यं तेनाऽऽत्मार्थितं भवति ततः कल्पते, नान्यथा। सर्वाचाष्टस्वपि भङ्गेषु करमात्रके भजविकल्पय, यदि हस्तौ वा मात्राकं वा सस्निग्धमुदकाई वा न भवतिततः कल्पते, अन्यथा तुनेत्येवं भजना कर्तव्येत्यर्थः / अथ किमर्थ पुरःकर्म करोतीत्याहअच्चुसिणे चिक्कणे वा, कूरे धुविउं पुणो पुणो देइ। आयम्मिऊण पुव्वं, दइज्ज जइणं पढमयाए / / 188 / / परिवेषणं कुर्वतो यद्यत्युष्णश्चिकणो वा कूरस्तत एकत्रा हस्तदाहभयादपरका हस्ते विलग्नान कुण्डकाऽऽदिस्थिते नोदकेन स दाता पुनः पुनीत्वा। हस्तमार्दीकृत्य ददाति, परिवेषयतीत्यर्थः / साधोरप्यागतस्य तथैव यदि भिक्षां ददाति तदा पुरःकर्म भवति।यदि वा-पूर्वमाचम्य हस्तं मात्राकं वा प्रक्षाल्य प्रथमत एव यतीनां दद्यात् ततोऽन्येभ्यः परिवेषयेत् तदापि पुरःकर्म भवति। एवं पुरःकर्मणि कृते यद्यत्र कल्पते तदेव नियुक्तिगाथया दर्शयतिदाऊण अन्न दव्वं, कोई दिजा पुणो वितं चेव। अत्तट्ठिय संकामिय-गहणं गीयत्थ संविग्गे // 186|| तदनेषणाकृत द्रव्य मुक्तवा अन्यस्मै द्रव्यं दत्वा परिवेष्य कश्चित्तदेवानेषणाकृतं द्रव्यं पुनरपि तस्यामन्यस्यां वा पत्कौ साधूनां दद्यात्, एवं छिन्नव्यापारे आत्मार्थितं सत् कल्पते, अथवा- (संकामिय ति) तदनेषणाकृतं द्रव्यं स दाता अन्यस्मै परिवेषयेत्, स यदि दद्यात्तत एवं संक्रामितं सत्कल्पते। एतच ग्रहणं गीतार्थस्यानुज्ञातं, यतो गीतार्थस्तद् द्रव्यमित्थं गृहानोऽपि संविन्नो भवति। एतदेवान्यपदं भाष्यकारो भावयति - गीयत्थग्गहणेणं, अत्तट्ठियमाइ गेण्हई गीतो।